Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 57

  1 [भीस्म]
      नित्यॊद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर
      परशाम्यते च राजा हि नारीवॊद्यम वर्जितः
  2 भगवान उशना चाह शलॊकम अत्र विशां पते
      तम इहैकमना राजन गदतस तवं निबॊध मे
  3 दवाव एतौ गरसते भूमिः सर्पॊ बिलशयान इव
      राजानं चाविरॊद्धारं बराह्मणं चाप्रवासिनम
  4 तद एतन नरशार्दूल हृदि तवं कर्तुम अर्हसि
      संधेयान अपि संधत्स्व विरॊध्यांश च विरॊधय
  5 सप्ताङ्गे यश च ते राज्ये वैपरीत्यं समाचरेत
      गुरुर वा यदि वा मित्रं परतिहन्तव्य एव सः
  6 मरुत्तेन हि राज्ञायं गीतः शलॊकः पुरातनः
      राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा
  7 गुरॊर अप्य अवलिप्तस्य कार्याकार्यम अजानतः
      उत्पथप्रतिपन्नस्य परित्यागॊ विधीयते
  8 बाहॊः पुत्रेण राज्ञा च सगरेणेह धीमता
      असमञ्जाः सुतॊ जयेष्ठस तयक्तः पौरहितैषिणा
  9 असमञ्जाः सरय्वां पराक पौराणां बालकान नृप
      नयमज्जयद अतः पित्रा निर्भर्त्स्य स विवासितः
  10 ऋषिणॊद्दालकेनापि शवेतकेतुर महातपाः
     मिथ्या विप्रान उपचरन संत्यक्तॊ दयितः सुतः
 11 लॊकरञ्जनम एवात्र राज्ञां धर्मः सनातनः
     सत्यस्य रक्षणं चैव वयवहारस्य चार्जवम
 12 न हिंस्यात परवित्तानि देयं काले च दापयेत
     विक्रान्तः सत्यवाक कषान्तॊ नृपॊ न चलते पथः
 13 गुप्तमन्त्रॊ जितक्रॊधॊ शास्त्रार्थगतनिश्चयः
     धर्मे चार्थे च कामे च मॊक्षे च सततं रतः
 14 तरय्या संवृतरन्ध्रश च राजा भवितुम अर्हति
     वृजिनस्य नरेन्द्राणां नान्यत संवरणात परम
 15 चातुर्वर्ण्यस्य धर्माश च रक्षितव्या महीक्षिता
     धर्मसंकररक्षा हि राज्ञां धर्मः सनातनः
 16 न विश्वसेच च नृपतिर न चात्यर्थं न विश्वसेत
     षाड्गुण्य गुणदॊषांश च नित्यं बुद्ध्यावलॊकयेत
 17 दविट छिद्रदर्शि नृपतिर नित्यम एव परशस्यते
     तरिवर्गविदितार्थश च युक्तचारॊपधिश च यः
 18 कॊशस्यॊपार्जन रतिर यम वैश्रवणॊपमः
     वेत्ता च दशवर्गस्य सथानवृद्धि कषयात्मनः
 19 अभृतानां भवेद भर्ता भृतानां चान्ववेक्षकः
     नृपतिः सुमुखश च सयात समितपूर्वाभिभाषिता
 20 उपासिता च वृद्धानां जिततन्द्रीर अलॊलुपः
     सतां वृत्ते सथितमतिः सन्तॊ हय आचार दर्शिनः
 21 न चाददीत वित्तानि सतां हस्तात कदा चन
     असद्भ्यस तु समादद्यात सद्भ्यः संप्रतिपादयेत
 22 सवयं परहर्तादाता च वश्यात्मा वश्य साधनः
     काले दाता च भॊक्ता च शुद्धाचारस तथैव च
 23 शूरान भक्तान असंहार्यान कुले जातान अरॊगिणः
     शिष्टाञ शिष्टाभिसंबन्धान मानिनॊ नावमानिनः
 24 विद्या विदॊ लॊकविदः परलॊकान्ववेक्षकान
     धर्मेषु निरतान साधून अचलान अचलान इव
 25 सहायान सततं कुर्याद राजा भूतिपुरस्कृतः
     तैस तुल्यश च भवेद भॊगैश छत्रमात्रा जञयाधिकः
 26 परत्यक्षा च परॊक्षा च वृत्तिश चास्य भवेत सदा
     एवं कृत्वा नरेन्द्रॊ हि न खेदम इह विन्दति
 27 सर्वाति शङ्की नृपतिर यश च सर्वहरॊ भवेत
     स कषिप्रम अनृजुर लुब्धः सवजनेनैव बाध्यते
 28 शुचिस तु पृथिवीपालॊ लॊकचित्तग्रहे रतः
     न पतत्य अरिभिर गरस्तः पतितश चावतिष्ठते
 29 अक्रॊधनॊ ऽथाव्यसनी मृदु दण्डॊ जितेन्द्रियः
     राजा भवति भूतानां विश्वास्यॊ हिमवान इव
 30 पराज्ञॊ नयायगुणॊपेतः पररन्ध्रेषु तत्परः
     सुदर्शः सर्ववर्णानां नयापनयवित तथा
 31 कषिप्रकारी जितक्रॊधः सुप्रसादॊ महामनाः
     अरॊग परकृतिर युक्तः करिया वान अविकत्थनः
 32 आरब्धान्य एव कार्याणि न पर्यवसितानि च
     यस्य राज्ञः परदृश्यन्ते स राजा राजसत्तमः
 33 पुत्रा इव पितुर गेहे विषये यस्य मानवाः
     निर्भया विचरिष्यन्ति स राजा राजसत्तमः
 34 अगूढ विभवा यस्य पौरा राष्ट्रनिवासिनः
     नयापनयवेत्तारः स राजा राजसत्तमः
 35 सवकर्मनिरता यस्य जना विषयवासिनः
     असंघात रता दान्ताः पाल्यमाना यथाविधि
 36 वश्या नेया विनीताश च न च संघर्षशीलिनः
     विषये दानरुचयॊ नरा यस्य स पार्थिवः
 37 न यस्य कूटकपटं न माया न च मत्सरः
     विषये भूमिपालस्य तस्य धर्मः सनातनः
 38 यः सत करॊति जञानानि नेयः पौरहिते रतः
     सतां धर्मानुगस तयागी स राजा राज्यम अर्हति
 39 यस्य चारश च मन्त्रश च नित्यचैव कृताकृते
     न जञायते हि रिपुभिः स राजा राज्यम अर्हति
 40 शलॊकश चायं पुरा गीतॊ भार्गवेण महात्मना
     आख्याते रामचरिते नृपतिं परति भारत
 41 राजानं परथमं विन्देत ततॊ भार्यां ततॊ धनम
     राजन्य असति लॊकस्य कुतॊ भार्या कुतॊ धनम
 42 तद राजन राजसिंहानां नान्यॊ धर्मः सनातनः
     ऋते रक्षां सुविस्पष्टां रक्षा लॊकस्य धारणम
 43 पराचेतसेन मनुना शलॊकौ चेमाव उदाहृतौ
     राजधर्मेषु राजेन्द्र ताव इहैकमनाः शृणु
 44 षड एतान पुरुषॊ जह्याद भिन्नां नावम इवार्णवे
     अप्रवक्तारम आचार्यम अनधीयानम ऋत्विजम
 45 अरक्षितारं राजानं भार्यां चाप्रिय वादिनाम
     गरामकामं च गॊपालं वनकामं च नापितम
  1 [bhīsma]
      nityodyuktena vai rājñā bhavitavyaṃ yudhiṣṭhira
      praśāmyate ca rājā hi nārīvodyama varjitaḥ
  2 bhagavān uśanā cāha ślokam atra viśāṃ pate
      tam ihaikamanā rājan gadatas tvaṃ nibodha me
  3 dvāv etau grasate bhūmiḥ sarpo bilaśayān iva
      rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam
  4 tad etan naraśārdūla hṛdi tvaṃ kartum arhasi
      saṃdheyān api saṃdhatsva virodhyāṃś ca virodhaya
  5 saptāṅge yaś ca te rājye vaiparītyaṃ samācaret
      gurur vā yadi vā mitraṃ pratihantavya eva saḥ
  6 maruttena hi rājñāyaṃ gītaḥ ślokaḥ purātanaḥ
      rājyādhikāre rājendra bṛhaspatimataḥ purā
  7 guror apy avaliptasya kāryākāryam ajānataḥ
      utpathapratipannasya parityāgo vidhīyate
  8 bāhoḥ putreṇa rājñā ca sagareṇeha dhīmatā
      asamañjāḥ suto jyeṣṭhas tyaktaḥ paurahitaiṣiṇā
  9 asamañjāḥ sarayvāṃ prāk paurāṇāṃ bālakān nṛpa
      nyamajjayad ataḥ pitrā nirbhartsya sa vivāsitaḥ
  10 ṛṣiṇoddālakenāpi śvetaketur mahātapāḥ
     mithyā viprān upacaran saṃtyakto dayitaḥ sutaḥ
 11 lokarañjanam evātra rājñāṃ dharmaḥ sanātanaḥ
     satyasya rakṣaṇaṃ caiva vyavahārasya cārjavam
 12 na hiṃsyāt paravittāni deyaṃ kāle ca dāpayet
     vikrāntaḥ satyavāk kṣānto nṛpo na calate pathaḥ
 13 guptamantro jitakrodho śāstrārthagataniścayaḥ
     dharme cārthe ca kāme ca mokṣe ca satataṃ rataḥ
 14 trayyā saṃvṛtarandhraś ca rājā bhavitum arhati
     vṛjinasya narendrāṇāṃ nānyat saṃvaraṇāt param
 15 cāturvarṇyasya dharmāś ca rakṣitavyā mahīkṣitā
     dharmasaṃkararakṣā hi rājñāṃ dharmaḥ sanātanaḥ
 16 na viśvasec ca nṛpatir na cātyarthaṃ na viśvaset
     ṣāḍguṇya guṇadoṣāṃś ca nityaṃ buddhyāvalokayet
 17 dviṭ chidradarśi nṛpatir nityam eva praśasyate
     trivargaviditārthaś ca yuktacāropadhiś ca yaḥ
 18 kośasyopārjana ratir yama vaiśravaṇopamaḥ
     vettā ca daśavargasya sthānavṛddhi kṣayātmanaḥ
 19 abhṛtānāṃ bhaved bhartā bhṛtānāṃ cānvavekṣakaḥ
     nṛpatiḥ sumukhaś ca syāt smitapūrvābhibhāṣitā
 20 upāsitā ca vṛddhānāṃ jitatandrīr alolupaḥ
     satāṃ vṛtte sthitamatiḥ santo hy ācāra darśinaḥ
 21 na cādadīta vittāni satāṃ hastāt kadā cana
     asadbhyas tu samādadyāt sadbhyaḥ saṃpratipādayet
 22 svayaṃ prahartādātā ca vaśyātmā vaśya sādhanaḥ
     kāle dātā ca bhoktā ca śuddhācāras tathaiva ca
 23 śūrān bhaktān asaṃhāryān kule jātān arogiṇaḥ
     śiṣṭāñ śiṣṭābhisaṃbandhān mānino nāvamāninaḥ
 24 vidyā vido lokavidaḥ paralokānvavekṣakān
     dharmeṣu niratān sādhūn acalān acalān iva
 25 sahāyān satataṃ kuryād rājā bhūtipuraskṛtaḥ
     tais tulyaś ca bhaved bhogaiś chatramātrā jñayādhikaḥ
 26 pratyakṣā ca parokṣā ca vṛttiś cāsya bhavet sadā
     evaṃ kṛtvā narendro hi na khedam iha vindati
 27 sarvāti śaṅkī nṛpatir yaś ca sarvaharo bhavet
     sa kṣipram anṛjur lubdhaḥ svajanenaiva bādhyate
 28 śucis tu pṛthivīpālo lokacittagrahe rataḥ
     na pataty aribhir grastaḥ patitaś cāvatiṣṭhate
 29 akrodhano 'thāvyasanī mṛdu daṇḍo jitendriyaḥ
     rājā bhavati bhūtānāṃ viśvāsyo himavān iva
 30 prājño nyāyaguṇopetaḥ pararandhreṣu tatparaḥ
     sudarśaḥ sarvavarṇānāṃ nayāpanayavit tathā
 31 kṣiprakārī jitakrodhaḥ suprasādo mahāmanāḥ
     aroga prakṛtir yuktaḥ kriyā vān avikatthanaḥ
 32 ārabdhāny eva kāryāṇi na paryavasitāni ca
     yasya rājñaḥ pradṛśyante sa rājā rājasattamaḥ
 33 putrā iva pitur gehe viṣaye yasya mānavāḥ
     nirbhayā vicariṣyanti sa rājā rājasattamaḥ
 34 agūḍha vibhavā yasya paurā rāṣṭranivāsinaḥ
     nayāpanayavettāraḥ sa rājā rājasattamaḥ
 35 svakarmaniratā yasya janā viṣayavāsinaḥ
     asaṃghāta ratā dāntāḥ pālyamānā yathāvidhi
 36 vaśyā neyā vinītāś ca na ca saṃgharṣaśīlinaḥ
     viṣaye dānarucayo narā yasya sa pārthivaḥ
 37 na yasya kūṭakapaṭaṃ na māyā na ca matsaraḥ
     viṣaye bhūmipālasya tasya dharmaḥ sanātanaḥ
 38 yaḥ sat karoti jñānāni neyaḥ paurahite rataḥ
     satāṃ dharmānugas tyāgī sa rājā rājyam arhati
 39 yasya cāraś ca mantraś ca nityacaiva kṛtākṛte
     na jñāyate hi ripubhiḥ sa rājā rājyam arhati
 40 ślokaś cāyaṃ purā gīto bhārgaveṇa mahātmanā
     ākhyāte rāmacarite nṛpatiṃ prati bhārata
 41 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam
     rājany asati lokasya kuto bhāryā kuto dhanam
 42 tad rājan rājasiṃhānāṃ nānyo dharmaḥ sanātanaḥ
     ṛte rakṣāṃ suvispaṣṭāṃ rakṣā lokasya dhāraṇam
 43 prācetasena manunā ślokau cemāv udāhṛtau
     rājadharmeṣu rājendra tāv ihaikamanāḥ śṛṇu
 44 ṣaḍ etān puruṣo jahyād bhinnāṃ nāvam ivārṇave
     apravaktāram ācāryam anadhīyānam ṛtvijam
 45 arakṣitāraṃ rājānaṃ bhāryāṃ cāpriya vādinām
     grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam


Next: Chapter 58