Sacred Texts  Hinduism  Mahabharata  Index  Book 10 Index  Previous  Next 

Book 10 in English

The Mahabharata in Sanskrit

Book 10
Chapter 8

  1 [धृ]
      तथा परयाते शिबिरं दरॊणपुत्रे महारथे
      कच चित कृपश च भॊजश च भयार्तौ न नयवर्तताम
  2 कच चिन न वारितौ कषुद्रै रक्षिभिर नॊपलक्षितौ
      असह्यम इति वा मत्वा न निवृत्तौ महारथौ
  3 कच चित परमथ्य शिबिरं हत्वा सॊमक पाण्डवान
      दुर्यॊधनस्य पदवीं गतौ परमिकां रणे
  4 पाञ्चालैर वा विनिहतौ कच चिन नास्वपतां कषितौ
      कच चित ताभ्यां कृतं कर्म तन ममाचक्ष्व संजय
  5 [स]
      तस्मिन परयाते शिबिरं दरॊणपुत्रे महात्मनि
      कृपश च कृतवर्मा च शिबिर दवार्य अतिष्ठताम
  6 अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ
      परहृष्टः शनकै राजन्न इदं वचनम अब्रवीत
  7 यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने
      किं पुनर यॊधशेषस्य परसुप्तस्य विशेषतः
  8 अहं परवेक्ष्ये शिबिरं चरिष्यामि च कालवत
      यथा न कश चिद अपि मे जीवन मुच्येत मानवः
  9 इत्य उक्त्वा पराविशद दरौणिः पार्थानां शिबिरं महत
      अद्वारेणाभ्यवस्कन्द्य विहाय भयम आत्मनः
  10 स परविश्य महाबाहुर उद्देशज्ञश च तस्य ह
     धृष्टद्युम्नस्य निलयं शनकैर अभ्युपागमत
 11 ते तु कृत्वा महत कर्म शरान्ताश च बलवद रणे
     परसुप्ता वै सुविश्वस्ताः सवसैन्यपरिवारिताः
 12 अथ परविश्य तद वेश्म धृष्टद्युम्नस्य भारत
     पाञ्चाल्यं शयने दरौणिर अपश्यत सुप्तम अन्तिकात
 13 कषौमावदाते महति सपर्ध्यास्तरण संवृते
     माल्यप्रवर संयुक्ते धूपैश चूर्णैश च वासिते
 14 तं शयानं महात्मानं विस्रब्धम अकुतॊभयम
     पराबॊधयत पादेन शयनस्थं महीपते
 15 स बुद्ध्वा चरणस्पर्शम उत्थाय रणदुर्मदः
     अभ्यजानद अमेयात्मा दरॊणपुत्रं महारथम
 16 तम उत्पतन्तं शयनाद अश्वत्थामा महाबलः
     केशेष्व आलम्ब्य पाणिभ्यां निष्पिपेष मही तके
 17 सबलात तेन निष्पिष्टः साध्वसेन च भारत
     निद्रया चैव पाञ्चाल्यॊ नाशकच चेष्टितुं तदा
 18 तम आक्रम्य तदा राजन कण्ठे चॊरसि चॊभयॊः
     नदन्तं विस्फुरन्तं च पशुमारम अमारयत
 19 तुदन नखैस तु स दरौणिं नातिव्यक्तम उदाहरत
     आचार्य पुत्र शस्त्रेण जहि मा मां चिरं कृथाः
     तवत्कृते सुकृताँल लॊकान गच्छेयं दविपदां वर
 20 तस्याव्यक्तां तु तां वाचं संश्रुत्य दरौणिर अब्रवीत
     आचार्य घातिनां लॊका न सन्ति कुलपांसन
     तस्माच छस्त्रेण निधनं न तवम अर्हसि दुर्मते
 21 एवं बरुवाणस तं वीरं सिंहॊ मत्तम इव दविपम
     मर्मस्व अभ्यवधीत करुद्धः पादाष्ठीलैः सुदारुणैः
 22 तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि
     अबुध्यन्त महाराज सत्रियॊ ये चास्य रक्षिणः
 23 ते दृष्ट्वा वर्ष्मवन्तं तम अतिमानुष विक्रमम
     भूतम एव वयवस्यन्तॊ न सम परव्याहरन भयात
 24 तं तु तेन भयुपायेन गमयित्वा यमक्षयम
     अध्यतिष्ठत स तेजस्वी रथं पराप्य सुदर्शनम
 25 स तस्य भवनाद राजन निष्क्रम्यानादयन दिशः
     रथेन शिबिरं परायाज जिघांसुर दविषतॊ बली
 26 अपक्रान्ते ततस तस्मिन दरॊणपुत्रे महारथे
     सह तै रक्षिभिः सर्वैः परणेदुर यॊषितस तदा
 27 राजानं निहतं दृष्ट्वा भृशं शॊकपरायणाः
     वयाक्रॊशन कषत्रियाः सर्वे धृष्टद्युम्नस्य भारत
 28 तासां तु तेन शब्देन समीपे कषत्रियर्षभाः
     कषिप्रं च समनह्यन्त किम एतद इति चाब्रुवन
 29 सत्रियस तु राजन वित्रस्ता भरद्वाजं निरीक्ष्य तम
     अब्रुवन दीनकण्ठेन कषिप्रम आद्रवतेति वै
 30 राक्षसॊ वा मनुष्यॊ वा नैनं जानीमहे वयम
     हत्वा पाञ्चालराजं यॊ रथम आरुह्य तिष्ठति
 31 ततस ते यॊधमुख्यास तं सहसा पर्यवारयन
     स तान आपततः सर्वान रुद्रास्त्रेण वयपॊथयत
 32 धृष्टद्युम्नं च हत्वा स तांश चैवास्य पदानुगान
     अपश्यच छयने सुप्तम उत्तमौजसम अन्तिके
 33 तम अप्य आक्रम्य पादेन कण्ठे चॊरसि चौजसा
     तथैव मारयाम आस विनर्दन्तम अरिंदमम
 34 युधामन्युस तु संप्राप्तॊ मत्त्वा तं रक्षसा हतम
     गदाम उद्यम्य वेगेन हृदि दरौणिम अताडयत
 35 तम अभिद्रुत्य जग्राह कषितौ चैनम अपातयत
     विस्फुरन्तं च पशुवत तथैवैनम अमारयत
 36 तथा स वीरॊ हत्वा तं ततॊ ऽनयान समुपाद्रवत
     संसुप्तान एव राजेन्द्र तत्र तत्र महारथान
     सफुरतॊ वेपमानांश च शमितेव पशून मखे
 37 ततॊ निस्त्रिंशम आदाय जघानान्यान पृथग्जनान
     भागशॊ विचरन मार्गान असियुद्धविशारदः
 38 तथैव गुल्मे संप्रेक्ष्य शयानान मध्यगौल्मिकान
     शरान्तान नयस्तायुधान सर्वान कषणेनैव वयपॊथयत
 39 यॊधान अश्वान दविपांश चैव पराच्छिनत स वरासिना
     रुधिरॊक्षितसर्वाङ्गः कालसृष्ट इवान्तकः
 40 विस्फुरद्भिश च तैर दरैणिर निस्त्रिंशस्यॊद्यमेन च
     आक्षेपेण तथैवासेस तरिधा रक्तॊक्षितॊ ऽभवत
 41 तस्य लॊहितसिक्तस्य दीप्तखड्गस्य युध्यतः
     अमानुष इवाकारॊ बभौ परमभीषणः
 42 ये तव अजाग्रत कौरव्य ते ऽपि शब्देन मॊहिताः
     निरीक्ष्यमाणा अन्यॊन्यं दरौणिं दृष्ट्वा परविव्यथुः
 43 तद रूपं तस्य ते दृष्ट्वा कषत्रियाः शत्रुकर्शनाः
     राक्षसं मन्यमानास तं नयनानि नयमीलयन
 44 स घॊररूपॊ वयचरत कालवच छिबिरे ततः
     अपश्यद दरौपदीपुत्रान अवशिष्टांश च सॊमकान
 45 तेन शब्देन वित्रस्ता धनुर हस्ता महारथाः
     धृष्टद्युम्नं हतं शरुत्वा दरौपदेया विपां पते
     अवाकिरञ शरव्रातैर भारद्वाजम अभीतवत
 46 ततस तेन निनादेन संप्रबुद्धाः परभद्रकाः
     शिली मिखैः शिखण्डी च दरॊणपुत्रं समार्दयन
 47 भरद्वाजस तु तान दृष्ट्वा शरवर्षाणि वर्षतः
     ननाद बलवान नादं जिघांसुस तान सुदुर्जयान
 48 ततः परमसंक्रुद्धः पितुर वधम अनुस्मरन
     अवरुह्य रथॊपस्थात तवरमाणॊ ऽभिदुद्रुवे
 49 सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे
     खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम
     दरौपदेयान अभिद्रुत्य खड्गेन वयचरद बली
 50 ततः स नरशार्दूलः परतिबिन्ध्यं तम आहवे
     कुक्षि देशे ऽवधीद राजन स हतॊ नयपतद भुवि
 51 परासेन विद्ध्वा दरौणिं तु सुत सॊमः परतापवान
     पुनश चासिं समुद्यम्य दरॊणपुत्रम उपाद्रवत
 52 सुत सॊमस्य सासिं तु बाहुं छित्त्वा नरर्षभः
     पुनर अभ्यहनत पार्श्वे स भिन्नहृदयॊ ऽपतत
 53 नाकुलिस तु शतानीकॊ रथचक्रेण वीर्यवान
     दॊर्भ्याम उत्क्षिप्य वेगेन वक्षस्य एनम अताडयत
 54 अताडयच छतानीकं मुक्तचक्रं दविजस तु सः
     स विह्वलॊ ययौ भूमिं ततॊ ऽसयापाहरच छिरः
 55 शरुतकर्मा तु परिघं गृहीत्वा समताडयत
     अभिद्रुत्य ततॊ दरौणिं सव्ये सफलके भृशम
 56 स तु तं शरुतकर्माणम आस्ये जघ्ने वरासिना
     स हतॊ नयपतद भूमौ विमूढॊ विकृताननः
 57 तेन शब्देन वीरस तु शरुतकीर्तिर महाधनुः
     अश्वत्थामानम आसाद्य शरवर्षैर अवाकिरत
 58 तस्यापि शरवर्षाणि चर्मणा परतिवार्य सः
     सकुण्डलं शिरः कायाद भराजमानम अपाहरत
 59 ततॊ भीष्म निहन्ता तं सह सर्वैः परभद्रकैः
     अहनत सर्वतॊ वीरं नानाप्रहरणैर बली
     शिलीमुखेन चाप्य एनं भरुवॊर मध्ये समार्दयत
 60 स तु करॊधसमाविष्टॊ दरॊणपुत्रॊ महाबलः
     शिखण्डिनं समासाद्य दविधा चिच्छेद सॊ ऽसिना
 61 शिखण्डिनं ततॊ हत्वा करॊधाविष्टः परंतपः
     परभद्रक गडान सर्वान अभिदुद्राव वेगवान
     यच च शिष्टं विराटस्य बलं तच च समाद्रवत
 62 दरुपदस्य च पुत्राणां पौत्राणां सुहृदाम अपि
     चकार कदनं घॊरं दृष्ट्वा दृष्ट्वा महाबलः
 63 अन्यान अन्यांश च पुरुषान अभिसृत्याभिसृत्य च
     नयकृन्तद असिना दरौणिर असि मार्गविशारदः
 64 कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम
     रक्ताम्बरधराम एकां पाशहस्तां शिखण्डिनीम
 65 ददृशुः कालरात्रिं ते समयमानाम अवस्थिताम
     नराश्वकुञ्जरान पाशैर बद्ध्वा घॊरैः परतस्थुषीम
     हरन्तीं विविधान परेतान पाशबद्धान विमूर्धजान
 66 सवप्ने सुप्तान नयन्तीं तां रात्रिष्व अन्यासु मारिष
     ददृशुर यॊधमुख्यास ते घनन्तं दरौणिं च नित्यदा
 67 यतः परवृत्तः संग्रामः कुरुपाण्डवसेनयॊः
     ततः परभृति तां कृत्याम अपश्यन दरौणिम एव च
 68 तांस तु दैवहतान पूर्वं पश्चाद दरौणिर नयपातयत
     तरासयन सर्वभूतानि विनदन भैरवान रवान
 69 तद अनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम
     इदं तद इत्य अमन्यन्त दैवेनॊपनिपीडिताः
 70 ततस तेन निनादेन परत्यबुध्यन्त धन्विनः
     शिबिरे पाण्डवेयानां शतशॊ ऽथ सहस्रशः
 71 सॊ ऽचछिनत कस्य चित पादौ जघनं चैव कस्य चित
     कांश चिद बिभेद पार्श्वेषु कालसृष्ट इवान्तकः
 72 अत्युग्र परतिपिष्टैश च नदद्भिश च भृशातुरैः
     गजाश्वमथितैश चान्यैर मही कीर्णाभवत परभॊ
 73 करॊशतां किम इदं कॊ ऽयं किं शब्दः किं नु किं कृतम
     एवं तेषां तदा दरौणिर अन्तकः समपद्यत
 74 अपेतशस्त्रसंनाहान संरब्धान पाण्डुसृञ्जयान
     पराहिणॊन मृत्युलॊकाय दरौणिः परहरतां वरः
 75 ततस तच छस्त्र वित्रस्ता उत्पतन्तॊ भयातुराः
     निद्रान्धा नष्टसंज्ञाश च तत्र तत्र निलिल्यिरे
 76 ऊरुस्तम्भगृहीताश च कश्मलाभिहतौजसः
     विनदन्तॊ भृशं तरस्ताः संन्यपेषन परस्परम
 77 ततॊ रथं पुनर दरौणिर आस्थितॊ भीमनिस्वनम
     धनुष्पाणिः शरैर अन्यान परेषयद वै यमक्षयम
 78 पुनर उत्पततः कांश चिद दूराद अपि नरॊत्तमान
     शूरान संपततश चान्यान कालरात्र्यै नयवेदयत
 79 तथैव सयन्दनाग्रेण परमथन स विधावति
     शरवर्षैश च विविधैर अवर्षच छात्रवांस ततः
 80 पुनश च सुविचित्रेण शतचन्द्रेण चर्मणा
     तेन चाकाशवर्णेन तदाचरत सॊ ऽसिना
 81 तथा स शिबिरं तेषां दरौणिर आहवदुर्मदः
     वयक्षॊभयत राजेन्द्र महाह्रदम इव दविपः
 82 उत्पेतुस तेन शब्देन यॊधा राजन विचेतसः
     निद्रार्ताश च भयार्ताश च वयधावन्त ततस ततः
 83 विस्वरं चुक्रुशुश चान्ये बह्वबद्धं तथावदन
     न च सम परतिपद्यन्ते शस्त्राणि वसनानि च
 84 विमुक्तकेशाश चाप्य अन्ये नाभ्यजानन परस्परम
     उत्पतन्तः परे भीताः के चित तत्र तथाभ्रमन
     पुरीषम असृजन के चित के चिन मूत्रं परसुस्रुवुः
 85 बन्धनानि च राजेन्द्र संछिद्य तुरगा दविपाः
     समं पर्यपतंश चान्ये कुर्वन्तॊ महद आकुलम
 86 तत्र के चिन नरा भीता वयलीयन्त महीतले
     तथैव तान निपतितान अपिंषन गजवाजिनः
 87 तस्मिंस तथा वर्तमाने रक्षांसि पुरुषर्षभ
     तृप्तानि वयनदन्न उच्चैर मुदा भरतसत्तम
 88 स शब्दः परेरितॊ राजन भूतसंघैर मुदा युतैः
     अपूरयद दिशः सर्वा दिवं चापि महास्वनः
 89 तेषाम आर्तस्वरं शरुत्वा वित्रस्ता गजवाजिनः
     मुक्ताः पर्यपतन राजन मृद्नन्तः शिबिरे जनम
 90 तैस तत्र परिधावद्भिश चरणॊदीरितं रजः
     अकरॊच छिबिरे तेषां रजन्यां दविगुणं तमः
 91 तस्मिंस तमसि संजाते परमूढाः सर्वतॊ जनाः
     नाजानन पितरः पुत्रान भरातॄन भरातर एव च
 92 गजा गजान अतिक्रम्य निर्मनुष्या हया हयान
     अताडयंस तथाभञ्जंस तथामृद्नंश च भारत
 93 ते भग्नाः परपतन्तश च निघ्नन्तश च परस्परम
     नयपातयन्त च परान पातयित्वा तथापिषन
 94 विचेतसः सनिद्राश च तमसा चावृता नराः
     जघ्नुः सवान एव तत्राथ कालेनाभिप्रचॊदिताः
 95 तयक्त्वा दवाराणि च दवाःस्थास तथा गुल्मांश च गौल्मिकाः
     पराद्रवन्त यथाशक्ति कांदिशीका विचेतसः
 96 विप्रनष्टाश च ते ऽनयॊन्यं नाजानन्त तदा विभॊ
     करॊशन्तस तात पुत्रेति दैवॊपहतचेतसः
 97 पलायतां दिशस तेषां सवान अप्य उत्सृज्य बान्धवान
     गॊत्र नामभिर अन्यॊन्यम आक्रन्दन्त ततॊ जनाः
 98 हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे
     तान बुद्ध्वा रणमत्तॊ ऽसौ दरॊणपुत्रॊ वयपॊथयत
 99 तत्रापरे वध्यमाना मुहुर मुहुर अचेतसः
     शिबिरान निष्पतन्ति सम कषत्रिया भयपीडिताः
 100 तांस तु निष्पततस तरस्ताञ शिबिराञ जीवितैषिणः
    कृतवर्मा कृपश चैव दवारदेशे निजघ्नतुः
101 विशस्त्र यन्त्रकवचान मुक्तकेशान कृताञ्जलीन
    वेपमानान कषितौ भीतान नैव कांश चिद अमुञ्चताम
102 नामुच्यत तयॊः कश चिन निष्क्रान्तः शिबिराद बहिः
    कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः
103 भूयश चैव चिकीर्षन्तौ दरॊणपुत्रस्य तौ परियम
    तरिषु देशेषु ददतुः शिबिरस्य हुताशनम
104 ततः परकाशे शिबिरे खड्गेन पितृनन्दनः
    अश्वत्थामा महाराज वयचरत कृतहस्तवत
105 कांश चिद आपततॊ वीरान अपरांश च परधावतः
    वययॊजयत खड्गेन पराणैर दविज वरॊ नरान
106 कांश चिद यॊधान स खड्गेन मध्ये संछिद्य वीर्यवान
    अपातयद दरॊणसुतः संरब्धस तिलकाण्डवत
107 विनदद्भिर भृशायास तैर नराश्वद्विरदॊत्तमैः
    पतितैर अभवत कीर्णा मेदिनी भरतर्षभ
108 मानुषाणां सहस्रेषु हतेषु पतितेषु च
    उदतिष्ठन कबन्धानि बहून्य उत्थाय चापतन
109 सायुधान साङ्गदान बाहून निचकर्त शिरांसि च
    हस्तिहस्तॊपमान ऊरून हस्तान पादांश च भारत
110 पृष्ठच छिन्नाञ शिरश छिन्नान पार्श्वच छिन्नांस तथापरान
    समासाद्याकरॊद दरौणिः कांश चिच चापि पराङ्मुखान
111 मध्यकायान नरान अन्यांश चिछेदान्यांश च कर्णतः
    अंसदेशे निहत्यान्यान काये परावेशयच छिरः
112 एवं विचरतस तस्य निघ्नतः सुबहून नरान
    तमसा रजनी घॊरा बभौ दारुणदर्शना
113 किं चित पराणैश च पुरुषैर हतैश चान्यैः सहस्रशः
    बहुना च गजाश्वेन भूर अभूद भीमदर्शना
114 यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे
    करुद्धेन दरॊणपुत्रेण संछिन्नाः परापतन भुवि
115 मातॄर अन्ये पितॄन अन्ये भरातॄन अन्ये विचुक्रुशुः
    के चिद ऊचुर न तत करुद्धैर धार्तराष्ट्रैः कृतं रणे
116 यत्कृतं नः परसुप्तानां रक्षॊभिः करूरकर्मभिः
    असांनिध्याद धि पार्थानाम इदं नः कदनं कृतम
117 न देवासुरगन्धर्वैर न यक्षैर न च राक्षसैः
    शक्यॊ विजेतुं कौन्तेयॊ गॊप्ता यस्य जनार्दनः
118 बरह्मण्यः सत्यवाग दान्तः सर्वभूतानुकम्पकः
    न च सुप्तं परमत्तं वा नयस्तशस्त्रं कृताञ्जलिम
    धावन्तं मुक्तकेशं वा हन्ति पार्थॊ धनंजयः
119 तद इदं नः कृतं घॊरं रक्षॊभिः करूरकर्मभिः
    इति लालप्यमानाः सम शेरते बहवॊ जनाः
120 सतनतां च मनुष्याणाम अपरेषां च कूजताम
    ततॊ मुहूर्तात पराशाम्यत स शब्दस तुमुलॊ महान
121 शॊणितव्यतिषिक्तायां वसुधायां च भूमिप
    तद रजस तुमुलं घॊरं कषणेनान्तर अधीयत
122 संवेष्टमानान उद्विग्नान निरुत्साहान सहस्रशः
    नयपातयन नरान करुद्धः पशून पशुपतिर यथा
123 अन्यॊन्यं संपरिष्वज्य शयानान दरवतॊ ऽपरान
    संलीनान युध्यमानांश च सर्वान दरौणिर अपॊथयत
124 दह्यमाना हुताशेन वध्यमानाश च तेन ते
    परस्परं तदा यॊधा अनयन यमसादनम
125 तस्या रजन्यास तव अर्धेन पाण्डवानां महद बलम
    गमयाम आस राजेन्द्र दरौणिर यम निवेशनम
126 निशाचराणां सत्त्वानां स रात्रिर हर्षवर्धिनी
    आसीन नरगजाश्वानां रौद्री कषयकरी भृशम
127 तत्रादृश्यन्त रक्षांसि पिशाचाश च पृथग्विधाः
    खादन्तॊ नरमांसानि पिबन्तः शॊणितानि च
128 करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः
    जटिला दीर्घसक्थाश च पञ्च पादा महॊदराः
129 पश्चाद अङ्गुलयॊ रूक्षा विरूपा भैरवस्वनाः
    घटजानवॊ ऽतिह्रस्वाश च नीलकण्ठा विभीषणाः
130 सपुत्रदाराः सुक्रूरा दुर्दर्शन सुनिर्घृणाः
    विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम
131 पीत्वा च शॊणितं हृष्टाः परानृत्यन गणशॊ ऽपरे
    इदं वरम इदं मेध्यम इदं सवाद्व इति चाब्रुवन
132 मेदॊ मज्जास्थि रक्तानां वसानां च भृशासिताः
    परमांसानि खादन्तः करव्यादा मांसजीविनः
133 वसां चाप्य अपरे पीत्वा पर्यधावन विकुक्षिलाः
    नाना वक्त्रास तथा रौद्राः करव्यादाः पिशिताशिनः
134 अयुतानि च तत्रासन परयुतान्य अर्बुदानि च
    रक्षसां घॊररूपाणां महतां करूरकर्मणाम
135 मुदितानां वितृप्तानां तस्मिन महति वैशसे
    समेतानि बहून्य आसन भूतानि च जनाधिप
136 परत्यूषकाले शिबिरात परतिगन्तुम इयेष सः
    नृशॊणितावसिक्तस्य दरौणेर आसीद असि तसरुः
    पाणिना सह संश्लिष्ट एकीभूत इव परभॊ
137 स निःशेषान अरीन कृत्वा विरराज जनक्षये
    युगान्ते सर्वभूतानि भस्मकृत्वेव पावकः
138 यथाप्रतिज्ञं तत कर्मकृत्वा दरौणायनिः परभॊ
    दुर्गमां पदवीं कृत्वा पितुर आसीद गतज्वरः
139 यथैव संसुप्त जने शिबिरे पराविशन निशि
    तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः
140 निष्क्रम्य शिबिरात तस्मात ताभ्यां संगम्य वीर्यवान
    आचख्यौ कर्म तत सर्वं हृष्टः संहर्षयन विभॊ
141 ताव अप्य आचख्यतुस तस्मै परियं परियकरौ तदा
    पाञ्चालान सृञ्जयांश चैव विनिकृत्तान सहस्रशः
    परीत्या चॊच्चैर उदक्रॊशंस तथैवास्फॊटयंस तलान
142 एवंविधा हि सा रात्रिः सॊमकानां जनक्षये
    परसुप्तानां परमत्तानाम आसीत सुभृशदारुणा
143 असंशयं हि कालस्य पर्यायॊ दुरतिक्रमः
    तादृशा निहता यत्र कृत्वास्माकं जनक्षयम
144 [धृ]
    पराग एव सुमहत कर्म दरौणिर एतन महारथः
    नाकरॊद ईदृशं कस्मान मत पुत्र विजये धृतः
145 अथ कस्माद धते कषत्रे कर्मेदं कृतवान असौ
    दरॊणपुत्रॊ महेष्वासस तन मे शंसितुम अर्हसि
146 [स]
    तेषां नूनं भयान नासौ कृतवान कुरुनन्दन
    असांनिध्याद धि पार्थानां केशवस्य च धीमतः
147 सात्यकेश चापि कर्मेदं दरॊणपुत्रेण साधितम
    न हि तेषां समक्षं तान हन्याद अपि मरुत्पतिः
148 एतद ईदृशकं वृत्तं राजन सुप्त जने विभॊ
    ततॊ जनक्षयं कृत्वा पाण्डवानां महात्ययम
    दिष्ट्या दिष्ट्येति चान्यॊन्यं समेत्यॊचुर महारथाः
149 पर्यष्वजत ततॊ दरौणिस ताभ्यां च परतिनन्दितः
    इदं हर्षाच च सुमहद आददे वाक्यम उत्तमम
150 पाञ्चाला निहताः सर्वे दरौपदेयाश च सर्वशः
    सॊमका मत्स्यशेषाश च सर्वे विनिहता मया
151 इदानीं कृतकृत्याः सम यामतत्रैव माचिरम
    यदि जीवति नॊ राजा तस्मै शंसामहे परियम
  1 [dhṛ]
      tathā prayāte śibiraṃ droṇaputre mahārathe
      kac cit kṛpaś ca bhojaś ca bhayārtau na nyavartatām
  2 kac cin na vāritau kṣudrai rakṣibhir nopalakṣitau
      asahyam iti vā matvā na nivṛttau mahārathau
  3 kac cit pramathya śibiraṃ hatvā somaka pāṇḍavān
      duryodhanasya padavīṃ gatau paramikāṃ raṇe
  4 pāñcālair vā vinihatau kac cin nāsvapatāṃ kṣitau
      kac cit tābhyāṃ kṛtaṃ karma tan mamācakṣva saṃjaya
  5 [s]
      tasmin prayāte śibiraṃ droṇaputre mahātmani
      kṛpaś ca kṛtavarmā ca śibira dvāry atiṣṭhatām
  6 aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau
      prahṛṣṭaḥ śanakai rājann idaṃ vacanam abravīt
  7 yattau bhavantau paryāptau sarvakṣatrasya nāśane
      kiṃ punar yodhaśeṣasya prasuptasya viśeṣataḥ
  8 ahaṃ pravekṣye śibiraṃ cariṣyāmi ca kālavat
      yathā na kaś cid api me jīvan mucyeta mānavaḥ
  9 ity uktvā prāviśad drauṇiḥ pārthānāṃ śibiraṃ mahat
      advāreṇābhyavaskandya vihāya bhayam ātmanaḥ
  10 sa praviśya mahābāhur uddeśajñaś ca tasya ha
     dhṛṣṭadyumnasya nilayaṃ śanakair abhyupāgamat
 11 te tu kṛtvā mahat karma śrāntāś ca balavad raṇe
     prasuptā vai suviśvastāḥ svasainyaparivāritāḥ
 12 atha praviśya tad veśma dhṛṣṭadyumnasya bhārata
     pāñcālyaṃ śayane drauṇir apaśyat suptam antikāt
 13 kṣaumāvadāte mahati spardhyāstaraṇa saṃvṛte
     mālyapravara saṃyukte dhūpaiś cūrṇaiś ca vāsite
 14 taṃ śayānaṃ mahātmānaṃ visrabdham akutobhayam
     prābodhayata pādena śayanasthaṃ mahīpate
 15 sa buddhvā caraṇasparśam utthāya raṇadurmadaḥ
     abhyajānad ameyātmā droṇaputraṃ mahāratham
 16 tam utpatantaṃ śayanād aśvatthāmā mahābalaḥ
     keśeṣv ālambya pāṇibhyāṃ niṣpipeṣa mahī take
 17 sabalāt tena niṣpiṣṭaḥ sādhvasena ca bhārata
     nidrayā caiva pāñcālyo nāśakac ceṣṭituṃ tadā
 18 tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ
     nadantaṃ visphurantaṃ ca paśumāram amārayat
 19 tudan nakhais tu sa drauṇiṃ nātivyaktam udāharat
     ācārya putra śastreṇa jahi mā māṃ ciraṃ kṛthāḥ
     tvatkṛte sukṛtāṁl lokān gaccheyaṃ dvipadāṃ vara
 20 tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇir abravīt
     ācārya ghātināṃ lokā na santi kulapāṃsana
     tasmāc chastreṇa nidhanaṃ na tvam arhasi durmate
 21 evaṃ bruvāṇas taṃ vīraṃ siṃho mattam iva dvipam
     marmasv abhyavadhīt kruddhaḥ pādāṣṭhīlaiḥ sudāruṇaiḥ
 22 tasya vīrasya śabdena māryamāṇasya veśmani
     abudhyanta mahārāja striyo ye cāsya rakṣiṇaḥ
 23 te dṛṣṭvā varṣmavantaṃ tam atimānuṣa vikramam
     bhūtam eva vyavasyanto na sma pravyāharan bhayāt
 24 taṃ tu tena bhyupāyena gamayitvā yamakṣayam
     adhyatiṣṭhat sa tejasvī rathaṃ prāpya sudarśanam
 25 sa tasya bhavanād rājan niṣkramyānādayan diśaḥ
     rathena śibiraṃ prāyāj jighāṃsur dviṣato balī
 26 apakrānte tatas tasmin droṇaputre mahārathe
     saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitas tadā
 27 rājānaṃ nihataṃ dṛṣṭvā bhṛśaṃ śokaparāyaṇāḥ
     vyākrośan kṣatriyāḥ sarve dhṛṣṭadyumnasya bhārata
 28 tāsāṃ tu tena śabdena samīpe kṣatriyarṣabhāḥ
     kṣipraṃ ca samanahyanta kim etad iti cābruvan
 29 striyas tu rājan vitrastā bharadvājaṃ nirīkṣya tam
     abruvan dīnakaṇṭhena kṣipram ādravateti vai
 30 rākṣaso vā manuṣyo vā nainaṃ jānīmahe vayam
     hatvā pāñcālarājaṃ yo ratham āruhya tiṣṭhati
 31 tatas te yodhamukhyās taṃ sahasā paryavārayan
     sa tān āpatataḥ sarvān rudrāstreṇa vyapothayat
 32 dhṛṣṭadyumnaṃ ca hatvā sa tāṃś caivāsya padānugān
     apaśyac chayane suptam uttamaujasam antike
 33 tam apy ākramya pādena kaṇṭhe corasi caujasā
     tathaiva mārayām āsa vinardantam ariṃdamam
 34 yudhāmanyus tu saṃprāpto mattvā taṃ rakṣasā hatam
     gadām udyamya vegena hṛdi drauṇim atāḍayat
 35 tam abhidrutya jagrāha kṣitau cainam apātayat
     visphurantaṃ ca paśuvat tathaivainam amārayat
 36 tathā sa vīro hatvā taṃ tato 'nyān samupādravat
     saṃsuptān eva rājendra tatra tatra mahārathān
     sphurato vepamānāṃś ca śamiteva paśūn makhe
 37 tato nistriṃśam ādāya jaghānānyān pṛthagjanān
     bhāgaśo vicaran mārgān asiyuddhaviśāradaḥ
 38 tathaiva gulme saṃprekṣya śayānān madhyagaulmikān
     śrāntān nyastāyudhān sarvān kṣaṇenaiva vyapothayat
 39 yodhān aśvān dvipāṃś caiva prācchinat sa varāsinā
     rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ
 40 visphuradbhiś ca tair draiṇir nistriṃśasyodyamena ca
     ākṣepeṇa tathaivāses tridhā raktokṣito 'bhavat
 41 tasya lohitasiktasya dīptakhaḍgasya yudhyataḥ
     amānuṣa ivākāro babhau paramabhīṣaṇaḥ
 42 ye tv ajāgrata kauravya te 'pi śabdena mohitāḥ
     nirīkṣyamāṇā anyonyaṃ drauṇiṃ dṛṣṭvā pravivyathuḥ
 43 tad rūpaṃ tasya te dṛṣṭvā kṣatriyāḥ śatrukarśanāḥ
     rākṣasaṃ manyamānās taṃ nayanāni nyamīlayan
 44 sa ghorarūpo vyacarat kālavac chibire tataḥ
     apaśyad draupadīputrān avaśiṣṭāṃś ca somakān
 45 tena śabdena vitrastā dhanur hastā mahārathāḥ
     dhṛṣṭadyumnaṃ hataṃ śrutvā draupadeyā vipāṃ pate
     avākirañ śaravrātair bhāradvājam abhītavat
 46 tatas tena ninādena saṃprabuddhāḥ prabhadrakāḥ
     śilī mikhaiḥ śikhaṇḍī ca droṇaputraṃ samārdayan
 47 bharadvājas tu tān dṛṣṭvā śaravarṣāṇi varṣataḥ
     nanāda balavān nādaṃ jighāṃsus tān sudurjayān
 48 tataḥ paramasaṃkruddhaḥ pitur vadham anusmaran
     avaruhya rathopasthāt tvaramāṇo 'bhidudruve
 49 sahasracandraṃ vipulaṃ gṛhītvā carma saṃyuge
     khaḍgaṃ ca vipulaṃ divyaṃ jātarūpapariṣkṛtam
     draupadeyān abhidrutya khaḍgena vyacarad balī
 50 tataḥ sa naraśārdūlaḥ pratibindhyaṃ tam āhave
     kukṣi deśe 'vadhīd rājan sa hato nyapatad bhuvi
 51 prāsena viddhvā drauṇiṃ tu suta somaḥ pratāpavān
     punaś cāsiṃ samudyamya droṇaputram upādravat
 52 suta somasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ
     punar abhyahanat pārśve sa bhinnahṛdayo 'patat
 53 nākulis tu śatānīko rathacakreṇa vīryavān
     dorbhyām utkṣipya vegena vakṣasy enam atāḍayat
 54 atāḍayac chatānīkaṃ muktacakraṃ dvijas tu saḥ
     sa vihvalo yayau bhūmiṃ tato 'syāpāharac chiraḥ
 55 śrutakarmā tu parighaṃ gṛhītvā samatāḍayat
     abhidrutya tato drauṇiṃ savye saphalake bhṛśam
 56 sa tu taṃ śrutakarmāṇam āsye jaghne varāsinā
     sa hato nyapatad bhūmau vimūḍho vikṛtānanaḥ
 57 tena śabdena vīras tu śrutakīrtir mahādhanuḥ
     aśvatthāmānam āsādya śaravarṣair avākirat
 58 tasyāpi śaravarṣāṇi carmaṇā prativārya saḥ
     sakuṇḍalaṃ śiraḥ kāyād bhrājamānam apāharat
 59 tato bhīṣma nihantā taṃ saha sarvaiḥ prabhadrakaiḥ
     ahanat sarvato vīraṃ nānāpraharaṇair balī
     śilīmukhena cāpy enaṃ bhruvor madhye samārdayat
 60 sa tu krodhasamāviṣṭo droṇaputro mahābalaḥ
     śikhaṇḍinaṃ samāsādya dvidhā ciccheda so 'sinā
 61 śikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ
     prabhadraka gaḍān sarvān abhidudrāva vegavān
     yac ca śiṣṭaṃ virāṭasya balaṃ tac ca samādravat
 62 drupadasya ca putrāṇāṃ pautrāṇāṃ suhṛdām api
     cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābalaḥ
 63 anyān anyāṃś ca puruṣān abhisṛtyābhisṛtya ca
     nyakṛntad asinā drauṇir asi mārgaviśāradaḥ
 64 kālīṃ raktāsyanayanāṃ raktamālyānulepanām
     raktāmbaradharām ekāṃ pāśahastāṃ śikhaṇḍinīm
 65 dadṛśuḥ kālarātriṃ te smayamānām avasthitām
     narāśvakuñjarān pāśair baddhvā ghoraiḥ pratasthuṣīm
     harantīṃ vividhān pretān pāśabaddhān vimūrdhajān
 66 svapne suptān nayantīṃ tāṃ rātriṣv anyāsu māriṣa
     dadṛśur yodhamukhyās te ghnantaṃ drauṇiṃ ca nityadā
 67 yataḥ pravṛttaḥ saṃgrāmaḥ kurupāṇḍavasenayoḥ
     tataḥ prabhṛti tāṃ kṛtyām apaśyan drauṇim eva ca
 68 tāṃs tu daivahatān pūrvaṃ paścād drauṇir nyapātayat
     trāsayan sarvabhūtāni vinadan bhairavān ravān
 69 tad anusmṛtya te vīrā darśanaṃ paurvakālikam
     idaṃ tad ity amanyanta daivenopanipīḍitāḥ
 70 tatas tena ninādena pratyabudhyanta dhanvinaḥ
     śibire pāṇḍaveyānāṃ śataśo 'tha sahasraśaḥ
 71 so 'cchinat kasya cit pādau jaghanaṃ caiva kasya cit
     kāṃś cid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ
 72 atyugra pratipiṣṭaiś ca nadadbhiś ca bhṛśāturaiḥ
     gajāśvamathitaiś cānyair mahī kīrṇābhavat prabho
 73 krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam
     evaṃ teṣāṃ tadā drauṇir antakaḥ samapadyata
 74 apetaśastrasaṃnāhān saṃrabdhān pāṇḍusṛñjayān
     prāhiṇon mṛtyulokāya drauṇiḥ praharatāṃ varaḥ
 75 tatas tac chastra vitrastā utpatanto bhayāturāḥ
     nidrāndhā naṣṭasaṃjñāś ca tatra tatra nililyire
 76 ūrustambhagṛhītāś ca kaśmalābhihataujasaḥ
     vinadanto bhṛśaṃ trastāḥ saṃnyapeṣan parasparam
 77 tato rathaṃ punar drauṇir āsthito bhīmanisvanam
     dhanuṣpāṇiḥ śarair anyān preṣayad vai yamakṣayam
 78 punar utpatataḥ kāṃś cid dūrād api narottamān
     śūrān saṃpatataś cānyān kālarātryai nyavedayat
 79 tathaiva syandanāgreṇa pramathan sa vidhāvati
     śaravarṣaiś ca vividhair avarṣac chātravāṃs tataḥ
 80 punaś ca suvicitreṇa śatacandreṇa carmaṇā
     tena cākāśavarṇena tadācarata so 'sinā
 81 tathā sa śibiraṃ teṣāṃ drauṇir āhavadurmadaḥ
     vyakṣobhayata rājendra mahāhradam iva dvipaḥ
 82 utpetus tena śabdena yodhā rājan vicetasaḥ
     nidrārtāś ca bhayārtāś ca vyadhāvanta tatas tataḥ
 83 visvaraṃ cukruśuś cānye bahvabaddhaṃ tathāvadan
     na ca sma pratipadyante śastrāṇi vasanāni ca
 84 vimuktakeśāś cāpy anye nābhyajānan parasparam
     utpatantaḥ pare bhītāḥ ke cit tatra tathābhraman
     purīṣam asṛjan ke cit ke cin mūtraṃ prasusruvuḥ
 85 bandhanāni ca rājendra saṃchidya turagā dvipāḥ
     samaṃ paryapataṃś cānye kurvanto mahad ākulam
 86 tatra ke cin narā bhītā vyalīyanta mahītale
     tathaiva tān nipatitān apiṃṣan gajavājinaḥ
 87 tasmiṃs tathā vartamāne rakṣāṃsi puruṣarṣabha
     tṛptāni vyanadann uccair mudā bharatasattama
 88 sa śabdaḥ prerito rājan bhūtasaṃghair mudā yutaiḥ
     apūrayad diśaḥ sarvā divaṃ cāpi mahāsvanaḥ
 89 teṣām ārtasvaraṃ śrutvā vitrastā gajavājinaḥ
     muktāḥ paryapatan rājan mṛdnantaḥ śibire janam
 90 tais tatra paridhāvadbhiś caraṇodīritaṃ rajaḥ
     akaroc chibire teṣāṃ rajanyāṃ dviguṇaṃ tamaḥ
 91 tasmiṃs tamasi saṃjāte pramūḍhāḥ sarvato janāḥ
     nājānan pitaraḥ putrān bhrātṝn bhrātara eva ca
 92 gajā gajān atikramya nirmanuṣyā hayā hayān
     atāḍayaṃs tathābhañjaṃs tathāmṛdnaṃś ca bhārata
 93 te bhagnāḥ prapatantaś ca nighnantaś ca parasparam
     nyapātayanta ca parān pātayitvā tathāpiṣan
 94 vicetasaḥ sanidrāś ca tamasā cāvṛtā narāḥ
     jaghnuḥ svān eva tatrātha kālenābhipracoditāḥ
 95 tyaktvā dvārāṇi ca dvāḥsthās tathā gulmāṃś ca gaulmikāḥ
     prādravanta yathāśakti kāṃdiśīkā vicetasaḥ
 96 vipranaṣṭāś ca te 'nyonyaṃ nājānanta tadā vibho
     krośantas tāta putreti daivopahatacetasaḥ
 97 palāyatāṃ diśas teṣāṃ svān apy utsṛjya bāndhavān
     gotra nāmabhir anyonyam ākrandanta tato janāḥ
 98 hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare
     tān buddhvā raṇamatto 'sau droṇaputro vyapothayat
 99 tatrāpare vadhyamānā muhur muhur acetasaḥ
     śibirān niṣpatanti sma kṣatriyā bhayapīḍitāḥ
 100 tāṃs tu niṣpatatas trastāñ śibirāñ jīvitaiṣiṇaḥ
    kṛtavarmā kṛpaś caiva dvāradeśe nijaghnatuḥ
101 viśastra yantrakavacān muktakeśān kṛtāñjalīn
    vepamānān kṣitau bhītān naiva kāṃś cid amuñcatām
102 nāmucyata tayoḥ kaś cin niṣkrāntaḥ śibirād bahiḥ
    kṛpasya ca mahārāja hārdikyasya ca durmateḥ
103 bhūyaś caiva cikīrṣantau droṇaputrasya tau priyam
    triṣu deśeṣu dadatuḥ śibirasya hutāśanam
104 tataḥ prakāśe śibire khaḍgena pitṛnandanaḥ
    aśvatthāmā mahārāja vyacarat kṛtahastavat
105 kāṃś cid āpatato vīrān aparāṃś ca pradhāvataḥ
    vyayojayata khaḍgena prāṇair dvija varo narān
106 kāṃś cid yodhān sa khaḍgena madhye saṃchidya vīryavān
    apātayad droṇasutaḥ saṃrabdhas tilakāṇḍavat
107 vinadadbhir bhṛśāyās tair narāśvadviradottamaiḥ
    patitair abhavat kīrṇā medinī bharatarṣabha
108 mānuṣāṇāṃ sahasreṣu hateṣu patiteṣu ca
    udatiṣṭhan kabandhāni bahūny utthāya cāpatan
109 sāyudhān sāṅgadān bāhūn nicakarta śirāṃsi ca
    hastihastopamān ūrūn hastān pādāṃś ca bhārata
110 pṛṣṭhac chinnāñ śiraś chinnān pārśvac chinnāṃs tathāparān
    samāsādyākarod drauṇiḥ kāṃś cic cāpi parāṅmukhān
111 madhyakāyān narān anyāṃś cichedānyāṃś ca karṇataḥ
    aṃsadeśe nihatyānyān kāye prāveśayac chiraḥ
112 evaṃ vicaratas tasya nighnataḥ subahūn narān
    tamasā rajanī ghorā babhau dāruṇadarśanā
113 kiṃ cit prāṇaiś ca puruṣair hataiś cānyaiḥ sahasraśaḥ
    bahunā ca gajāśvena bhūr abhūd bhīmadarśanā
114 yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe
    kruddhena droṇaputreṇa saṃchinnāḥ prāpatan bhuvi
115 mātṝr anye pitṝn anye bhrātṝn anye vicukruśuḥ
    ke cid ūcur na tat kruddhair dhārtarāṣṭraiḥ kṛtaṃ raṇe
116 yatkṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūrakarmabhiḥ
    asāṃnidhyād dhi pārthānām idaṃ naḥ kadanaṃ kṛtam
117 na devāsuragandharvair na yakṣair na ca rākṣasaiḥ
    śakyo vijetuṃ kaunteyo goptā yasya janārdanaḥ
118 brahmaṇyaḥ satyavāg dāntaḥ sarvabhūtānukampakaḥ
    na ca suptaṃ pramattaṃ vā nyastaśastraṃ kṛtāñjalim
    dhāvantaṃ muktakeśaṃ vā hanti pārtho dhanaṃjayaḥ
119 tad idaṃ naḥ kṛtaṃ ghoraṃ rakṣobhiḥ krūrakarmabhiḥ
    iti lālapyamānāḥ sma śerate bahavo janāḥ
120 stanatāṃ ca manuṣyāṇām apareṣāṃ ca kūjatām
    tato muhūrtāt prāśāmyat sa śabdas tumulo mahān
121 śoṇitavyatiṣiktāyāṃ vasudhāyāṃ ca bhūmipa
    tad rajas tumulaṃ ghoraṃ kṣaṇenāntar adhīyata
122 saṃveṣṭamānān udvignān nirutsāhān sahasraśaḥ
    nyapātayan narān kruddhaḥ paśūn paśupatir yathā
123 anyonyaṃ saṃpariṣvajya śayānān dravato 'parān
    saṃlīnān yudhyamānāṃś ca sarvān drauṇir apothayat
124 dahyamānā hutāśena vadhyamānāś ca tena te
    parasparaṃ tadā yodhā anayan yamasādanam
125 tasyā rajanyās tv ardhena pāṇḍavānāṃ mahad balam
    gamayām āsa rājendra drauṇir yama niveśanam
126 niśācarāṇāṃ sattvānāṃ sa rātrir harṣavardhinī
    āsīn naragajāśvānāṃ raudrī kṣayakarī bhṛśam
127 tatrādṛśyanta rakṣāṃsi piśācāś ca pṛthagvidhāḥ
    khādanto naramāṃsāni pibantaḥ śoṇitāni ca
128 karālāḥ piṅgalā raudrāḥ śailadantā rajasvalāḥ
    jaṭilā dīrghasakthāś ca pañca pādā mahodarāḥ
129 paścād aṅgulayo rūkṣā virūpā bhairavasvanāḥ
    ghaṭajānavo 'tihrasvāś ca nīlakaṇṭhā vibhīṣaṇāḥ
130 saputradārāḥ sukrūrā durdarśana sunirghṛṇāḥ
    vividhāni ca rūpāṇi tatrādṛśyanta rakṣasām
131 pītvā ca śoṇitaṃ hṛṣṭāḥ prānṛtyan gaṇaśo 'pare
    idaṃ varam idaṃ medhyam idaṃ svādv iti cābruvan
132 medo majjāsthi raktānāṃ vasānāṃ ca bhṛśāsitāḥ
    paramāṃsāni khādantaḥ kravyādā māṃsajīvinaḥ
133 vasāṃ cāpy apare pītvā paryadhāvan vikukṣilāḥ
    nānā vaktrās tathā raudrāḥ kravyādāḥ piśitāśinaḥ
134 ayutāni ca tatrāsan prayutāny arbudāni ca
    rakṣasāṃ ghorarūpāṇāṃ mahatāṃ krūrakarmaṇām
135 muditānāṃ vitṛptānāṃ tasmin mahati vaiśase
    sametāni bahūny āsan bhūtāni ca janādhipa
136 pratyūṣakāle śibirāt pratigantum iyeṣa saḥ
    nṛśoṇitāvasiktasya drauṇer āsīd asi tsaruḥ
    pāṇinā saha saṃśliṣṭa ekībhūta iva prabho
137 sa niḥśeṣān arīn kṛtvā virarāja janakṣaye
    yugānte sarvabhūtāni bhasmakṛtveva pāvakaḥ
138 yathāpratijñaṃ tat karmakṛtvā drauṇāyaniḥ prabho
    durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvaraḥ
139 yathaiva saṃsupta jane śibire prāviśan niśi
    tathaiva hatvā niḥśabde niścakrāma nararṣabhaḥ
140 niṣkramya śibirāt tasmāt tābhyāṃ saṃgamya vīryavān
    ācakhyau karma tat sarvaṃ hṛṣṭaḥ saṃharṣayan vibho
141 tāv apy ācakhyatus tasmai priyaṃ priyakarau tadā
    pāñcālān sṛñjayāṃś caiva vinikṛttān sahasraśaḥ
    prītyā coccair udakrośaṃs tathaivāsphoṭayaṃs talān
142 evaṃvidhā hi sā rātriḥ somakānāṃ janakṣaye
    prasuptānāṃ pramattānām āsīt subhṛśadāruṇā
143 asaṃśayaṃ hi kālasya paryāyo duratikramaḥ
    tādṛśā nihatā yatra kṛtvāsmākaṃ janakṣayam
144 [dhṛ]
    prāg eva sumahat karma drauṇir etan mahārathaḥ
    nākarod īdṛśaṃ kasmān mat putra vijaye dhṛtaḥ
145 atha kasmād dhate kṣatre karmedaṃ kṛtavān asau
    droṇaputro maheṣvāsas tan me śaṃsitum arhasi
146 [s]
    teṣāṃ nūnaṃ bhayān nāsau kṛtavān kurunandana
    asāṃnidhyād dhi pārthānāṃ keśavasya ca dhīmataḥ
147 sātyakeś cāpi karmedaṃ droṇaputreṇa sādhitam
    na hi teṣāṃ samakṣaṃ tān hanyād api marutpatiḥ
148 etad īdṛśakaṃ vṛttaṃ rājan supta jane vibho
    tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam
    diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ
149 paryaṣvajat tato drauṇis tābhyāṃ ca pratinanditaḥ
    idaṃ harṣāc ca sumahad ādade vākyam uttamam
150 pāñcālā nihatāḥ sarve draupadeyāś ca sarvaśaḥ
    somakā matsyaśeṣāś ca sarve vinihatā mayā
151 idānīṃ kṛtakṛtyāḥ sma yāmatatraiva māciram
    yadi jīvati no rājā tasmai śaṃsāmahe priyam


Next: Chapter 9