Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 65

  1 एवं वीर्यः सर्वधर्मॊपपन्नः; कषात्रः शरेष्ठः सर्वधर्मेषु धर्मः
      पाल्यॊ युष्माभिर लॊकसिंहैर उदारैर; विपर्यये सयाद अभावः परजानाम
  2 भुवः संस्कारं राजसंस्कारयॊगम; अभैक्ष चर्यां पालनं च परजानाम
      विद्याद राजा सर्वभूतानुकम्पां; देहत्यागं चाहवे धर्मम अग्र्यम
  3 तयागं शरेष्ठं मुनयॊ वै वदन्ति; सर्वश्रेष्ठॊ यः शरीरं तयजेत
      नित्यं तयक्तं राजधर्मेषु सर्वं; परत्यक्षं ते भूमिपालाः सदैते
  4 बहुश्रुत्या गुरुशुश्रूषया वा; परस्य वा संहननाद वदन्ति
      नित्यं धर्मं कषत्रियॊ बरह्मचारी; चरेद एकॊ हय आश्रमं धर्मकामः
  5 सामान्यार्थे वयवहारे परवृत्ते; परियाप्रिये वर्जयन्न एव यत्नात
      चातुर्वर्ण्यस्थापनात पालनाच च; तैस तैर यॊगैर नियमैर औरसैश च
  6 सर्वॊद्यॊगैर आश्रमं धर्मम आहुः; कषात्रं जयेष्ठं सर्वधर्मॊपपन्नम
      सवं सवं धर्मं ये न चरन्ति वर्णास; तांस तान धर्मान अयथा वद वदन्ति
  7 निर्मर्यादे नित्यम अर्थे विनष्टान; आहुस तान वै पशुभूतान मनुष्यान
      यथा नीतिं गमयत्य अर्थलॊभाच; छरेयांस तस्माद आश्रमः कषत्रधर्मः
  8 तरैविद्यानां या गतिर बराह्मणानां; यश चैवॊक्तॊ ऽथाश्रमॊ बराह्मणानाम
      एतत कर्म बराह्मणस्याहुर अग्र्यम; अन्यत कुर्वञ शूद्र वच छस्त्र वध्यः
  9 चातुराश्रम्य धर्माश च वेद धर्माश च पार्थिव
      बराह्मणेनानुगन्तव्या नान्यॊ विद्यात कथं चन
  10 अन्यथा वर्तमानस्य न सा वृत्तिः परकल्प्यते
     कर्मणा वयज्यते धर्मॊ यथैव शवा तथैव सः
 11 यॊ विकर्म सथितॊ विप्रॊ न स सन मानम अर्हति
     कर्मस्व अनुपयुञ्जानम अविश्वास्यं हि तं विदुः
 12 एते धर्माः सर्ववर्णाश च वीरैर; उत्क्रष्टव्याः कषत्रियैर एष धर्मः
     तस्माज जयेष्ठा राजधर्मा न चान्ये; वीर्यज्येष्ठा वीरधर्मा मता ये
 13 यवनाः किराता गान्धाराश चीनाः शबर बर्बराः
     शकास तुषाराः कह्वाश च पह्लवाश चान्ध्र मद्रकाः
 14 ओड्राः पुलिन्दा रमठाः काचा मलेच्छाश च सर्वशः
     बरह्मक्षत्रप्रसूताश च वैश्याः शूद्राश च मानवाः
 15 कथं धर्मं चरेयुस ते सर्वे विषयवासिनः
     मद्विधैश च कथं सथाप्याः सर्वे ते दस्यु जीविनः
 16 एतद इच्छाम्य अहं शरॊतुं भगवंस तद बरवीहि मे
     तवं बन्धुभूतॊ हय अस्माकं कषत्रियाणां सुरेश्वर
 17 मातापित्र्यॊर हि कर्तव्या शुश्रूषा सर्वदस्युभिः
     आचार्य गुरुशुश्रूषा तथैवाश्रमवासिनाम
 18 भूमिपालानां च शुश्रूषा कर्तव्या सर्वदस्युभिः
     वेद धर्मक्रियाश चैव तेषां धर्मॊ विधीयते
 19 पितृयज्ञास तथा कूपाः परपाश च शयनानि च
     दानानि च यथाकालं दविजेषु दद्युर एव ते
 20 अहिंसा सत्यम अक्रॊधॊ वृत्ति दायानुपालनम
     भरणं पुत्रदाराणां शौचम अद्रॊह एव च
 21 दक्षिणा सर्वयज्ञानां दातव्या भूतिम इच्छता
     पाकयज्ञा महार्हाश च कर्तव्याः सर्वदस्युभिः
 22 एतान्य एवं परकाराणि विहितानि पुरानघ
     सर्वलॊकस्य कर्माणि कर्तव्यानीह पार्थिव
 23 दृश्यन्ते मानवा लॊके सर्ववर्णेषु दस्यवः
     लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्व अपि
 24 विनष्टायां दण्डनीतौ राजधर्मे निराकृते
     संप्रमुह्यन्ति भूतानि राजदौरात्म्यतॊ नृप
 25 असंख्याता भविष्यन्ति भिक्षवॊ लिङ्गिनस तथा
     आश्रमाणां विकल्पाश च निवृत्ते ऽसमिन कृते युगे
 26 अशृण्वानाः पुराणानां धर्माणां परवरा गतीः
     उत्पथं परतिपत्स्यन्ते काममन्युसमीरिताः
 27 यदा निवर्त्यते पापॊ दण्डनीत्या महात्मभिः
     तदा धर्मॊ न चलते सद भूतः शाश्वतः परः
 28 परलॊकगुरुं चैव राजानं यॊ ऽवमन्यते
     न तस्य दत्तं न हुतं न शराद्धं फलति कव चित
 29 मानुषाणाम अधिपतिं देवभूतं सनातनम
     देवाश च बहु मन्यन्ते धर्मकामं नरेश्वरम
 30 परजापतिर हि भगवान यः सर्वम असृजज जगत
     स परवृत्ति निवृत्त्यर्थं धर्माणां कषत्रम इच्छति
 31 परवृत्तस्य हि धर्मस्य बुद्ध्या यः समरते गतिम
     स मे मान्यश च पूज्यश च तत्र कषत्रं परतिष्ठितम
 32 एवम उक्त्वा स भगवान मरुद्गणवृतः परभुः
     जगाम भवनं विष्णुर अक्षरं परमं पदम
 33 एवं परवर्तिते धर्मे पुरा सुचरिते ऽनघ
     कः कषत्रम अवमन्येत चेतना वान बहुश्रुतः
 34 अन्यायेन परवृत्तानि निवृत्तानि तथैव च
     अन्तरा विलयं यान्ति यथा पथि विचक्षुषः
 35 आदौ परवर्तिते चक्रे तथैवादि परायणे
     वर्तस्व पुरुषव्याघ्र संविजानामि ते ऽनघ
  1 evaṃ vīryaḥ sarvadharmopapannaḥ; kṣātraḥ śreṣṭhaḥ sarvadharmeṣu dharmaḥ
      pālyo yuṣmābhir lokasiṃhair udārair; viparyaye syād abhāvaḥ prajānām
  2 bhuvaḥ saṃskāraṃ rājasaṃskārayogam; abhaikṣa caryāṃ pālanaṃ ca prajānām
      vidyād rājā sarvabhūtānukampāṃ; dehatyāgaṃ cāhave dharmam agryam
  3 tyāgaṃ śreṣṭhaṃ munayo vai vadanti; sarvaśreṣṭho yaḥ śarīraṃ tyajeta
      nityaṃ tyaktaṃ rājadharmeṣu sarvaṃ; pratyakṣaṃ te bhūmipālāḥ sadaite
  4 bahuśrutyā guruśuśrūṣayā vā; parasya vā saṃhananād vadanti
      nityaṃ dharmaṃ kṣatriyo brahmacārī; cared eko hy āśramaṃ dharmakāmaḥ
  5 sāmānyārthe vyavahāre pravṛtte; priyāpriye varjayann eva yatnāt
      cāturvarṇyasthāpanāt pālanāc ca; tais tair yogair niyamair aurasaiś ca
  6 sarvodyogair āśramaṃ dharmam āhuḥ; kṣātraṃ jyeṣṭhaṃ sarvadharmopapannam
      svaṃ svaṃ dharmaṃ ye na caranti varṇās; tāṃs tān dharmān ayathā vad vadanti
  7 nirmaryāde nityam arthe vinaṣṭān; āhus tān vai paśubhūtān manuṣyān
      yathā nītiṃ gamayaty arthalobhāc; chreyāṃs tasmād āśramaḥ kṣatradharmaḥ
  8 traividyānāṃ yā gatir brāhmaṇānāṃ; yaś caivokto 'thāśramo brāhmaṇānām
      etat karma brāhmaṇasyāhur agryam; anyat kurvañ śūdra vac chastra vadhyaḥ
  9 cāturāśramya dharmāś ca veda dharmāś ca pārthiva
      brāhmaṇenānugantavyā nānyo vidyāt kathaṃ cana
  10 anyathā vartamānasya na sā vṛttiḥ prakalpyate
     karmaṇā vyajyate dharmo yathaiva śvā tathaiva saḥ
 11 yo vikarma sthito vipro na sa san mānam arhati
     karmasv anupayuñjānam aviśvāsyaṃ hi taṃ viduḥ
 12 ete dharmāḥ sarvavarṇāś ca vīrair; utkraṣṭavyāḥ kṣatriyair eṣa dharmaḥ
     tasmāj jyeṣṭhā rājadharmā na cānye; vīryajyeṣṭhā vīradharmā matā ye
 13 yavanāḥ kirātā gāndhārāś cīnāḥ śabara barbarāḥ
     śakās tuṣārāḥ kahvāś ca pahlavāś cāndhra madrakāḥ
 14 oḍrāḥ pulindā ramaṭhāḥ kācā mlecchāś ca sarvaśaḥ
     brahmakṣatraprasūtāś ca vaiśyāḥ śūdrāś ca mānavāḥ
 15 kathaṃ dharmaṃ careyus te sarve viṣayavāsinaḥ
     madvidhaiś ca kathaṃ sthāpyāḥ sarve te dasyu jīvinaḥ
 16 etad icchāmy ahaṃ śrotuṃ bhagavaṃs tad bravīhi me
     tvaṃ bandhubhūto hy asmākaṃ kṣatriyāṇāṃ sureśvara
 17 mātāpitryor hi kartavyā śuśrūṣā sarvadasyubhiḥ
     ācārya guruśuśrūṣā tathaivāśramavāsinām
 18 bhūmipālānāṃ ca śuśrūṣā kartavyā sarvadasyubhiḥ
     veda dharmakriyāś caiva teṣāṃ dharmo vidhīyate
 19 pitṛyajñās tathā kūpāḥ prapāś ca śayanāni ca
     dānāni ca yathākālaṃ dvijeṣu dadyur eva te
 20 ahiṃsā satyam akrodho vṛtti dāyānupālanam
     bharaṇaṃ putradārāṇāṃ śaucam adroha eva ca
 21 dakṣiṇā sarvayajñānāṃ dātavyā bhūtim icchatā
     pākayajñā mahārhāś ca kartavyāḥ sarvadasyubhiḥ
 22 etāny evaṃ prakārāṇi vihitāni purānagha
     sarvalokasya karmāṇi kartavyānīha pārthiva
 23 dṛśyante mānavā loke sarvavarṇeṣu dasyavaḥ
     liṅgāntare vartamānā āśrameṣu caturṣv api
 24 vinaṣṭāyāṃ daṇḍanītau rājadharme nirākṛte
     saṃpramuhyanti bhūtāni rājadaurātmyato nṛpa
 25 asaṃkhyātā bhaviṣyanti bhikṣavo liṅginas tathā
     āśramāṇāṃ vikalpāś ca nivṛtte 'smin kṛte yuge
 26 aśṛṇvānāḥ purāṇānāṃ dharmāṇāṃ pravarā gatīḥ
     utpathaṃ pratipatsyante kāmamanyusamīritāḥ
 27 yadā nivartyate pāpo daṇḍanītyā mahātmabhiḥ
     tadā dharmo na calate sad bhūtaḥ śāśvataḥ paraḥ
 28 paralokaguruṃ caiva rājānaṃ yo 'vamanyate
     na tasya dattaṃ na hutaṃ na śrāddhaṃ phalati kva cit
 29 mānuṣāṇām adhipatiṃ devabhūtaṃ sanātanam
     devāś ca bahu manyante dharmakāmaṃ nareśvaram
 30 prajāpatir hi bhagavān yaḥ sarvam asṛjaj jagat
     sa pravṛtti nivṛttyarthaṃ dharmāṇāṃ kṣatram icchati
 31 pravṛttasya hi dharmasya buddhyā yaḥ smarate gatim
     sa me mānyaś ca pūjyaś ca tatra kṣatraṃ pratiṣṭhitam
 32 evam uktvā sa bhagavān marudgaṇavṛtaḥ prabhuḥ
     jagāma bhavanaṃ viṣṇur akṣaraṃ paramaṃ padam
 33 evaṃ pravartite dharme purā sucarite 'nagha
     kaḥ kṣatram avamanyeta cetanā vān bahuśrutaḥ
 34 anyāyena pravṛttāni nivṛttāni tathaiva ca
     antarā vilayaṃ yānti yathā pathi vicakṣuṣaḥ
 35 ādau pravartite cakre tathaivādi parāyaṇe
     vartasva puruṣavyāghra saṃvijānāmi te 'nagha


Next: Chapter 66