Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 78

  1 केषां राजा परभवति वित्तस्य भरतर्षभ
      कया च वृत्त्या वर्तेत तन मे बरूहि पिता मह
  2 अब्राह्मणानां वित्तस्य सवामी राजेति वैदिकम
      बराह्मणानां च ये के चिद वि कर्म सथा भवन्त्य उत
  3 वि कर्म सथाश च नॊपेक्ष्या विप्रा राज्ञा कथं चन
      इति राज्ञां पुरावृत्तम अभिजल्पन्ति साधवः
  4 यस्य सम विषये राज्ञः सतेनॊ भवति वै दविजः
      राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप
  5 अभि शस्तम इवात्मानं मन्यन्ते तेन कर्मणा
      तस्माद राजर्षयः सर्वे बराह्मणान अन्वपालयन
  6 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      गीतं केकयराजेन हरियमाणेन रक्षसा
  7 केकयानाम अधिपतिं रक्षॊ जग्राह दारुणम
      सवाध्यायेनान्वितं राजन्न अरण्ये संशितव्रतम
  8 न मे सतेनॊ जनपदे न कदर्यॊ न मद्य पः
      नानाहिताग्निर नायज्वा मामकान्तरम आविशः
  9 न च मे बराह्मणॊ ऽविद्वान नाव्रती नाप्य असॊम पः
      नानाहिताग्निर विषये मामकान्तरम आविशः
  10 नानाप्त दक्षिणैर यज्ञैर यजन्ते विषये मम
     अधीते नाव्रती कश चिन मामकान्तरम आविशः
 11 अधीयते ऽधयापयन्ति यजन्ते याजयन्ति च
     ददति परतिगृह्णन्ति षट्सु कर्मस्व अवस्थिताः
 12 पूजिताः संविभक्ताश च मृदवः सत्यवादिनः
     बराह्मणा मे सवकर्म सथा मामकान्तरम आविशः
 13 न याचन्ते परयछन्ति सत्यधर्मविशारदाः
     नाध्यापयन्त्य अधीयन्ते यजन्ते न च याजकाः
 14 बराह्मणान परिरक्षन्ति संग्रामेष्व अपलायिनः
     कषत्रिया मे सवकर्म सथा मामकान्तरम आविशः
 15 कृषिगॊरक्ष वाणिज्यम उपजीवन्त्य अमायया
     अप्रमत्ताः करिया वन्तः सुव्रताः सत्यवादिनः
 16 संविभागं दमं शौचं सौहृदं च वयपाश्रिताः
     मम वैश्याः सवकर्म सथा मामकान्तरम आविशः
 17 तरीन वर्णान अनुतिष्ठन्ति यथा वद अनसूयकाः
     मम शूद्राः सवकर्म सथा मामकान्तरम आविशः
 18 कृपणानाथ वृद्धानां दुर बलातुर यॊषिताम
     संविभक्तास्मि सर्वेषां मामकान्तरम आविशः
 19 कुलदेशादि धर्माणां परस्थितानां यथाविधि
     अव्युच्छेत्तास्मि सर्वेषां मामकान्तरम आविशः
 20 तपस्विनॊ मे विषये पूजिताः परिपालिताः
     संविभक्ताश च सत्कृत्य मामकान्तरम आविशः
 21 नासंविभज्य भॊक्तास्मि न विशामि परस्त्रियम
     सवतन्त्रॊ जातु न करीडे मामकान्तरम आविशः
 22 नाब्रह्म चारी भिक्षा वान भिक्षुर वाब्रह्म चारिकः
     अनृत्विजं हुतं नास्ति मामकान्तरम आविशः
 23 नावजानाम्य अहं वृद्धान न वैद्यान न तपस्विनः
     राष्ट्रे सवपप्ति जागर्मि मामकान्तरम आविशः
 24 वेदाध्ययनसंपन्नस तपस्वी सर्वधर्मवित
     सवामी सर्वस्य राज्यस्य शरीमान मम पुरॊहितः
 25 दानेन दिव्यान अभिवाञ्छामि लॊकान; सत्येनाथॊ बराह्मणानां च गुप्त्या
     शुश्रूषया चापि गुरून उपैमि; न मे भयं विद्यते राक्षसेभ्यः
 26 न मे राष्ट्रे विधवा बरह्म बन्धुर; न बराह्मणः कृपणॊ नॊत चॊरः
     न पारजायी न च पापकर्मा; न मे भयं विद्यते राक्षसेभ्यः
 27 न मे शस्त्रैर अनिर्भिन्नम अङ्गे दव्यङ्गुलम अन्तरम
     धर्मार्थं युध्यमानस्य मामकान्तरम आविशः
 28 गॊब्राह्मणे च यज्ञे च नित्यं सवस्त्ययनं मम
     आशासते जना राष्ट्रे मामकान्तरम आविशः
 29 यस्मात सर्वास्व अवस्थासु धर्मम एवान्ववेक्षसे
     तस्मात पराप्नुहि कैकेय गृहान सवस्ति वरजाम्य अहम
 30 येषां गॊब्राह्मणा रक्ष्याः परजा रक्ष्याश च केकय
     न रक्षॊभ्यॊ भयं तेषां कुत एव तु मानुषात
 31 येषां पुरॊगमा विप्रा येषां बरह्मबलं बलम
     परियातिथ्यास तथा दारास ते वै सवर्गजितॊ नराः
 32 तस्माद दविजातीन रक्षेत ते हि रक्षन्ति रक्षिताः
     आशीर एषां भवेद राज्ञां राष्ट्रं सम्यक परवर्धते
 33 तस्माद राज्ञा विशेषेण वि कर्म सथा दविजातयः
     नियम्याः संविभज्याश च परजानुग्रह कारणात
 34 य एवं वर्तते राजा पौरजानपदेष्व इह
     अनुभूयेह भद्राणि पराप्नॊतीन्द्र स लॊकताम
  1 keṣāṃ rājā prabhavati vittasya bharatarṣabha
      kayā ca vṛttyā varteta tan me brūhi pitā maha
  2 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam
      brāhmaṇānāṃ ca ye ke cid vi karma sthā bhavanty uta
  3 vi karma sthāś ca nopekṣyā viprā rājñā kathaṃ cana
      iti rājñāṃ purāvṛttam abhijalpanti sādhavaḥ
  4 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ
      rājña evāparādhaṃ taṃ manyante kilbiṣaṃ nṛpa
  5 abhi śastam ivātmānaṃ manyante tena karmaṇā
      tasmād rājarṣayaḥ sarve brāhmaṇān anvapālayan
  6 atrāpy udāharantīmam itihāsaṃ purātanam
      gītaṃ kekayarājena hriyamāṇena rakṣasā
  7 kekayānām adhipatiṃ rakṣo jagrāha dāruṇam
      svādhyāyenānvitaṃ rājann araṇye saṃśitavratam
  8 na me steno janapade na kadaryo na madya paḥ
      nānāhitāgnir nāyajvā māmakāntaram āviśaḥ
  9 na ca me brāhmaṇo 'vidvān nāvratī nāpy asoma paḥ
      nānāhitāgnir viṣaye māmakāntaram āviśaḥ
  10 nānāpta dakṣiṇair yajñair yajante viṣaye mama
     adhīte nāvratī kaś cin māmakāntaram āviśaḥ
 11 adhīyate 'dhyāpayanti yajante yājayanti ca
     dadati pratigṛhṇanti ṣaṭsu karmasv avasthitāḥ
 12 pūjitāḥ saṃvibhaktāś ca mṛdavaḥ satyavādinaḥ
     brāhmaṇā me svakarma sthā māmakāntaram āviśaḥ
 13 na yācante prayachanti satyadharmaviśāradāḥ
     nādhyāpayanty adhīyante yajante na ca yājakāḥ
 14 brāhmaṇān parirakṣanti saṃgrāmeṣv apalāyinaḥ
     kṣatriyā me svakarma sthā māmakāntaram āviśaḥ
 15 kṛṣigorakṣa vāṇijyam upajīvanty amāyayā
     apramattāḥ kriyā vantaḥ suvratāḥ satyavādinaḥ
 16 saṃvibhāgaṃ damaṃ śaucaṃ sauhṛdaṃ ca vyapāśritāḥ
     mama vaiśyāḥ svakarma sthā māmakāntaram āviśaḥ
 17 trīn varṇān anutiṣṭhanti yathā vad anasūyakāḥ
     mama śūdrāḥ svakarma sthā māmakāntaram āviśaḥ
 18 kṛpaṇānātha vṛddhānāṃ dur balātura yoṣitām
     saṃvibhaktāsmi sarveṣāṃ māmakāntaram āviśaḥ
 19 kuladeśādi dharmāṇāṃ prasthitānāṃ yathāvidhi
     avyucchettāsmi sarveṣāṃ māmakāntaram āviśaḥ
 20 tapasvino me viṣaye pūjitāḥ paripālitāḥ
     saṃvibhaktāś ca satkṛtya māmakāntaram āviśaḥ
 21 nāsaṃvibhajya bhoktāsmi na viśāmi parastriyam
     svatantro jātu na krīḍe māmakāntaram āviśaḥ
 22 nābrahma cārī bhikṣā vān bhikṣur vābrahma cārikaḥ
     anṛtvijaṃ hutaṃ nāsti māmakāntaram āviśaḥ
 23 nāvajānāmy ahaṃ vṛddhān na vaidyān na tapasvinaḥ
     rāṣṭre svapapti jāgarmi māmakāntaram āviśaḥ
 24 vedādhyayanasaṃpannas tapasvī sarvadharmavit
     svāmī sarvasya rājyasya śrīmān mama purohitaḥ
 25 dānena divyān abhivāñchāmi lokān; satyenātho brāhmaṇānāṃ ca guptyā
     śuśrūṣayā cāpi gurūn upaimi; na me bhayaṃ vidyate rākṣasebhyaḥ
 26 na me rāṣṭre vidhavā brahma bandhur; na brāhmaṇaḥ kṛpaṇo nota coraḥ
     na pārajāyī na ca pāpakarmā; na me bhayaṃ vidyate rākṣasebhyaḥ
 27 na me śastrair anirbhinnam aṅge dvyaṅgulam antaram
     dharmārthaṃ yudhyamānasya māmakāntaram āviśaḥ
 28 gobrāhmaṇe ca yajñe ca nityaṃ svastyayanaṃ mama
     āśāsate janā rāṣṭre māmakāntaram āviśaḥ
 29 yasmāt sarvāsv avasthāsu dharmam evānvavekṣase
     tasmāt prāpnuhi kaikeya gṛhān svasti vrajāmy aham
 30 yeṣāṃ gobrāhmaṇā rakṣyāḥ prajā rakṣyāś ca kekaya
     na rakṣobhyo bhayaṃ teṣāṃ kuta eva tu mānuṣāt
 31 yeṣāṃ purogamā viprā yeṣāṃ brahmabalaṃ balam
     priyātithyās tathā dārās te vai svargajito narāḥ
 32 tasmād dvijātīn rakṣeta te hi rakṣanti rakṣitāḥ
     āśīr eṣāṃ bhaved rājñāṃ rāṣṭraṃ samyak pravardhate
 33 tasmād rājñā viśeṣeṇa vi karma sthā dvijātayaḥ
     niyamyāḥ saṃvibhajyāś ca prajānugraha kāraṇāt
 34 ya evaṃ vartate rājā paurajānapadeṣv iha
     anubhūyeha bhadrāṇi prāpnotīndra sa lokatām


Next: Chapter 79