Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 27

  1 [युधिस्ठिर]
      अभिमन्यौ हते बाले दरौपद्यास तनयेषु च
      धृष्टद्युम्ने विराते च दरुपदे च महीपतौ
  2 वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे
      तथान्येषु नरेन्द्रेषु नानादेश्येषु संगमे
  3 न विमुञ्चति मां शॊकॊ जञातिघातिनम आतुरम
      राज्यकामुकम अत्य उग्रं सववंशॊच्छेद कारकम
  4 यस्याङ्के करीडमानेन मया वै परिवर्तितम
      स मया राज्यलुब्धेन गाङ्गेयॊ विनिपातितः
  5 यदा हय एनं विघूर्णन्तम अपश्यं पार्थ सायकैः
      कम्पमानं यथा वज्रैः परेक्षमाणं शिखण्डिनम
  6 जीर्णं सिंहम इव परांशुं नरसिंहं पितामहम
      कीर्यमाणं शरैस तीक्ष्णैर दृष्ट्वा मे वयथितं मनः
  7 पराङ्मुखं सीदमानं च रथाद अपच्युतं शरैः
      घूर्णमानं यथा शैलं तदा मे कश्मलॊ ऽभवत
  8 यः स बाणधनुष पाणिर यॊधयाम आस भार्गवम
      बहून्य अहानि कौरव्यः कुरुक्षेत्रे महामृधे
  9 समेतं पार्थिवं कषत्रं वारणस्यां नदी सुतः
      कन्यार्थम आह्वयद वीरॊ रथेनैकेन संयुगे
  10 येन चॊग्रायुधॊ राजा चक्रवर्ती दुरासदः
     दग्धः शस्त्रप्रतापेन स मया युधि घातितः
 11 सवयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम
     न बाणैः पातयाम आस सॊ ऽरजुनेन निपातितः
 12 यदैनं पतितं भूमाव अपश्यं रुधिरॊक्षितम
     तदैवाविशद अत्य उग्रॊ जवरॊ मे मुनिसत्तम
     येन संवर्धिता बाला येन सम परिरक्षिताः
 13 स मया राज्यलुब्धेन पापेन गुरु घातिना
     अल्पकालस्य राज्यस्य कृते मूढेन घातितः
 14 आचार्यश च महेष्वासः सर्वपार्थिवपूजितः
     अभिगम्य रणे मिथ्या पापेनॊक्तः सुतं परति
 15 तन मे दहति गात्राणि यन मां गुरुर अभाषत
     सत्यवाक्यॊ हि राजंस तवं यदि जीवति मे सुतः
     सत्यं मा मर्शयन विप्रॊ मयि तत्परिपृष्टवान
 16 कुञ्जरं चान्तरं कृत्वा मिथ्यॊपचरितं मया
     सुभृशं राज्यलुब्धेन पापेन गुरु घातिना
 17 सत्यकञ्चुकम आस्थाय मयॊक्तॊ गुरुर आहवे
     अश्वत्थामा हत इति कुञ्जरे विनिपातिते
     कान नु लॊकान गमिष्यामि कृत्वा तत कर्म दारुणम
 18 अघातयं च यत कर्णं समरेष्व अपलायिनम
     जयेष्ठं भरातरम अत्य उग्रं कॊ मत्तः पापकृत्तमः
 19 अभिमन्युं च यद बालं जातं सिंहम इवाद्रिषु
     परावेशयम अहं लुब्धॊ वाहिनीं दरॊण पालिताम
 20 तदा परभृति बीभत्सुं न शक्नॊमि निरीक्षितुम
     कृष्णं च पुण्डरीकाक्षं किल्बिषी भरूण हा यथा
 21 दरौपदीं चाप्य अदुःखार्हां पञ्च पुत्र विनाकृताम
     शॊचामि पृथिवीं हीनां पञ्चभिः पर्वतैर इव
 22 सॊ ऽहम आगः करः पापः पृथिवी नाश कारकः
     आसीन एवम एवेदं शॊषयिष्ये कलेवरम
 23 परायॊपविष्टं जानीध्वम अद्य मां गुरु घातिनम
     जातिष्व अन्यास्व अपि यथा न भवेयं कुलान्त कृत
 24 न भॊक्ष्ये न च पानीयम उपयॊक्ष्ये कथं चन
     शॊषयिष्ये परियान पराणान इह सथॊ ऽहं तपॊधन
 25 यथेष्टं गम्यतां कामम अनुजाने परसाद्य वः
     सर्वे माम अनुजानीत तयक्ष्यामीदं कलेवरम
 26 [वैषम्पायन]
     तम एवं वादिनं पार्थं बन्धुशॊकेन विह्वलम
     मैवम इत्य अब्रवीद वयासॊ निगृह्य मुनिसत्तमः
 27 अति वेलं महाराज न शॊकं कर्तुम अर्हसि
     पुनर उक्तं परवक्ष्यामि दिष्टम एतद इति परभॊ
 28 संयॊगा विप्रयॊगाश च जातानां पराणिनां धरुवम
     बुद्बुदा इव तॊयेषु भवन्ति न भवन्ति च
 29 सर्वे कषयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
     संयॊगा विप्रयॊगान्ता मरणान्तं हि जीवितम
 30 सुखं दुःखान्तम आलस्यं दाक्ष्यं दुःखं सुखॊदयम
     भूतिः शरीर हरीर धृतिः सिद्धिर नादक्षे निवसन्त्य उत
 31 नालं सुखाय सुहृदॊ नालं दुःखाय दुर्हृदः
     न च परज्ञालम अर्थैभ्यॊ न सुखैभ्यॊ ऽपय अलं धनम
 32 यथा सृष्टॊ ऽसि कौन्तेय धात्रा कर्मसु तत कुरु
     अत एव हि सिद्धिस ते नेशस तवम आत्मना नृप
  1 [yudhisṭhira]
      abhimanyau hate bāle draupadyās tanayeṣu ca
      dhṛṣṭadyumne virāte ca drupade ca mahīpatau
  2 vasuṣeṇe ca dharmajñe dhṛṣṭaketau ca pārthive
      tathānyeṣu narendreṣu nānādeśyeṣu saṃgame
  3 na vimuñcati māṃ śoko jñātighātinam āturam
      rājyakāmukam aty ugraṃ svavaṃśoccheda kārakam
  4 yasyāṅke krīḍamānena mayā vai parivartitam
      sa mayā rājyalubdhena gāṅgeyo vinipātitaḥ
  5 yadā hy enaṃ vighūrṇantam apaśyaṃ pārtha sāyakaiḥ
      kampamānaṃ yathā vajraiḥ prekṣamāṇaṃ śikhaṇḍinam
  6 jīrṇaṃ siṃham iva prāṃśuṃ narasiṃhaṃ pitāmaham
      kīryamāṇaṃ śarais tīkṣṇair dṛṣṭvā me vyathitaṃ manaḥ
  7 prāṅmukhaṃ sīdamānaṃ ca rathād apacyutaṃ śaraiḥ
      ghūrṇamānaṃ yathā śailaṃ tadā me kaśmalo 'bhavat
  8 yaḥ sa bāṇadhanuṣ pāṇir yodhayām āsa bhārgavam
      bahūny ahāni kauravyaḥ kurukṣetre mahāmṛdhe
  9 sametaṃ pārthivaṃ kṣatraṃ vāraṇasyāṃ nadī sutaḥ
      kanyārtham āhvayad vīro rathenaikena saṃyuge
  10 yena cogrāyudho rājā cakravartī durāsadaḥ
     dagdhaḥ śastrapratāpena sa mayā yudhi ghātitaḥ
 11 svayaṃ mṛtyuṃ rakṣamāṇaḥ pāñcālyaṃ yaḥ śikhaṇḍinam
     na bāṇaiḥ pātayām āsa so 'rjunena nipātitaḥ
 12 yadainaṃ patitaṃ bhūmāv apaśyaṃ rudhirokṣitam
     tadaivāviśad aty ugro jvaro me munisattama
     yena saṃvardhitā bālā yena sma parirakṣitāḥ
 13 sa mayā rājyalubdhena pāpena guru ghātinā
     alpakālasya rājyasya kṛte mūḍhena ghātitaḥ
 14 ācāryaś ca maheṣvāsaḥ sarvapārthivapūjitaḥ
     abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati
 15 tan me dahati gātrāṇi yan māṃ gurur abhāṣata
     satyavākyo hi rājaṃs tvaṃ yadi jīvati me sutaḥ
     satyaṃ mā marśayan vipro mayi tatparipṛṣṭavān
 16 kuñjaraṃ cāntaraṃ kṛtvā mithyopacaritaṃ mayā
     subhṛśaṃ rājyalubdhena pāpena guru ghātinā
 17 satyakañcukam āsthāya mayokto gurur āhave
     aśvatthāmā hata iti kuñjare vinipātite
     kān nu lokān gamiṣyāmi kṛtvā tat karma dāruṇam
 18 aghātayaṃ ca yat karṇaṃ samareṣv apalāyinam
     jyeṣṭhaṃ bhrātaram aty ugraṃ ko mattaḥ pāpakṛttamaḥ
 19 abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu
     prāveśayam ahaṃ lubdho vāhinīṃ droṇa pālitām
 20 tadā prabhṛti bībhatsuṃ na śaknomi nirīkṣitum
     kṛṣṇaṃ ca puṇḍarīkākṣaṃ kilbiṣī bhrūṇa hā yathā
 21 draupadīṃ cāpy aduḥkhārhāṃ pañca putra vinākṛtām
     śocāmi pṛthivīṃ hīnāṃ pañcabhiḥ parvatair iva
 22 so 'ham āgaḥ karaḥ pāpaḥ pṛthivī nāśa kārakaḥ
     āsīna evam evedaṃ śoṣayiṣye kalevaram
 23 prāyopaviṣṭaṃ jānīdhvam adya māṃ guru ghātinam
     jātiṣv anyāsv api yathā na bhaveyaṃ kulānta kṛt
 24 na bhokṣye na ca pānīyam upayokṣye kathaṃ cana
     śoṣayiṣye priyān prāṇān iha stho 'haṃ tapodhana
 25 yatheṣṭaṃ gamyatāṃ kāmam anujāne prasādya vaḥ
     sarve mām anujānīta tyakṣyāmīdaṃ kalevaram
 26 [vaiṣampāyana]
     tam evaṃ vādinaṃ pārthaṃ bandhuśokena vihvalam
     maivam ity abravīd vyāso nigṛhya munisattamaḥ
 27 ati velaṃ mahārāja na śokaṃ kartum arhasi
     punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho
 28 saṃyogā viprayogāś ca jātānāṃ prāṇināṃ dhruvam
     budbudā iva toyeṣu bhavanti na bhavanti ca
 29 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
     saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam
 30 sukhaṃ duḥkhāntam ālasyaṃ dākṣyaṃ duḥkhaṃ sukhodayam
     bhūtiḥ śrīr hrīr dhṛtiḥ siddhir nādakṣe nivasanty uta
 31 nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya durhṛdaḥ
     na ca prajñālam arthaibhyo na sukhaibhyo 'py alaṃ dhanam
 32 yathā sṛṣṭo 'si kaunteya dhātrā karmasu tat kuru
     ata eva hi siddhis te neśas tvam ātmanā nṛpa


Next: Chapter 28