Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 23

  1 [वैषम्पायन]
      एवम उक्तस तु कौन्तेय गुडाकेशेन भारत
      नॊवाच किं चित कौरव्यस ततॊ दवैपायनॊ ऽबरवीत
  2 बीभत्सॊर वचनं सम्यक सत्यम एतद युधिष्ठिर
      शास्त्रदृष्टः परॊ धर्मः समृतॊ गार्हस्थ्य आश्रमः
  3 सवधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि
      न हि गार्हस्थ्यम उत्सृज्य तवारण्यं विधीयते
  4 गृहस्थं हि सदा देवाः पितर ऋषयस तथा
      भृत्याश चैवॊपजीवन्ति तान भजस्व महीपते
  5 वयांसि पशवश चैव भूतानि च महीपते
      गृहस्थैर एव धार्यन्ते तस्माज जयेष्ठाश्रमॊ गृही
  6 सॊ ऽयं चतुर्णाम एतेषाम आश्रमाणां दुराचरः
      तं चराविमनाः पार्थ दुश्चरं दुर्बलेन्द्रियैः
  7 वेद जञानं च ते कृत्स्नं तपॊ च चरितं महत
      पितृपैतामहे राज्ये धुरम उद्वॊढुम अर्हसि
  8 तपॊयज्ञस तथा विद्या भैक्षम इन्द्रियनिग्रहः
      धयानम एकान्तशीलत्वं तुष्टिर दानं च शक्तितः
  9 बराह्मणानां महाराज चेष्टाः संसिद्धि कारिकाः
      कषत्रियाणां च वक्ष्यामि तवापि विदितं पुनः
  10 यज्ञॊ विद्या समुत्थानम असंतॊषः शरियं परति
     दण्डधारणम अत्युग्रं परजानां परिपालनम
 11 वेद जञानं तथा कृत्स्नं तपॊ सुचरितं तथा
     दरविणॊपार्जनं भूरि पात्रेषु परतिपादनम
 12 एतानि राज्ञां कर्माणि सुकृतानि विशां पते
     इमं लॊकम अमुं लॊकं साधयन्तीति नः शरुतम
 13 तेषां जयायस तु कौन्तेय दण्डधारणम उच्यते
     बलं हि कषत्रिये नित्यं बले दण्डः समाहितः
 14 एताश चेष्टाः कषत्रियाणां राजन संसिद्धि कारिकाः
     अपि गाथाम इमां चापि बृहस्पतिर अभाषत
 15 भूमिर एतौ निगिरति सर्पॊ बिलशयान इव
     राजानं चाविरॊद्धारं बराह्मणं चाप्रवासिनम
 16 सुद्युम्नश चापि राजर्षिः शरूयते दण्डधारणात
     पराप्तवान परमां सिद्धिं दक्षः पराचेतसॊ यथा
  1 [vaiṣampāyana]
      evam uktas tu kaunteya guḍākeśena bhārata
      novāca kiṃ cit kauravyas tato dvaipāyano 'bravīt
  2 bībhatsor vacanaṃ samyak satyam etad yudhiṣṭhira
      śāstradṛṣṭaḥ paro dharmaḥ smṛto gārhasthya āśramaḥ
  3 svadharmaṃ cara dharmajña yathāśāstraṃ yathāvidhi
      na hi gārhasthyam utsṛjya tavāraṇyaṃ vidhīyate
  4 gṛhasthaṃ hi sadā devāḥ pitara ṛṣayas tathā
      bhṛtyāś caivopajīvanti tān bhajasva mahīpate
  5 vayāṃsi paśavaś caiva bhūtāni ca mahīpate
      gṛhasthair eva dhāryante tasmāj jyeṣṭhāśramo gṛhī
  6 so 'yaṃ caturṇām eteṣām āśramāṇāṃ durācaraḥ
      taṃ carāvimanāḥ pārtha duścaraṃ durbalendriyaiḥ
  7 veda jñānaṃ ca te kṛtsnaṃ tapo ca caritaṃ mahat
      pitṛpaitāmahe rājye dhuram udvoḍhum arhasi
  8 tapoyajñas tathā vidyā bhaikṣam indriyanigrahaḥ
      dhyānam ekāntaśīlatvaṃ tuṣṭir dānaṃ ca śaktitaḥ
  9 brāhmaṇānāṃ mahārāja ceṣṭāḥ saṃsiddhi kārikāḥ
      kṣatriyāṇāṃ ca vakṣyāmi tavāpi viditaṃ punaḥ
  10 yajño vidyā samutthānam asaṃtoṣaḥ śriyaṃ prati
     daṇḍadhāraṇam atyugraṃ prajānāṃ paripālanam
 11 veda jñānaṃ tathā kṛtsnaṃ tapo sucaritaṃ tathā
     draviṇopārjanaṃ bhūri pātreṣu pratipādanam
 12 etāni rājñāṃ karmāṇi sukṛtāni viśāṃ pate
     imaṃ lokam amuṃ lokaṃ sādhayantīti naḥ śrutam
 13 teṣāṃ jyāyas tu kaunteya daṇḍadhāraṇam ucyate
     balaṃ hi kṣatriye nityaṃ bale daṇḍaḥ samāhitaḥ
 14 etāś ceṣṭāḥ kṣatriyāṇāṃ rājan saṃsiddhi kārikāḥ
     api gāthām imāṃ cāpi bṛhaspatir abhāṣata
 15 bhūmir etau nigirati sarpo bilaśayān iva
     rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam
 16 sudyumnaś cāpi rājarṣiḥ śrūyate daṇḍadhāraṇāt
     prāptavān paramāṃ siddhiṃ dakṣaḥ prācetaso yathā


Next: Chapter 24