Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 82

  1 एवम अग्राह्यके तस्मिञ जञातिसंबन्धिमण्डले
      मित्रेष्व अमित्रेष्व अपि च कथं भावॊ विभाव्यते
  2 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      वासुदेवस्य संवादं सुरर्षेर नारदस्य च
  3 नासुहृत परमं मन्त्रं नारदार्हति वेदितुम
      अपण्डितॊ वापि सुहृत पण्डितॊ वापि नात्मवान
  4 स ते सौहृदम आस्थाय किं चिद वक्ष्यामि नारद
      कृत्स्नां च बुद्धिं संप्रेक्ष्य संपृच्छे तरिदिवं गम
  5 दास्यम ऐश्वर्यवादेन जञातीनां वै करॊम्य अहम
      अर्धभॊक्तास्मि भॊगानां वाग दुर उक्तानि च कषमे
  6 अरणीम अग्निकामॊ वा मथ्नाति हृदयं मम
      वाचा दुर उक्तं देवर्षे तन मे दहति नित्यदा
  7 बलं संकर्षणे नित्यं सौकुमार्यं पुनर गदे
      रूपेण मत्तः परद्युम्नः सॊ ऽसहायॊ ऽसमि नारव
  8 अन्ये हि सुमहाभागा बलवन्तॊ दुर आसदाः
      नित्यॊत्थानेन संपन्ना नारदान्धकवृष्णयः
  9 यस्य न सयुर न वै स सयाद यस्य सयुः कृच्छ्रम एव तत
      दवाभ्यां निवारितॊ नित्यं वृणॊम्य एकतरं न च
  10 सयातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः
     यस्य वापि न तौ सयातां किं नु दुःखतरं ततः
 11 सॊ ऽहं कितव मातेव दवयॊर अपि महामुने
     एकस्य जयम आशंसे दवितीयस्यापराजयम
 12 ममैवं कलिश्यमानस्य नारदॊभयतः सदा
     वक्तुम अर्हसि यच छरेयॊ जञातीनाम आत्मनस तथा
 13 आपदॊ दविविधाः कृष्ण बाह्याश चाभ्यन्तराश च ह
     परादुर्भवन्ति वार्ष्णेय सवकृता यदि वान्यतः
 14 सेयम आभ्यन्तरा तुभ्यम आपत कृच्छ्रा सवकर्म जा
     अक्रूर भॊजप्रभवाः सर्वे हय एते तद अन्वयाः
 15 अर्थहेतॊर हि कामाद वाद्वारा बीभत्सयापि वा
     आत्मना पराप्तम ऐश्वर्यम अन्यत्र परतिपादितम
 16 कृतमूलम इदानीं तज जातशब्दं सहायवत
     न शक्यं पुनर आदातुं वान्तम अन्नम इव तवया
 17 बभ्रूग्रसेनयॊ राज्यं नाप्तुं शक्यं कथं चन
     जञातिभेद भयात कृष्ण तवया चापि विशेषतः
 18 तच चेत सिध्येत परयत्नेन कृत्वा कर्म सुदुष करम
     महाक्षयव्ययं वा सयाद विनाशॊ वा पुनर भवेत
 19 अनायसेन शस्त्रेण मृदुना हृदयछिदा
     जिह्वाम उद्धर सर्वेषां परिमृज्यानुमृज्य च
 20 अनायसं मुने शस्त्रं मृदु विद्याम अहं कथम
     येनैषाम उद्धरे जिह्वां परिमृज्यानुमृज्य च
 21 शक्त्यान्न दानं सततं तितिक्षा दम आर्जवम
     यथार्ह परतिपूजा च शस्त्रम एतद अनायसम
 22 जञातीनां वक्तुकामानां कटूनि च लघूनि च
     गिरा तवं हृदयं वाचं शमयस्व मनांसि च
 23 नामहा पुरुषः कश चिन नानात्मा नासहाय वान
     महतीं धुरम आदत्ते ताम उद्यम्यॊरसा वह
 24 सर्व एव गुरुं भारम अनड्वान वहते समे
     दुर्गे परतीकः सुगवॊ भारं वहति दुर वहम
 25 भेदाद विनाशः संघानां संघमुख्यॊ ऽसि केशव
     यथा तवां पराप्य नॊत्सीदेद अयं संघस तथा कुरु
 26 नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रिय निग्रहात
     नान्यत्र धनसंत्यागाद गणः पराज्ञे ऽवतिष्ठते
 27 धन्यं यशस्यम आयुष्यं सवपक्षॊद्भावनं शुभम
     जञातीनाम अविनाशः सयाद यथा कृष्ण तथा कुरु
 28 आयत्यां च तदात्वे च न ते ऽसत्य अविदितं परभॊ
     षाड्गुण्यस्य विधानेन यात्रा यानविधौ तथा
 29 माधवाः कुकुरा भॊजाः सर्वे चान्धकवृष्णयः
     तवय्य आसक्ता महाबाहॊ लॊका लॊकेश्वराश च ये
 30 उपासते हि तवद बुद्धिम ऋषयश चापि माधव
     तवं गुरुः सर्वभूतानां जानीषे तवं गतागतम
     तवाम आसाद्य यदुश्रेष्ठम एधन्ते जञातिनः सुखम
  1 evam agrāhyake tasmiñ jñātisaṃbandhimaṇḍale
      mitreṣv amitreṣv api ca kathaṃ bhāvo vibhāvyate
  2 atrāpy udāharantīmam itihāsaṃ purātanam
      vāsudevasya saṃvādaṃ surarṣer nāradasya ca
  3 nāsuhṛt paramaṃ mantraṃ nāradārhati veditum
      apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān
  4 sa te sauhṛdam āsthāya kiṃ cid vakṣyāmi nārada
      kṛtsnāṃ ca buddhiṃ saṃprekṣya saṃpṛcche tridivaṃ gama
  5 dāsyam aiśvaryavādena jñātīnāṃ vai karomy aham
      ardhabhoktāsmi bhogānāṃ vāg dur uktāni ca kṣame
  6 araṇīm agnikāmo vā mathnāti hṛdayaṃ mama
      vācā dur uktaṃ devarṣe tan me dahati nityadā
  7 balaṃ saṃkarṣaṇe nityaṃ saukumāryaṃ punar gade
      rūpeṇa mattaḥ pradyumnaḥ so 'sahāyo 'smi nārava
  8 anye hi sumahābhāgā balavanto dur āsadāḥ
      nityotthānena saṃpannā nāradāndhakavṛṣṇayaḥ
  9 yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat
      dvābhyāṃ nivārito nityaṃ vṛṇomy ekataraṃ na ca
  10 syātāṃ yasyāhukākrūrau kiṃ nu duḥkhataraṃ tataḥ
     yasya vāpi na tau syātāṃ kiṃ nu duḥkhataraṃ tataḥ
 11 so 'haṃ kitava māteva dvayor api mahāmune
     ekasya jayam āśaṃse dvitīyasyāparājayam
 12 mamaivaṃ kliśyamānasya nāradobhayataḥ sadā
     vaktum arhasi yac chreyo jñātīnām ātmanas tathā
 13 āpado dvividhāḥ kṛṣṇa bāhyāś cābhyantarāś ca ha
     prādurbhavanti vārṣṇeya svakṛtā yadi vānyataḥ
 14 seyam ābhyantarā tubhyam āpat kṛcchrā svakarma jā
     akrūra bhojaprabhavāḥ sarve hy ete tad anvayāḥ
 15 arthahetor hi kāmād vādvārā bībhatsayāpi vā
     ātmanā prāptam aiśvaryam anyatra pratipāditam
 16 kṛtamūlam idānīṃ taj jātaśabdaṃ sahāyavat
     na śakyaṃ punar ādātuṃ vāntam annam iva tvayā
 17 babhrūgrasenayo rājyaṃ nāptuṃ śakyaṃ kathaṃ cana
     jñātibheda bhayāt kṛṣṇa tvayā cāpi viśeṣataḥ
 18 tac cet sidhyet prayatnena kṛtvā karma suduṣ karam
     mahākṣayavyayaṃ vā syād vināśo vā punar bhavet
 19 anāyasena śastreṇa mṛdunā hṛdayachidā
     jihvām uddhara sarveṣāṃ parimṛjyānumṛjya ca
 20 anāyasaṃ mune śastraṃ mṛdu vidyām ahaṃ katham
     yenaiṣām uddhare jihvāṃ parimṛjyānumṛjya ca
 21 śaktyānna dānaṃ satataṃ titikṣā dama ārjavam
     yathārha pratipūjā ca śastram etad anāyasam
 22 jñātīnāṃ vaktukāmānāṃ kaṭūni ca laghūni ca
     girā tvaṃ hṛdayaṃ vācaṃ śamayasva manāṃsi ca
 23 nāmahā puruṣaḥ kaś cin nānātmā nāsahāya vān
     mahatīṃ dhuram ādatte tām udyamyorasā vaha
 24 sarva eva guruṃ bhāram anaḍvān vahate same
     durge pratīkaḥ sugavo bhāraṃ vahati dur vaham
 25 bhedād vināśaḥ saṃghānāṃ saṃghamukhyo 'si keśava
     yathā tvāṃ prāpya notsīded ayaṃ saṃghas tathā kuru
 26 nānyatra buddhikṣāntibhyāṃ nānyatrendriya nigrahāt
     nānyatra dhanasaṃtyāgād gaṇaḥ prājñe 'vatiṣṭhate
 27 dhanyaṃ yaśasyam āyuṣyaṃ svapakṣodbhāvanaṃ śubham
     jñātīnām avināśaḥ syād yathā kṛṣṇa tathā kuru
 28 āyatyāṃ ca tadātve ca na te 'sty aviditaṃ prabho
     ṣāḍguṇyasya vidhānena yātrā yānavidhau tathā
 29 mādhavāḥ kukurā bhojāḥ sarve cāndhakavṛṣṇayaḥ
     tvayy āsaktā mahābāho lokā lokeśvarāś ca ye
 30 upāsate hi tvad buddhim ṛṣayaś cāpi mādhava
     tvaṃ guruḥ sarvabhūtānāṃ jānīṣe tvaṃ gatāgatam
     tvām āsādya yaduśreṣṭham edhante jñātinaḥ sukham


Next: Chapter 83