Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 53

  1 [वैषम्पायन]
      ततः परविश्य भवनं परसुप्तॊ मधुसूदनः
      याममात्रावशेषायां यामिन्यां परत्यबुध्यत
  2 स धयानपथम आश्रित्य सर्वज्ञानानि माधवः
      अवलॊक्य ततः पश्चाद दध्यौ बरह्म सनातनम
  3 ततः शरुतिपुराण जञाः शिक्षिता रक्तकण्ठिनः
      अस्तुवन विश्वकर्माणं वासुदेवं परजापतिम
  4 पठन्ति पाणिस्वनिकास तथा गायन्ति गायनाः
      शङ्खानक मृदङ्गांश च परवाद्यन्त सहस्रशः
  5 वीणा पणववेणूनां सवनश चाति मनॊरमः
      परहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः
  6 तथा युधिष्ठिरस्यापि राज्ञॊ मङ्गलसंहिताः
      उच्चेरुर मधुरा वाचॊ गीतवादित्रसंहिताः
  7 तत उत्थाय दाशार्हः सनातः पराञ्जलिर अच्युतः
      जप्त्वा गुह्यं महाबाहुर अग्नीन आश्रित्य तस्थिवान
  8 ततः सहस्रविप्राणां चतुर्वेद विदां तथा
      गवां सहस्रेणैकैकं वाचयाम आस माधवः
  9 मङ्गलालम्भनं कृत्वा आत्मानम अवलॊक्य च
      आदर्शे विमले कृष्णस ततः सात्यकिम अब्रवीत
  10 गच्छ शैनेय जानीहि गत्वा राजनिवेशनम
     अपि सज्जॊ महातेजा भीष्मं दरष्टुं युथिष्ठिरः
 11 ततः कृष्णस्य वचनात सात्यकिस तवरितॊ ययौ
     उपगम्य च राजानं युधिष्ठिरम उवाच ह
 12 युक्तॊ रथवरॊ राजन वासुदेवस्य धीमतः
     समीपम आपगेयस्य परयास्यति जनार्दनः
 13 भवत परतीक्षः कृष्णॊ ऽसौ धर्मराज महाद्युते
     यद अत्रानन्तरं कृत्यं तद भवान कर्तुम अर्हति
 14 [युधिस्ठिर]
     युज्यतां मे रथवरः फल्गुनाप्रतिम दयुते
     न सैनिकैश च यातव्यं यास्यामॊ वयम एव हि
 15 न च पीडयितव्यॊ मे भीष्मॊ धर्मभृतां वरः
     अतः पुरःसराश चापि निवर्तन्तु धनंजय
 16 अद्य परभृति गाङ्गेयः परं गुह्यं परवक्ष्यति
     ततॊ नेच्छामि कौन्तेय पृथग्जनसमागमम
 17 [वैषम्पायन]
     तद वाक्यम आकर्ण्य तथा कुन्तीपुत्रॊ धनंजयः
     युक्तं रथवरं तस्मा आचचक्षे नरर्षभ
 18 ततॊ युधिष्ठिरॊ राजा यमौ भीमार्जुनाव अपि
     भूतानीव समस्तानि ययुः कृष्ण निवेशनम
 19 आगच्छत्स्व अथ कृष्णॊ ऽपि पाण्डवेषु महात्मसु
     शैनेय सहितॊ धीमान रथम एवान्वपद्यत
 20 रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम
     मेघघॊषै रथवरैः परययुस ते महारथाः
 21 मेघपुष्पं बलाहं च सैन्यं सुग्रीवम एव च
     दारुकश चॊदयाम आस वासुदेवस्य वाजिनः
 22 ते हया वासुदेवस्य दारुकेण परचॊदिताः
     गां खुराग्रैस तथा राजँल लिखन्तः परययुस तदा
 23 ते गरसन्त इवाकाशं वेगवन्तॊ महाबलाः
     कषेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रम अवातरन
 24 ततॊ ययुर यत्र भीष्मः शरतल्पगतः परभुः
     आस्ते बरह्मर्षिभिः सार्धं बरह्मा देवगणैर यथा
 25 ततॊ ऽवतीर्य गॊविन्दॊ रथात स च युधिष्ठिरः
     भीमॊ गाण्डीवधन्वा च यमौ सात्यकिर एव च
     ऋषीन अभ्यर्चयाम आसुः करान उद्यम्य दक्षिणान
 26 स तैः परिवृतॊ राजा नक्षत्रैर इव चन्द्रमाः
     अभ्याजगाम गाङ्गेयं बरह्माणम इव वासवः
 27 शरतल्पे शयानं तम आदित्यं पतितं यथा
     ददर्श स महाबाहुर भयाद आगतसाध्वसः
  1 [vaiṣampāyana]
      tataḥ praviśya bhavanaṃ prasupto madhusūdanaḥ
      yāmamātrāvaśeṣāyāṃ yāminyāṃ pratyabudhyata
  2 sa dhyānapatham āśritya sarvajñānāni mādhavaḥ
      avalokya tataḥ paścād dadhyau brahma sanātanam
  3 tataḥ śrutipurāṇa jñāḥ śikṣitā raktakaṇṭhinaḥ
      astuvan viśvakarmāṇaṃ vāsudevaṃ prajāpatim
  4 paṭhanti pāṇisvanikās tathā gāyanti gāyanāḥ
      śaṅkhānaka mṛdaṅgāṃś ca pravādyanta sahasraśaḥ
  5 vīṇā paṇavaveṇūnāṃ svanaś cāti manoramaḥ
      prahāsa iva vistīrṇaḥ śuśruve tasya veśmanaḥ
  6 tathā yudhiṣṭhirasyāpi rājño maṅgalasaṃhitāḥ
      uccerur madhurā vāco gītavāditrasaṃhitāḥ
  7 tata utthāya dāśārhaḥ snātaḥ prāñjalir acyutaḥ
      japtvā guhyaṃ mahābāhur agnīn āśritya tasthivān
  8 tataḥ sahasraviprāṇāṃ caturveda vidāṃ tathā
      gavāṃ sahasreṇaikaikaṃ vācayām āsa mādhavaḥ
  9 maṅgalālambhanaṃ kṛtvā ātmānam avalokya ca
      ādarśe vimale kṛṣṇas tataḥ sātyakim abravīt
  10 gaccha śaineya jānīhi gatvā rājaniveśanam
     api sajjo mahātejā bhīṣmaṃ draṣṭuṃ yuthiṣṭhiraḥ
 11 tataḥ kṛṣṇasya vacanāt sātyakis tvarito yayau
     upagamya ca rājānaṃ yudhiṣṭhiram uvāca ha
 12 yukto rathavaro rājan vāsudevasya dhīmataḥ
     samīpam āpageyasya prayāsyati janārdanaḥ
 13 bhavat pratīkṣaḥ kṛṣṇo 'sau dharmarāja mahādyute
     yad atrānantaraṃ kṛtyaṃ tad bhavān kartum arhati
 14 [yudhisṭhira]
     yujyatāṃ me rathavaraḥ phalgunāpratima dyute
     na sainikaiś ca yātavyaṃ yāsyāmo vayam eva hi
 15 na ca pīḍayitavyo me bhīṣmo dharmabhṛtāṃ varaḥ
     ataḥ puraḥsarāś cāpi nivartantu dhanaṃjaya
 16 adya prabhṛti gāṅgeyaḥ paraṃ guhyaṃ pravakṣyati
     tato necchāmi kaunteya pṛthagjanasamāgamam
 17 [vaiṣampāyana]
     tad vākyam ākarṇya tathā kuntīputro dhanaṃjayaḥ
     yuktaṃ rathavaraṃ tasmā ācacakṣe nararṣabha
 18 tato yudhiṣṭhiro rājā yamau bhīmārjunāv api
     bhūtānīva samastāni yayuḥ kṛṣṇa niveśanam
 19 āgacchatsv atha kṛṣṇo 'pi pāṇḍaveṣu mahātmasu
     śaineya sahito dhīmān ratham evānvapadyata
 20 rathasthāḥ saṃvidaṃ kṛtvā sukhāṃ pṛṣṭvā ca śarvarīm
     meghaghoṣai rathavaraiḥ prayayus te mahārathāḥ
 21 meghapuṣpaṃ balāhaṃ ca sainyaṃ sugrīvam eva ca
     dārukaś codayām āsa vāsudevasya vājinaḥ
 22 te hayā vāsudevasya dārukeṇa pracoditāḥ
     gāṃ khurāgrais tathā rājaṁl likhantaḥ prayayus tadā
 23 te grasanta ivākāśaṃ vegavanto mahābalāḥ
     kṣetraṃ dharmasya kṛtsnasya kurukṣetram avātaran
 24 tato yayur yatra bhīṣmaḥ śaratalpagataḥ prabhuḥ
     āste brahmarṣibhiḥ sārdhaṃ brahmā devagaṇair yathā
 25 tato 'vatīrya govindo rathāt sa ca yudhiṣṭhiraḥ
     bhīmo gāṇḍīvadhanvā ca yamau sātyakir eva ca
     ṛṣīn abhyarcayām āsuḥ karān udyamya dakṣiṇān
 26 sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ
     abhyājagāma gāṅgeyaṃ brahmāṇam iva vāsavaḥ
 27 śaratalpe śayānaṃ tam ādityaṃ patitaṃ yathā
     dadarśa sa mahābāhur bhayād āgatasādhvasaḥ


Next: Chapter 54