Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 16

  1 [वैषम्पायन]
      अर्जुनस्य वचॊ शरुत्वा भीमसेनॊ ऽतय अमर्षणः
      धैर्यम आस्थाय तेजस्वी जयेष्ठं भरातरम अब्रवीत
  2 राजन विदितधर्मॊ ऽसि न ते ऽसत्य अविदितं भुवि
      उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः
  3 न वक्ष्यामि न वक्ष्यामीत्य एवं मे मनसि सथितम
      अति दुःखात तु वक्ष्यामि तन निबॊध जनाधिप
  4 भवतस तु परमॊहेन सर्वं संशयितं कृतम
      विक्लवत्वं च नः पराप्तम अबलत्वं तथैव च
  5 कथं हि राजा लॊकस्य सर्वशास्त्रविशारदः
      मॊहम आपद्यते दैन्याद यथा कु पुरुषस तथा
  6 आगतिश च गतिश चैव लॊकस्य विदिता तव
      आयत्यां च तदात्वे च न ते ऽसत्य अविदितं परभॊ
  7 एवंगते महाराज राज्यं परति जनाधिप
      हेतुम अत्र परवक्ष्यामि तद इहैकमनाः शृणु
  8 दविदिधॊ जायते वयाधिः शारीरॊ मानसस तथा
      परस्परं तयॊर जन्म निर्द्वंद्वं नॊपलभ्यते
  9 शारीराज जायते वयाधिर मानसॊ नात्र संशयः
      मानसाज जायते वयाधिः शारीर इति निश्चयः
  10 शारीर मानसे दुःखे यॊ ऽतीते अनुशॊचति
     दुःखेन लभते दुःखं दवाव अनर्थौ परपद्यते
 11 शीतॊष्णे चैव वायुश च तरयः शारीर जा गुणाः
     तेषां गुणानां साम्यं च तद आहुः सवस्थलक्षणम
 12 तेषाम अन्यतमॊत्सेके विधानम उपदिष्यते
     उष्णेन बाध्यते शीतं शीतेनॊष्णं परबाध्यते
 13 सत्त्वं रजॊ तमॊ चैव मानसाः सयुस तरयॊ गुणाः
     हर्षेण बाध्यते शॊकॊ हर्षः शॊकेन बाध्यते
 14 कश चित सुखे वर्तमानॊ दुःखस्य समर्तुम इच्छति
     कश चिद दुःखे वर्तमानः सुखस्य समर्तुम इच्छति
 15 स तवं न दुःखी दुःखस्य न सुखी च सुखस्य च
     न दुःखी सुखजातस्य न सुखी दुःखजस्य वा
 16 समर्तुम अर्हसि कौरव्य दिष्टं तु बलवत्तरम
     अथ वा ते सवभावॊ ऽयं येन पार्थिव कृष्यसे
 17 दृष्ट्वा सभा गतां कृष्णाम एकवस्त्रां रजस्वलाम
     मिषतां पाण्डुपुत्राणां न तस्य समर्तुम अर्हसि
 18 परव्राजनं च नगराद अजिनैश च निवासनम
     महारण्यनिवासश च न तस्य समर्तुम अर्हसि
 19 जटासुरात परिक्लेशं चित्रसेनेन चाहवम
     सैन्धवाच च परिक्लेशं कथं विस्मृतवान असि
     पुनर अज्ञातचर्यायां कीचकेन पदा वधम
 20 यच च ते दरॊण भीष्माभ्यां युद्धम आसीद अरिंदम
     मनसैकेन ते युद्धम इदं घॊरम उपस्थितम
 21 यत्र नास्ति शरैः कार्यं न मित्रैर न च बन्धुभिः
     आत्मनैकेन यॊद्धव्यं तत ते युद्धम उपस्थितम
 22 तस्मिन्न अनिर्जिते युद्धे परणान यदि ह मॊक्ष्यसे
     अन्यं देहं समास्थाय पुनस तेनैव यॊत्स्यसे
 23 तस्माद अद्यैव गन्तव्यं युद्धस्य भरतर्षभ
     एतज जित्वा महाराज कृतकृत्यॊ भविष्यसि
 24 एतां बुद्धिं विनिश्चित्य भूतानाम आगतिं गतिम
     पितृपैतामहे वृत्ते शाधि राज्यं यथॊचितम
 25 दिष्ट्या दुर्यॊधनः पापॊ निहतः सानुगॊ युधि
     दरौपद्याः केशपक्षस्य दिष्ट्या तवं पदवीं गतः
 26 यजस्व वाजिमेधेन विधिवद दक्षिणावता
     वयं ते किंकराः पार्थ वासुदेवश च वीर्यवान
  1 [vaiṣampāyana]
      arjunasya vaco śrutvā bhīmaseno 'ty amarṣaṇaḥ
      dhairyam āsthāya tejasvī jyeṣṭhaṃ bhrātaram abravīt
  2 rājan viditadharmo 'si na te 'sty aviditaṃ bhuvi
      upaśikṣāma te vṛttaṃ sadaiva na ca śaknumaḥ
  3 na vakṣyāmi na vakṣyāmīty evaṃ me manasi sthitam
      ati duḥkhāt tu vakṣyāmi tan nibodha janādhipa
  4 bhavatas tu pramohena sarvaṃ saṃśayitaṃ kṛtam
      viklavatvaṃ ca naḥ prāptam abalatvaṃ tathaiva ca
  5 kathaṃ hi rājā lokasya sarvaśāstraviśāradaḥ
      moham āpadyate dainyād yathā ku puruṣas tathā
  6 āgatiś ca gatiś caiva lokasya viditā tava
      āyatyāṃ ca tadātve ca na te 'sty aviditaṃ prabho
  7 evaṃgate mahārāja rājyaṃ prati janādhipa
      hetum atra pravakṣyāmi tad ihaikamanāḥ śṛṇu
  8 dvididho jāyate vyādhiḥ śārīro mānasas tathā
      parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate
  9 śārīrāj jāyate vyādhir mānaso nātra saṃśayaḥ
      mānasāj jāyate vyādhiḥ śārīra iti niścayaḥ
  10 śārīra mānase duḥkhe yo 'tīte anuśocati
     duḥkhena labhate duḥkhaṃ dvāv anarthau prapadyate
 11 śītoṣṇe caiva vāyuś ca trayaḥ śārīra jā guṇāḥ
     teṣāṃ guṇānāṃ sāmyaṃ ca tad āhuḥ svasthalakṣaṇam
 12 teṣām anyatamotseke vidhānam upadiṣyate
     uṣṇena bādhyate śītaṃ śītenoṣṇaṃ prabādhyate
 13 sattvaṃ rajo tamo caiva mānasāḥ syus trayo guṇāḥ
     harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate
 14 kaś cit sukhe vartamāno duḥkhasya smartum icchati
     kaś cid duḥkhe vartamānaḥ sukhasya smartum icchati
 15 sa tvaṃ na duḥkhī duḥkhasya na sukhī ca sukhasya ca
     na duḥkhī sukhajātasya na sukhī duḥkhajasya vā
 16 smartum arhasi kauravya diṣṭaṃ tu balavattaram
     atha vā te svabhāvo 'yaṃ yena pārthiva kṛṣyase
 17 dṛṣṭvā sabhā gatāṃ kṛṣṇām ekavastrāṃ rajasvalām
     miṣatāṃ pāṇḍuputrāṇāṃ na tasya smartum arhasi
 18 pravrājanaṃ ca nagarād ajinaiś ca nivāsanam
     mahāraṇyanivāsaś ca na tasya smartum arhasi
 19 jaṭāsurāt parikleśaṃ citrasenena cāhavam
     saindhavāc ca parikleśaṃ kathaṃ vismṛtavān asi
     punar ajñātacaryāyāṃ kīcakena padā vadham
 20 yac ca te droṇa bhīṣmābhyāṃ yuddham āsīd ariṃdama
     manasaikena te yuddham idaṃ ghoram upasthitam
 21 yatra nāsti śaraiḥ kāryaṃ na mitrair na ca bandhubhiḥ
     ātmanaikena yoddhavyaṃ tat te yuddham upasthitam
 22 tasminn anirjite yuddhe praṇān yadi ha mokṣyase
     anyaṃ dehaṃ samāsthāya punas tenaiva yotsyase
 23 tasmād adyaiva gantavyaṃ yuddhasya bharatarṣabha
     etaj jitvā mahārāja kṛtakṛtyo bhaviṣyasi
 24 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim
     pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam
 25 diṣṭyā duryodhanaḥ pāpo nihataḥ sānugo yudhi
     draupadyāḥ keśapakṣasya diṣṭyā tvaṃ padavīṃ gataḥ
 26 yajasva vājimedhena vidhivad dakṣiṇāvatā
     vayaṃ te kiṃkarāḥ pārtha vāsudevaś ca vīryavān


Next: Chapter 17