Sacred Texts  Hinduism  Mahabharata  Index  Book 11 Index  Previous  Next 

Book 11 in English

The Mahabharata in Sanskrit

Book 11
Chapter 24

  1 [ग]
      सॊमदत्तसुतं पश्य युयुधानेन पातितम
      वितुद्यमानं विहगैर बहुभिर माधवान्तिके
  2 पुत्रशॊकाभिसंतप्तः सॊमदत्तॊ जनार्दन
      युयुधानं महेष्वासं गर्हयन्न इव दृश्यते
  3 असौ तु भूरिश्रवसॊ माता शॊकपरिप्लुता
      आश्वासयति भर्तारं सॊमदत्तम अनिन्दिता
  4 दिष्ट्या नेदं महाराज दारुणं भरतक्षयम
      कुरु संक्रन्दनं घॊरं युगान्तम अनुपश्यसि
  5 दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम
      अनेकक्रतुयज्वानां निहतं नाद्य पश्यसि
  6 दिष्ट्या सनुषाणाम आक्रन्दे घॊरं विलपितं बहु
      न शृणॊषि महाराज सारसीनाम इवार्णवे
  7 एकवस्त्रानुसंवीताः परकीर्णासित मूर्धजाः
      सनुषास ते परिधावन्ति हतापत्या हतेश्वराः
  8 शवापदैर भक्ष्यमाणं तवम अहॊ दिष्ट्या न पश्यसि
      छिन्नबाहुं नरव्याघ्रम अर्जुनेन निपातितम
  9 शलं विनिहतं संख्ये भूरिश्रवसम एव च
      सनुषाश च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि
  10 दिष्ट्या तत काञ्चनं छत्रं यूपकेतॊर महात्मनः
     विनिकीर्णं रथॊपस्थे सौमदत्तेर न पश्यसि
 11 अमूस तु भूरिश्रवसॊ भार्याः सात्यकिना हतम
     परिवार्यानुशॊचन्ति भर्तारम असितेक्षणाः
 12 एता विलप्य बहुलं भर्तृशॊकेन कर्शिताः
     पतन्त्य अभिमुखा भूमौ कृपणं बत केशव
 13 बीभत्सुर अतिबीभत्सं कर्मेदम अकरॊत कथम
     परमत्तस्य यद अच्छैत्सीद बाहुं शूरस्य यज्वनः
 14 ततः पापतरं कर्मकृतवान अपि सात्यकिः
     यस्मात परायॊपविष्टस्य पराहार्षीत संशितात्मनः
 15 एकॊ दवाभ्यां हतः शेषे तवम अधर्मेण धार्मिकः
     इति यूपध्वजस्यैताः सत्रियः करॊशन्ति माधव
 16 भार्या यूपध्वजस्यैषा करसंमितमध्यमा
     कृत्वॊत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत
 17 अयं स रशनॊत्कर्षी पीनस्तन विमर्दनः
     नाभ्यूरुजघनस्पर्शी नीवी विस्रंसनः करः
 18 वासुदेवस्य सांनिध्ये पार्थेनाक्लिष्ट कर्मणा
     युध्यतः समरे ऽनयेन परमत्तस्य निपातितः
 19 किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन
     अर्जुनस्य महत कर्म सवयं वा स किरीटवान
 20 इत्य एवं गर्हयित्वैषा तूष्टीम आस्ते वराङ्गना
     ताम एताम अनुशॊचन्ति सपत्न्यः सवाम इव सनुषाम
 21 गान्धारराजः शकुनिर बलवान सत्यविक्रमः
     निहतः सहदेवेन भागिनेयेन मातुलः
 22 यः पुरा हेमदण्डाभ्यां वयजनाभ्यां सम वीज्यते
     स एष पक्षिभिः पक्षैः शयान उपवीज्यते
 23 यः सम रूपाणि कुरुते शतशॊ ऽथ सहस्रशः
     तस्य मायाविनॊ माया दग्धाः पाण्डव तेजसा
 24 मायया निकृतिप्रज्ञॊ जितवान यॊ युधिष्ठिरम
     सभायां विपुलं राज्यं स पुनर जीवितं जितः
 25 शकुन्ताः शकुनिं कृष्ण समन्तात पर्युपासते
     कितवं मम पुत्राणां विनाशायॊपशिक्षितम
 26 एतेनैतन महद वैरं परसक्तं पाण्डवैः सह
     वधाय मम पुत्राणाम आत्मनः सगणस्य च
 27 यथैव मम पुत्राणां लॊकाः शस्त्रजिताः परभॊ
     एवम अस्यापि दुर्बुद्धेर लॊकाः शस्त्रेण वै जिताः
 28 कथं च नायं तत्रापि पुत्रान मे भरातृभिः सह
     विरॊधयेद ऋजु परज्ञान अनृजुर मधुसूदन
  1 [g]
      somadattasutaṃ paśya yuyudhānena pātitam
      vitudyamānaṃ vihagair bahubhir mādhavāntike
  2 putraśokābhisaṃtaptaḥ somadatto janārdana
      yuyudhānaṃ maheṣvāsaṃ garhayann iva dṛśyate
  3 asau tu bhūriśravaso mātā śokapariplutā
      āśvāsayati bhartāraṃ somadattam aninditā
  4 diṣṭyā nedaṃ mahārāja dāruṇaṃ bharatakṣayam
      kuru saṃkrandanaṃ ghoraṃ yugāntam anupaśyasi
  5 diṣṭyā yūpadhvajaṃ vīraṃ putraṃ bhūrisahasradam
      anekakratuyajvānāṃ nihataṃ nādya paśyasi
  6 diṣṭyā snuṣāṇām ākrande ghoraṃ vilapitaṃ bahu
      na śṛṇoṣi mahārāja sārasīnām ivārṇave
  7 ekavastrānusaṃvītāḥ prakīrṇāsita mūrdhajāḥ
      snuṣās te paridhāvanti hatāpatyā hateśvarāḥ
  8 śvāpadair bhakṣyamāṇaṃ tvam aho diṣṭyā na paśyasi
      chinnabāhuṃ naravyāghram arjunena nipātitam
  9 śalaṃ vinihataṃ saṃkhye bhūriśravasam eva ca
      snuṣāś ca vidhavāḥ sarvā diṣṭyā nādyeha paśyasi
  10 diṣṭyā tat kāñcanaṃ chatraṃ yūpaketor mahātmanaḥ
     vinikīrṇaṃ rathopasthe saumadatter na paśyasi
 11 amūs tu bhūriśravaso bhāryāḥ sātyakinā hatam
     parivāryānuśocanti bhartāram asitekṣaṇāḥ
 12 etā vilapya bahulaṃ bhartṛśokena karśitāḥ
     patanty abhimukhā bhūmau kṛpaṇaṃ bata keśava
 13 bībhatsur atibībhatsaṃ karmedam akarot katham
     pramattasya yad acchaitsīd bāhuṃ śūrasya yajvanaḥ
 14 tataḥ pāpataraṃ karmakṛtavān api sātyakiḥ
     yasmāt prāyopaviṣṭasya prāhārṣīt saṃśitātmanaḥ
 15 eko dvābhyāṃ hataḥ śeṣe tvam adharmeṇa dhārmikaḥ
     iti yūpadhvajasyaitāḥ striyaḥ krośanti mādhava
 16 bhāryā yūpadhvajasyaiṣā karasaṃmitamadhyamā
     kṛtvotsaṅge bhujaṃ bhartuḥ kṛpaṇaṃ paryadevayat
 17 ayaṃ sa raśanotkarṣī pīnastana vimardanaḥ
     nābhyūrujaghanasparśī nīvī visraṃsanaḥ karaḥ
 18 vāsudevasya sāṃnidhye pārthenākliṣṭa karmaṇā
     yudhyataḥ samare 'nyena pramattasya nipātitaḥ
 19 kiṃ nu vakṣyasi saṃsatsu kathāsu ca janārdana
     arjunasya mahat karma svayaṃ vā sa kirīṭavān
 20 ity evaṃ garhayitvaiṣā tūṣṭīm āste varāṅganā
     tām etām anuśocanti sapatnyaḥ svām iva snuṣām
 21 gāndhārarājaḥ śakunir balavān satyavikramaḥ
     nihataḥ sahadevena bhāgineyena mātulaḥ
 22 yaḥ purā hemadaṇḍābhyāṃ vyajanābhyāṃ sma vījyate
     sa eṣa pakṣibhiḥ pakṣaiḥ śayāna upavījyate
 23 yaḥ sma rūpāṇi kurute śataśo 'tha sahasraśaḥ
     tasya māyāvino māyā dagdhāḥ pāṇḍava tejasā
 24 māyayā nikṛtiprajño jitavān yo yudhiṣṭhiram
     sabhāyāṃ vipulaṃ rājyaṃ sa punar jīvitaṃ jitaḥ
 25 śakuntāḥ śakuniṃ kṛṣṇa samantāt paryupāsate
     kitavaṃ mama putrāṇāṃ vināśāyopaśikṣitam
 26 etenaitan mahad vairaṃ prasaktaṃ pāṇḍavaiḥ saha
     vadhāya mama putrāṇām ātmanaḥ sagaṇasya ca
 27 yathaiva mama putrāṇāṃ lokāḥ śastrajitāḥ prabho
     evam asyāpi durbuddher lokāḥ śastreṇa vai jitāḥ
 28 kathaṃ ca nāyaṃ tatrāpi putrān me bhrātṛbhiḥ saha
     virodhayed ṛju prajñān anṛjur madhusūdana


Next: Chapter 25