Sacred Texts  Hinduism  Mahabharata  Index  Book 11 Index  Previous  Next 

Book 11 in English

The Mahabharata in Sanskrit

Book 11
Chapter 6

  1 [धृ]
      अहॊ खलु महद दुःखं कृच्छ्रवासं वसत्य असौ
      कथं तस्य रतिस तत्र तुष्टिर वा वदतां वर
  2 स देशः कव नु यत्रासौ वसते धर्मसंकटे
      कथं वा स विमुच्येत नरस तस्मान महाभयात
  3 एतन मे सर्वम आचक्ष्व साधु चेष्टामहे तथा
      कृपा मे महती जाता तस्याभ्युद्धरणेन हि
  4 [विदुर]
      उपमानम इदं राजन मॊक्षविद्भिर उदाहृतम
      सुगतिं विन्दते येन परलॊकेषु मानवः
  5 यत तद उच्यति कान्तारं महत संसार एव सः
      वनं दुर्गं हि यत तव एतत संसारगहनं हि तत
  6 ये च ते कथिता वयाला वयाधयस ते परकीर्तिताः
      या सा नारी बृहत काया अधितिष्ठति तत्र वै
      ताम आहुस तु जरां पराज्ञा वर्णरूपविनाशिनीम
  7 यस तत्र कूपॊ नृपते स तु देहः शरीरिणाम
      यस तत्र वसते ऽधस्तान महाहिः काल एव सः
      अन्तकः सर्वभूतानां देहिनां सर्वहार्य असौ
  8 कूपमध्ये च या जाता वल्ली यत्र स मानवः
      परताने लम्बते सा तु जीविताशा शरीरिणाम
  9 स यस तु कूपवीनाहे तं वृक्षं परिसर्पति
      षड वक्त्रः कुञ्जरॊ राजन स तु संवत्सरः समृतः
      मुखानि ऋतवॊ मासाः पादा दवादश कीर्तिताः
  10 ये तु वृक्षं निकृन्तन्ति मूषकाः सततॊत्थिताः
     रात्र्यहानि तु तान्य आहुर भूतानां परिचिन्तकाः
     ये ते मधुकरास तत्र कामास ते परिकीर्तिताः
 11 यास तु ता बहुशॊ धाराः सरवन्ति मधु निस्रवम
     तांस तु कामरसान विद्याद यत्र मज्जन्ति मानवाः
 12 एवं संसारचक्रस्य परिवृत्तिं सम ये विदुः
     ते वै संसारचक्रस्य पाशांश छिन्दन्ति वै बुधाः
  1 [dhṛ]
      aho khalu mahad duḥkhaṃ kṛcchravāsaṃ vasaty asau
      kathaṃ tasya ratis tatra tuṣṭir vā vadatāṃ vara
  2 sa deśaḥ kva nu yatrāsau vasate dharmasaṃkaṭe
      kathaṃ vā sa vimucyeta naras tasmān mahābhayāt
  3 etan me sarvam ācakṣva sādhu ceṣṭāmahe tathā
      kṛpā me mahatī jātā tasyābhyuddharaṇena hi
  4 [vidura]
      upamānam idaṃ rājan mokṣavidbhir udāhṛtam
      sugatiṃ vindate yena paralokeṣu mānavaḥ
  5 yat tad ucyati kāntāraṃ mahat saṃsāra eva saḥ
      vanaṃ durgaṃ hi yat tv etat saṃsāragahanaṃ hi tat
  6 ye ca te kathitā vyālā vyādhayas te prakīrtitāḥ
      yā sā nārī bṛhat kāyā adhitiṣṭhati tatra vai
      tām āhus tu jarāṃ prājñā varṇarūpavināśinīm
  7 yas tatra kūpo nṛpate sa tu dehaḥ śarīriṇām
      yas tatra vasate 'dhastān mahāhiḥ kāla eva saḥ
      antakaḥ sarvabhūtānāṃ dehināṃ sarvahāry asau
  8 kūpamadhye ca yā jātā vallī yatra sa mānavaḥ
      pratāne lambate sā tu jīvitāśā śarīriṇām
  9 sa yas tu kūpavīnāhe taṃ vṛkṣaṃ parisarpati
      ṣaḍ vaktraḥ kuñjaro rājan sa tu saṃvatsaraḥ smṛtaḥ
      mukhāni ṛtavo māsāḥ pādā dvādaśa kīrtitāḥ
  10 ye tu vṛkṣaṃ nikṛntanti mūṣakāḥ satatotthitāḥ
     rātryahāni tu tāny āhur bhūtānāṃ paricintakāḥ
     ye te madhukarās tatra kāmās te parikīrtitāḥ
 11 yās tu tā bahuśo dhārāḥ sravanti madhu nisravam
     tāṃs tu kāmarasān vidyād yatra majjanti mānavāḥ
 12 evaṃ saṃsāracakrasya parivṛttiṃ sma ye viduḥ
     te vai saṃsāracakrasya pāśāṃś chindanti vai budhāḥ


Next: Chapter 7