Sacred Texts  Hinduism  Mahabharata  Index  Book 10 Index  Previous  Next 

Book 10 in English

The Mahabharata in Sanskrit

Book 10
Chapter 11

  1 [व]
      स दृष्ट्वा निहतान संख्ये पुत्रान भरातॄन सखींस तथा
      महादुःखपरीतात्मा बभूव जनमेजय
  2 ततस तस्य महाञ शॊकः परादुरासीन महात्मनः
      समरतः पुत्रपौत्राणां भरातॄणां सवजनस्य ह
  3 तम अश्रुपरिपूर्णाक्षं वेपमानम अचेतसम
      सुहृदॊ भृशसंविग्नाः सान्त्वयां चक्रिरे तदा
  4 ततस तस्मिन कषणे काल्ये रथेनादित्यवर्चसा
      नकुलः कृष्णया सार्धम उपायात परमार्तया
  5 उपप्लव्य गता सा तु शरुत्वा सुमहद अप्रियम
      तदा विनाशं पुत्राणां सर्वेषां वयथिताभवत
  6 कम्पमानेव कदली वातेनाभिसमीरिता
      कृष्णा राजानम आसाद्य शॊकार्ता नयपतद भुवि
  7 बभूव वदनं तस्याः सहसा शॊककर्शितम
      फुल्लपद्मपलाशाक्ष्यास तमॊ धवस्त इवांशुमान
  8 ततस तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः
      बाहुभ्यां परिजग्राह समुपेत्य वृकॊदरः
  9 सा समाश्वासिता तेन भीमसेनेन भामिनी
      रुदती पाण्डवं कृष्णा सह भरातरम अब्रवीत
  10 दिष्ट्या राजंस तवम अद्येमाम अखिलां भॊक्ष्यसे महीम
     आत्मजान कषत्रधर्मेण संप्रदाय यमाय वै
 11 दिष्ट्या तवं पार्थ कुशली मत्तमातङ्गगामिनम
     अवाप्य पृथिवीं कृत्स्नां सौभद्रं न समरिष्यसि
 12 आत्मजांस तेन धर्मेण शरुत्वा शूरान निपातितान
     उपप्लव्ये मया सार्धं दिष्ट्या तवं न समरिष्यसि
 13 परसुप्तानां वधं शरुत्वा दरौणिना पापकर्मणा
     शॊकस तपति मां पार्थ हुताशन इवाशयम
 14 तस्य पापकृतॊ दरौणेर न चेद अद्य तवया मृधे
     हरियते सानुबन्धस्य युधि विक्रम्य जीवितम
 15 इहैव परायम आसिष्ये तन निबॊधत पाण्डवाः
     न चेत फलम अवाप्नॊति दरौणिः पापस्य कर्मणः
 16 एवम उक्त्वा ततः कृष्णा पाण्डवं परत्युपाविशत
     युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी
 17 दृष्ट्वॊपविष्टां राजर्षिः पाण्डवॊ महिषीं परियाम
     परत्युवाच स धर्मात्मा दरौपदीं चारुदर्शनाम
 18 धर्म्यं धर्मेण धर्मज्ञे पराप्तास ते निधनं शुभे
     पुत्रास ते भरातरश चैव तान न शॊचितुम अर्हसि
 19 दरॊणपुत्रः स कल्याणि वनं दूरम इतॊ गतः
     तस्य तवं पातनं संख्ये कथं जञास्यसि शॊभने
 20 [दरौ]
     दरॊणपुत्रस्य सहजॊ मणिः शिरसि मे शरुतः
     निहत्य संख्ये तं पापं पश्येयं मणिम आहृतम
     राजञ शिरसि तं कृत्वा जीवेयम इति मे मतिः
 21 [व]
     इत्य उक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना
     भीमसेनम अथाभ्येत्य कुपिता वाक्यम अब्रवीत
 22 तरातुम अर्हसि मां भीमक्षत्रधर्मम अनुस्मरन
     जहि तं पापकर्माणं शम्बरं मघवान इव
     न हि ते विक्रमे तुल्यः पुमान अस्तीह कश चन
 23 शरुतं तत सर्वलॊकेषु परमव्यसने यथा
     दवीपॊ ऽभूस तवं हि पार्थानां नगरे वारणावते
     हिडिम्बदर्शने चैव तथा तवम अभवॊ गतिः
 24 तथा विराटनगरे कीचकेन भृशार्दिताम
     माम अप्य उद्धृतवान कृच्छ्रात पौलॊमीं मघवान इव
 25 यथैतान्य अकृथाः पार्थ महाकर्माणि वै पुरा
     तथा दरौणिम अमित्रघ्न विनिहत्य सुखी भव
 26 तस्या बहुविधं दुःखान निशम्य परिदेवितम
     नामर्षयत कौन्तेयॊ भीमसेनॊ महाबलः
 27 स काञ्चनविचित्राङ्गम आरुरॊह महारथम
     आदाय रुचिरं चित्रं समार्गण गुणं धनुः
 28 नकुलं सारथिं कृत्वा दरॊणपुत्र वधे वृतः
     विस्फार्य सशरं चापं तूर्णम अश्वान अचॊदयत
 29 ते हयाः पुरुषव्याघ्र चॊदिता वातरंहसः
     वेगेन तवरिता जग्मुर हरयः शीघ्रगामिनः
 30 शिबिरात सवाद गृहीत्वा स रथस्य पदम अच्युतः
     दरॊणपुत्र रथस्याशु ययौ मार्गेण वीर्यवान
  1 [v]
      sa dṛṣṭvā nihatān saṃkhye putrān bhrātṝn sakhīṃs tathā
      mahāduḥkhaparītātmā babhūva janamejaya
  2 tatas tasya mahāñ śokaḥ prādurāsīn mahātmanaḥ
      smarataḥ putrapautrāṇāṃ bhrātṝṇāṃ svajanasya ha
  3 tam aśruparipūrṇākṣaṃ vepamānam acetasam
      suhṛdo bhṛśasaṃvignāḥ sāntvayāṃ cakrire tadā
  4 tatas tasmin kṣaṇe kālye rathenādityavarcasā
      nakulaḥ kṛṣṇayā sārdham upāyāt paramārtayā
  5 upaplavya gatā sā tu śrutvā sumahad apriyam
      tadā vināśaṃ putrāṇāṃ sarveṣāṃ vyathitābhavat
  6 kampamāneva kadalī vātenābhisamīritā
      kṛṣṇā rājānam āsādya śokārtā nyapatad bhuvi
  7 babhūva vadanaṃ tasyāḥ sahasā śokakarśitam
      phullapadmapalāśākṣyās tamo dhvasta ivāṃśumān
  8 tatas tāṃ patitāṃ dṛṣṭvā saṃrambhī satyavikramaḥ
      bāhubhyāṃ parijagrāha samupetya vṛkodaraḥ
  9 sā samāśvāsitā tena bhīmasenena bhāminī
      rudatī pāṇḍavaṃ kṛṣṇā saha bhrātaram abravīt
  10 diṣṭyā rājaṃs tvam adyemām akhilāṃ bhokṣyase mahīm
     ātmajān kṣatradharmeṇa saṃpradāya yamāya vai
 11 diṣṭyā tvaṃ pārtha kuśalī mattamātaṅgagāminam
     avāpya pṛthivīṃ kṛtsnāṃ saubhadraṃ na smariṣyasi
 12 ātmajāṃs tena dharmeṇa śrutvā śūrān nipātitān
     upaplavye mayā sārdhaṃ diṣṭyā tvaṃ na smariṣyasi
 13 prasuptānāṃ vadhaṃ śrutvā drauṇinā pāpakarmaṇā
     śokas tapati māṃ pārtha hutāśana ivāśayam
 14 tasya pāpakṛto drauṇer na ced adya tvayā mṛdhe
     hriyate sānubandhasya yudhi vikramya jīvitam
 15 ihaiva prāyam āsiṣye tan nibodhata pāṇḍavāḥ
     na cet phalam avāpnoti drauṇiḥ pāpasya karmaṇaḥ
 16 evam uktvā tataḥ kṛṣṇā pāṇḍavaṃ pratyupāviśat
     yudhiṣṭhiraṃ yājñasenī dharmarājaṃ yaśasvinī
 17 dṛṣṭvopaviṣṭāṃ rājarṣiḥ pāṇḍavo mahiṣīṃ priyām
     pratyuvāca sa dharmātmā draupadīṃ cārudarśanām
 18 dharmyaṃ dharmeṇa dharmajñe prāptās te nidhanaṃ śubhe
     putrās te bhrātaraś caiva tān na śocitum arhasi
 19 droṇaputraḥ sa kalyāṇi vanaṃ dūram ito gataḥ
     tasya tvaṃ pātanaṃ saṃkhye kathaṃ jñāsyasi śobhane
 20 [drau]
     droṇaputrasya sahajo maṇiḥ śirasi me śrutaḥ
     nihatya saṃkhye taṃ pāpaṃ paśyeyaṃ maṇim āhṛtam
     rājañ śirasi taṃ kṛtvā jīveyam iti me matiḥ
 21 [v]
     ity uktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā
     bhīmasenam athābhyetya kupitā vākyam abravīt
 22 trātum arhasi māṃ bhīmakṣatradharmam anusmaran
     jahi taṃ pāpakarmāṇaṃ śambaraṃ maghavān iva
     na hi te vikrame tulyaḥ pumān astīha kaś cana
 23 śrutaṃ tat sarvalokeṣu paramavyasane yathā
     dvīpo 'bhūs tvaṃ hi pārthānāṃ nagare vāraṇāvate
     hiḍimbadarśane caiva tathā tvam abhavo gatiḥ
 24 tathā virāṭanagare kīcakena bhṛśārditām
     mām apy uddhṛtavān kṛcchrāt paulomīṃ maghavān iva
 25 yathaitāny akṛthāḥ pārtha mahākarmāṇi vai purā
     tathā drauṇim amitraghna vinihatya sukhī bhava
 26 tasyā bahuvidhaṃ duḥkhān niśamya paridevitam
     nāmarṣayata kaunteyo bhīmaseno mahābalaḥ
 27 sa kāñcanavicitrāṅgam āruroha mahāratham
     ādāya ruciraṃ citraṃ samārgaṇa guṇaṃ dhanuḥ
 28 nakulaṃ sārathiṃ kṛtvā droṇaputra vadhe vṛtaḥ
     visphārya saśaraṃ cāpaṃ tūrṇam aśvān acodayat
 29 te hayāḥ puruṣavyāghra coditā vātaraṃhasaḥ
     vegena tvaritā jagmur harayaḥ śīghragāminaḥ
 30 śibirāt svād gṛhītvā sa rathasya padam acyutaḥ
     droṇaputra rathasyāśu yayau mārgeṇa vīryavān


Next: Chapter 12