Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 49

  1 [वासुदेव]
      शृणु कौन्तेय रामस्य मया यावत परिश्रुतम
      महर्षीणां कथयतां कारणं तस्य जन्म च
  2 यथा च जामदग्न्येन कॊटिशः कषत्रिया हताः
      उद्भूता राजवंशेषु ये भूयॊ भारते हताः
  3 जह्नॊर अजह्नुस तनयॊ बल्लवस तस्य चात्मजः
      कुशिकॊ नाम धर्मज्ञस तस्य पुत्रॊ महीपतिः
  4 उग्रं तपः समातिष्ठत सहस्राक्षसमॊ भुवि
      पुत्रं लभेयम अजितं तरिलॊकेश्वरम इत्य उत
  5 तम उग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः
      समर्थः पुत्र जनने सवयम एवैत्य भारत
  6 पुत्रत्वम अगमद राजंस तस्य लॊकेश्वरेश्वरः
      गाधिर नामाभवत पुत्रः कौशिकः पाकशासनः
  7 तस्य कन्याभवद राजन नाम्ना सत्यवती परभॊ
      तां गाधिः कवि पुत्राय स ऋचीकाय ददौ परभुः
  8 ततः परीतस तु कौन्तेय भार्गवः कुरुनन्दन
      पुत्रार्थे शरपयाम आस चरुं गाधेस तथैव च
  9 आहूय चाह तां भार्याम ऋचीकॊ भार्गवस तदा
      उपयॊज्यश चरुर अयं तवया मात्राप्य अयं तव
  10 तस्या जनिष्यते पुत्रॊ दीप्तिमान कषत्रियर्षभः
     अजय्यः कषत्रियैर लॊके कषत्रियर्षभ सूदनः
 11 तवापि पुत्रं कल्याणि धृतिमन्तं तपॊऽनवितम
     शमात्मकं दविजश्रेष्ठं चरुर एष विधास्यति
 12 इत्य एवम उक्त्वा तां भार्याम ऋचीकॊ भृगुनन्दनः
     तपस्य अभिरतॊ धीमाञ जगामारण्यम एव ह
 13 एतस्मिन्न एव काले तु तीर्थयात्रा परॊ नृपः
     गाधिः सदारः संप्राप्त ऋचीकस्याश्रमं परति
 14 चरुद्वयं गृहीत्वा तु राजन सत्यवती तदा
     भर्तुर वाक्याद अथाव्यग्रा मात्रे हृष्टा नयवेदयत
 15 माता तु तस्याः कौन्तेय दुहित्रे सवं चरुं ददौ
     तस्याश चरुम अथाज्ञातम आत्मसंस्थं चकार ह
 16 अथ सत्यवती गर्भं कषत्रियान्तकरं तदा
     धारयाम आस दीप्तेन वपुषा घॊरदर्शनम
 17 ताम ऋचीकस तदा दृष्ट्वा धयानयॊगेन वै ततः
     अब्रवीद राजशार्दूल सवां भार्यां वरवर्णिनीम
 18 मात्रासि वयंसिता भद्रे चरुव्यत्यास हेतुना
     जनिष्यते हि ते पुत्रः करूरकर्मा महाबलः
 19 जनिष्यते हि ते भराता बरह्मभूतस तपॊधनः
     विश्वं हि बरह्म तपसा मया तत्र समर्पितम
 20 सैवम उक्ता महाभागा भर्त्रा सत्यवती तदा
     पपात शिरसा तस्मै वेपन्ती चाब्रवीद इदम
 21 नार्हॊ ऽसि भगवन्न अद्य वक्तुम एवंविधं वचः
     बराह्मणापसदं पुत्रं पराप्स्यसीति महामुने
 22 [रचीक]
     नैष संकल्पितः कामॊ मया भद्रे तथा तवयि
     उग्रकर्मा भवेत पुत्रश चरुर माता च कारणम
 23 [सव्यवती]
     इच्छँल लॊकान अपि मुने सृजेथाः किं पुनर मम
     शमात्मकम ऋजुं पुत्रं लभेयं जपतां वर
 24 [रचीक]
     नॊक्तपूर्वं मया भद्रे सवैरेष्व अप्य अनृतं वचः
     किम उताग्निं समाधाय मन्त्रवच चरुसाधने
 25 [सत्यवती]
     कामम एवं भवेत पौत्रॊ ममेह तव चैव ह
     शमात्मकम ऋजुं पुत्रं लभेयं जपतां वर
 26 [रचीक]
     पुत्रे नास्ति विशेषॊ मे पौत्रे वा वरवर्णिनि
     यथा तवयॊक्तं तु वचस तथा भद्रे भविष्यति
 27 [वासुदेव]
     ततः सत्यवती पुत्रं जनयाम आस भार्गवम
     तपस्य अभिरतं शान्तं जमदग्निं शमात्मकम
 28 विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः
     पराप बरह्मर्षिसमितं विश्वेन बरह्मणा युतम
 29 आर्चीकॊ जनयाम आस जमदग्निं सुदारुणम
     सव्र विद्यान्त गं शरेष्ठं धनुर्वेदे च पारगम
     रामं कषत्रिय हन्तारं परदीप्तम इव पावकम
 30 एतस्मिन्न एव काले तु कृतवीर्यात्म जॊ बली
     अर्जुनॊ नाम तेजस्वी कषत्रियॊ हैहयान्वयः
 31 ददाह पृथिवीं सर्वां सप्त दवीपां स पत्तनाम
     सवबाह्वस्त्रबलैनाजौ धर्मेण परमेण च
 32 तृषितेन स कौरव्य भिक्षितश चित्रभानुना
     सहस्रबाहुर विक्रान्तः परादाद भिक्षाम अथाग्नये
 33 गरामान पुराणि घॊषांश च पत्तनानि च वीर्यवान
     जज्वाल तस्य बाणैस तु चित्रभानुर दिधक्षया
 34 स तस्य पुरुषेन्द्रस्य परभावेन महातपाः
     ददाह कार्तवीर्यस्य शैलान अथ वनानि च
 35 स शून्यम आश्रमारण्यं वरुणस्यात्म जस्य तत
     ददाह पवनेनेद्धश चित्रभानुः स हैहयः
 36 आपवस तं ततॊ रॊषाच छशापार्जुनम अच्युत
     दग्धे ऽऽशरमे महाराज कार्तवीर्येण वीर्यवान
 37 तवया न वर्जितं मॊहाद यस्माद वनम इदं मम
     दग्धं तस्माद रणे रामॊ बाहूंस ते छेत्स्यते ऽरजुन
 38 अर्जुनस तु महाराज बली नित्यं शमात्मकः
     बरह्मण्यश च शरण्यश च दाता शूरश च भारत
 39 तस्य पुत्राः सुबलिनः शापेनासन पितुर वधे
     निमित्तम अवलिप्ता वै नृशंसाश चैव नित्यदा
 40 जमदग्निधेन्वास ते वत्सम आनिन्युर भरतर्षभ
     अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः
 41 ततॊ ऽरजुनस्य बाहूंस तु छित्त्वा वै पौरुषान्वितः
     तं रुवन्तं ततॊ वत्सं जामदग्न्यः सवम आश्रमम
     परत्यानयत राजेन्द्र तेषाम अन्तःपुरात परभुः
 42 अर्जुनस्य सुतास ते तु संभूयाबुद्धयस तदा
     गत्वाश्रमम असंबुद्धं जमदग्नेर महात्मनः
 43 अपातयन्त भल्लाग्रैः शिरः कायान नराधिप
     समित कुशार्थं रामस्य निर्गतस्य महात्मनः
 44 ततः पितृवधामर्षाद रामः परममन्युमान
     निःक्षत्रियां परतिश्रुत्य महीं शस्त्रम अगृह्णत
 45 ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान
     विक्रम्य निजघानाशु पुत्रान पौत्रांश च सर्वशः
 46 स हैहय सहस्राणि हत्वा परममन्युमान
     चकार भार्गवॊ राजन महीं शॊणितकर्दमाम
 47 स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम
     कृपया परयाविष्टॊ वनम एव जगाम ह
 48 ततॊ वर्षसहस्रेषु समतीतेषु केषु चित
     कषॊभं संप्राप्तवांस तीव्रं परकृत्या कॊपनः परभुः
 49 विश्वामितस्य पौत्रस तु रैभ्य पुत्रॊ महातपाः
     परावसुर महाराज कषिप्त्वाह जनसंसदि
 50 ये ते ययाति पतने यज्ञे सन्तः समागताः
     परतर्दनप्रभृतयॊ राम किं कषत्रिया न ते
 51 मिथ्याप्रतिज्ञॊ राम तवं कत्थसे जनसंसदि
     भयात कषत्रिय वीराणां पर्वतं समुपाश्रितः
 52 स पुनः कषत्रिय शतैः पृथिवीम अनुसंतताम
     परावसॊस तदा शरुत्वा शस्त्रं जग्राह भार्गवः
 53 ततॊ ये कषत्रिया राजञ शतशस तेन जीविताः
     ते विवृद्धा महावीर्याः पृथिवीपतयॊ ऽभवन
 54 स पुनस ताञ जघानाशु बालान अपि नराधिप
     गर्भस्थैस तु मही वयाप्ता पुनर एवाभवत तदा
 55 जातं जातं स गर्भं तु पुनर एव जघान ह
     अरक्षंश च सुतान कांश चित तदा कषत्रिय यॊषितः
 56 तरिः सप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां परभुः
     दक्षिणाम अश्वमेधान्ते कश्यपायाददत ततः
 57 कषत्रियाणां तु शेषार्थं करेणॊद्दिश्य कश्यपः
     सरुक परग्रह वता राजञ शरीमान वाक्यम अथाब्रवीत
 58 गच्छ पारं समुद्रस्य दक्षिणस्य महामुने
     न ते मद्विषये राम वस्तव्यम इह कर्हि चित
 59 ततः शूर्पारकं देशं सागरस तस्य निर्ममे
     संत्रासाज जामदग्न्यस्य सॊ ऽपरान्तं महीतलम
 60 कश्यपस तु महाराज परतिगृह्य महीम इमाम
     कृत्वा बराह्मण संस्थां वै परविवेश महावनम
 61 ततः शूद्राश च वैश्याश च यथा सवैर अप्रचारिणः
     अवर्तन्त दविजाग्र्याणां दारेषु भरतर्षभ
 62 अराजके जीवलॊके दुर्बला बलवत्तरैः
     बाध्यन्ते न च वित्तेषु परभुत्वम इह कस्य चित
 63 ततः कालेन पृथिवी परविवेश रसातलम
     अरक्ष्यमाणा विधिवत कषत्रियैर धर्मरक्षिभिः
 64 ऊरुणा धारयाम आस कश्यपः पृथिवीं ततः
     निमज्जन्तीं तदा राजंस तेनॊर्वीति मही समृता
 65 रक्षिणश च समुद्दिश्य परायाचत पृथिवी तदा
     परसाद्य कश्यपं देवी कषत्रियान बाहुशालिनः
 66 सन्ति बरह्मन मया गुप्ता नृषु कषत्रिय पुंगवाः
     हैहयानां कुले जातास ते संरक्षन्तु मां मुने
 67 अस्ति पौरव दायादॊ विडूरथ सुतः परभॊ
     ऋक्षैः संवर्धितॊ विप्र ऋक्षवत्य एव पर्वते
 68 तथानुकम्पमानेन यज्वनाथामितौजसा
     पराशरेण दायादः सौदासस्याभिरक्षितः
 69 सर्वकर्माणि कुरुते तस्यर्षेः शूद्रवद धि सः
     सर्वकर्मेत्य अभिख्यातः स मां रक्षतु पार्थिव
 70 शिबेः पुत्रॊ महातेजा गॊपतिर नाम नामतः
     वने संरक्षितॊ गॊभिः सॊ ऽभिरक्षतु मां मुने
 71 परतर्दनस्य पुत्रस तु वत्सॊ नाम महायशाः
     वत्सैः संवर्धितॊ गॊष्ठे स मां रक्षतु पार्थिवः
 72 दधि वाहन पौत्रस तु पुत्रॊ दिवि रथस्य ह
     अङ्गः स गौतमेनापि गङ्गाकूले ऽभिरक्षितः
 73 बृहद्रथॊ महाबाहुर भुवि भूतिपुरस्कृतः
     गॊलाङ्गूलैर महाभागॊ गृध्रकूटे ऽभिरक्षितः
 74 मरुत्तस्यान्ववाये तु कषत्रियास तुर्वसॊस तरयः
     मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः
 75 एते कषत्रिय दायादास तत्र तत्र परिश्रुताः
     सम्यङ माम अभिरक्षन्तु ततः सथास्यामि निश्चला
 76 एतेषां पितरश चैव तथैव च पितामहाः
     मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा
 77 तेषाम अपचितिश चैव मया कार्या न संशयः
     न हय अहं कामये नित्यम अविक्रान्तेन रक्षणम
 78 ततः पृथिव्या निर्दिष्टांस तान समानीय कश्यपः
     अभ्यषिञ्चन महीपालान कषत्रियान वीर्यसंमतान
 79 तेषां पुत्राश च पौत्राश च येषां वंशाः परतिष्ठिताः
     एवम एतत पुरावृत्तं यन मां पृच्छसि पाण्डव
 80 [व]
     एवं बरुवन्न एव यदुप्रविरॊ; युधिष्ठिरं धर्मभृतां वरिष्ठम
     रथेन तेनाशु ययौ यथार्कॊ; विशन परभाभिर भगवांस तरिलॊकम
  1 [vāsudeva]
      śṛṇu kaunteya rāmasya mayā yāvat pariśrutam
      maharṣīṇāṃ kathayatāṃ kāraṇaṃ tasya janma ca
  2 yathā ca jāmadagnyena koṭiśaḥ kṣatriyā hatāḥ
      udbhūtā rājavaṃśeṣu ye bhūyo bhārate hatāḥ
  3 jahnor ajahnus tanayo ballavas tasya cātmajaḥ
      kuśiko nāma dharmajñas tasya putro mahīpatiḥ
  4 ugraṃ tapaḥ samātiṣṭhat sahasrākṣasamo bhuvi
      putraṃ labheyam ajitaṃ trilokeśvaram ity uta
  5 tam ugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ
      samarthaḥ putra janane svayam evaitya bhārata
  6 putratvam agamad rājaṃs tasya lokeśvareśvaraḥ
      gādhir nāmābhavat putraḥ kauśikaḥ pākaśāsanaḥ
  7 tasya kanyābhavad rājan nāmnā satyavatī prabho
      tāṃ gādhiḥ kavi putrāya sa ṛcīkāya dadau prabhuḥ
  8 tataḥ prītas tu kaunteya bhārgavaḥ kurunandana
      putrārthe śrapayām āsa caruṃ gādhes tathaiva ca
  9 āhūya cāha tāṃ bhāryām ṛcīko bhārgavas tadā
      upayojyaś carur ayaṃ tvayā mātrāpy ayaṃ tava
  10 tasyā janiṣyate putro dīptimān kṣatriyarṣabhaḥ
     ajayyaḥ kṣatriyair loke kṣatriyarṣabha sūdanaḥ
 11 tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapo'nvitam
     śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati
 12 ity evam uktvā tāṃ bhāryām ṛcīko bhṛgunandanaḥ
     tapasy abhirato dhīmāñ jagāmāraṇyam eva ha
 13 etasminn eva kāle tu tīrthayātrā paro nṛpaḥ
     gādhiḥ sadāraḥ saṃprāpta ṛcīkasyāśramaṃ prati
 14 carudvayaṃ gṛhītvā tu rājan satyavatī tadā
     bhartur vākyād athāvyagrā mātre hṛṣṭā nyavedayat
 15 mātā tu tasyāḥ kaunteya duhitre svaṃ caruṃ dadau
     tasyāś carum athājñātam ātmasaṃsthaṃ cakāra ha
 16 atha satyavatī garbhaṃ kṣatriyāntakaraṃ tadā
     dhārayām āsa dīptena vapuṣā ghoradarśanam
 17 tām ṛcīkas tadā dṛṣṭvā dhyānayogena vai tataḥ
     abravīd rājaśārdūla svāṃ bhāryāṃ varavarṇinīm
 18 mātrāsi vyaṃsitā bhadre caruvyatyāsa hetunā
     janiṣyate hi te putraḥ krūrakarmā mahābalaḥ
 19 janiṣyate hi te bhrātā brahmabhūtas tapodhanaḥ
     viśvaṃ hi brahma tapasā mayā tatra samarpitam
 20 saivam uktā mahābhāgā bhartrā satyavatī tadā
     papāta śirasā tasmai vepantī cābravīd idam
 21 nārho 'si bhagavann adya vaktum evaṃvidhaṃ vacaḥ
     brāhmaṇāpasadaṃ putraṃ prāpsyasīti mahāmune
 22 [rcīka]
     naiṣa saṃkalpitaḥ kāmo mayā bhadre tathā tvayi
     ugrakarmā bhavet putraś carur mātā ca kāraṇam
 23 [savyavatī]
     icchaṁl lokān api mune sṛjethāḥ kiṃ punar mama
     śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara
 24 [rcīka]
     noktapūrvaṃ mayā bhadre svaireṣv apy anṛtaṃ vacaḥ
     kim utāgniṃ samādhāya mantravac carusādhane
 25 [satyavatī]
     kāmam evaṃ bhavet pautro mameha tava caiva ha
     śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara
 26 [rcīka]
     putre nāsti viśeṣo me pautre vā varavarṇini
     yathā tvayoktaṃ tu vacas tathā bhadre bhaviṣyati
 27 [vāsudeva]
     tataḥ satyavatī putraṃ janayām āsa bhārgavam
     tapasy abhirataṃ śāntaṃ jamadagniṃ śamātmakam
 28 viśvāmitraṃ ca dāyādaṃ gādhiḥ kuśikanandanaḥ
     prāpa brahmarṣisamitaṃ viśvena brahmaṇā yutam
 29 ārcīko janayām āsa jamadagniṃ sudāruṇam
     savra vidyānta gaṃ śreṣṭhaṃ dhanurvede ca pāragam
     rāmaṃ kṣatriya hantāraṃ pradīptam iva pāvakam
 30 etasminn eva kāle tu kṛtavīryātma jo balī
     arjuno nāma tejasvī kṣatriyo haihayānvayaḥ
 31 dadāha pṛthivīṃ sarvāṃ sapta dvīpāṃ sa pattanām
     svabāhvastrabalainājau dharmeṇa parameṇa ca
 32 tṛṣitena sa kauravya bhikṣitaś citrabhānunā
     sahasrabāhur vikrāntaḥ prādād bhikṣām athāgnaye
 33 grāmān purāṇi ghoṣāṃś ca pattanāni ca vīryavān
     jajvāla tasya bāṇais tu citrabhānur didhakṣayā
 34 sa tasya puruṣendrasya prabhāvena mahātapāḥ
     dadāha kārtavīryasya śailān atha vanāni ca
 35 sa śūnyam āśramāraṇyaṃ varuṇasyātma jasya tat
     dadāha pavaneneddhaś citrabhānuḥ sa haihayaḥ
 36 āpavas taṃ tato roṣāc chaśāpārjunam acyuta
     dagdhe ''śrame mahārāja kārtavīryeṇa vīryavān
 37 tvayā na varjitaṃ mohād yasmād vanam idaṃ mama
     dagdhaṃ tasmād raṇe rāmo bāhūṃs te chetsyate 'rjuna
 38 arjunas tu mahārāja balī nityaṃ śamātmakaḥ
     brahmaṇyaś ca śaraṇyaś ca dātā śūraś ca bhārata
 39 tasya putrāḥ subalinaḥ śāpenāsan pitur vadhe
     nimittam avaliptā vai nṛśaṃsāś caiva nityadā
 40 jamadagnidhenvās te vatsam āninyur bharatarṣabha
     ajñātaṃ kārtavīryasya haihayendrasya dhīmataḥ
 41 tato 'rjunasya bāhūṃs tu chittvā vai pauruṣānvitaḥ
     taṃ ruvantaṃ tato vatsaṃ jāmadagnyaḥ svam āśramam
     pratyānayata rājendra teṣām antaḥpurāt prabhuḥ
 42 arjunasya sutās te tu saṃbhūyābuddhayas tadā
     gatvāśramam asaṃbuddhaṃ jamadagner mahātmanaḥ
 43 apātayanta bhallāgraiḥ śiraḥ kāyān narādhipa
     samit kuśārthaṃ rāmasya nirgatasya mahātmanaḥ
 44 tataḥ pitṛvadhāmarṣād rāmaḥ paramamanyumān
     niḥkṣatriyāṃ pratiśrutya mahīṃ śastram agṛhṇata
 45 tataḥ sa bhṛguśārdūlaḥ kārtavīryasya vīryavān
     vikramya nijaghānāśu putrān pautrāṃś ca sarvaśaḥ
 46 sa haihaya sahasrāṇi hatvā paramamanyumān
     cakāra bhārgavo rājan mahīṃ śoṇitakardamām
 47 sa tathā sumahātejāḥ kṛtvā niḥkṣatriyāṃ mahīm
     kṛpayā parayāviṣṭo vanam eva jagāma ha
 48 tato varṣasahasreṣu samatīteṣu keṣu cit
     kṣobhaṃ saṃprāptavāṃs tīvraṃ prakṛtyā kopanaḥ prabhuḥ
 49 viśvāmitasya pautras tu raibhya putro mahātapāḥ
     parāvasur mahārāja kṣiptvāha janasaṃsadi
 50 ye te yayāti patane yajñe santaḥ samāgatāḥ
     pratardanaprabhṛtayo rāma kiṃ kṣatriyā na te
 51 mithyāpratijño rāma tvaṃ katthase janasaṃsadi
     bhayāt kṣatriya vīrāṇāṃ parvataṃ samupāśritaḥ
 52 sa punaḥ kṣatriya śataiḥ pṛthivīm anusaṃtatām
     parāvasos tadā śrutvā śastraṃ jagrāha bhārgavaḥ
 53 tato ye kṣatriyā rājañ śataśas tena jīvitāḥ
     te vivṛddhā mahāvīryāḥ pṛthivīpatayo 'bhavan
 54 sa punas tāñ jaghānāśu bālān api narādhipa
     garbhasthais tu mahī vyāptā punar evābhavat tadā
 55 jātaṃ jātaṃ sa garbhaṃ tu punar eva jaghāna ha
     arakṣaṃś ca sutān kāṃś cit tadā kṣatriya yoṣitaḥ
 56 triḥ saptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ
     dakṣiṇām aśvamedhānte kaśyapāyādadat tataḥ
 57 kṣatriyāṇāṃ tu śeṣārthaṃ kareṇoddiśya kaśyapaḥ
     sruk pragraha vatā rājañ śrīmān vākyam athābravīt
 58 gaccha pāraṃ samudrasya dakṣiṇasya mahāmune
     na te madviṣaye rāma vastavyam iha karhi cit
 59 tataḥ śūrpārakaṃ deśaṃ sāgaras tasya nirmame
     saṃtrāsāj jāmadagnyasya so 'parāntaṃ mahītalam
 60 kaśyapas tu mahārāja pratigṛhya mahīm imām
     kṛtvā brāhmaṇa saṃsthāṃ vai praviveśa mahāvanam
 61 tataḥ śūdrāś ca vaiśyāś ca yathā svair apracāriṇaḥ
     avartanta dvijāgryāṇāṃ dāreṣu bharatarṣabha
 62 arājake jīvaloke durbalā balavattaraiḥ
     bādhyante na ca vitteṣu prabhutvam iha kasya cit
 63 tataḥ kālena pṛthivī praviveśa rasātalam
     arakṣyamāṇā vidhivat kṣatriyair dharmarakṣibhiḥ
 64 ūruṇā dhārayām āsa kaśyapaḥ pṛthivīṃ tataḥ
     nimajjantīṃ tadā rājaṃs tenorvīti mahī smṛtā
 65 rakṣiṇaś ca samuddiśya prāyācat pṛthivī tadā
     prasādya kaśyapaṃ devī kṣatriyān bāhuśālinaḥ
 66 santi brahman mayā guptā nṛṣu kṣatriya puṃgavāḥ
     haihayānāṃ kule jātās te saṃrakṣantu māṃ mune
 67 asti paurava dāyādo viḍūratha sutaḥ prabho
     ṛkṣaiḥ saṃvardhito vipra ṛkṣavaty eva parvate
 68 tathānukampamānena yajvanāthāmitaujasā
     parāśareṇa dāyādaḥ saudāsasyābhirakṣitaḥ
 69 sarvakarmāṇi kurute tasyarṣeḥ śūdravad dhi saḥ
     sarvakarmety abhikhyātaḥ sa māṃ rakṣatu pārthiva
 70 śibeḥ putro mahātejā gopatir nāma nāmataḥ
     vane saṃrakṣito gobhiḥ so 'bhirakṣatu māṃ mune
 71 pratardanasya putras tu vatso nāma mahāyaśāḥ
     vatsaiḥ saṃvardhito goṣṭhe sa māṃ rakṣatu pārthivaḥ
 72 dadhi vāhana pautras tu putro divi rathasya ha
     aṅgaḥ sa gautamenāpi gaṅgākūle 'bhirakṣitaḥ
 73 bṛhadratho mahābāhur bhuvi bhūtipuraskṛtaḥ
     golāṅgūlair mahābhāgo gṛdhrakūṭe 'bhirakṣitaḥ
 74 maruttasyānvavāye tu kṣatriyās turvasos trayaḥ
     marutpatisamā vīrye samudreṇābhirakṣitāḥ
 75 ete kṣatriya dāyādās tatra tatra pariśrutāḥ
     samyaṅ mām abhirakṣantu tataḥ sthāsyāmi niścalā
 76 eteṣāṃ pitaraś caiva tathaiva ca pitāmahāḥ
     madarthaṃ nihatā yuddhe rāmeṇākliṣṭakarmaṇā
 77 teṣām apacitiś caiva mayā kāryā na saṃśayaḥ
     na hy ahaṃ kāmaye nityam avikrāntena rakṣaṇam
 78 tataḥ pṛthivyā nirdiṣṭāṃs tān samānīya kaśyapaḥ
     abhyaṣiñcan mahīpālān kṣatriyān vīryasaṃmatān
 79 teṣāṃ putrāś ca pautrāś ca yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ
     evam etat purāvṛttaṃ yan māṃ pṛcchasi pāṇḍava
 80 [v]
     evaṃ bruvann eva yadupraviro; yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham
     rathena tenāśu yayau yathārko; viśan prabhābhir bhagavāṃs trilokam


Next: Chapter 50