Sacred Texts  Hinduism  Mahabharata  Index  Book 10 Index  Previous  Next 

Book 10 in English

The Mahabharata in Sanskrit

Book 10
Chapter 5

  1 [क]
      शुश्रूषुर अपि दुर्मेधाः पुरुषॊ ऽनियतेन्द्रियः
      नालं वेदयितुं कृत्स्नौ धर्मार्थाव इति मे मतिः
  2 तथैव तावन मेधावी विनयं यॊ न शिक्षति
      न च किं चन जानाति सॊ ऽपि धर्मार्थनिश्चयम
  3 शुश्रूषुस तव एव मेधावी पुरुषॊ नियतेन्द्रियः
      जानीयाद आगमान सर्वान गराह्यं च न विरॊधयेत
  4 अनेयस तव अवमानी यॊ दुरात्मा पापपूरुषः
      दिष्टम उत्सृज्य कल्याणं करॊति बहु पापकम
  5 नाथवन्तं तु सुहृदः परतिषेधन्ति पातकात
      निवर्तते तु लक्ष्मीवान नालक्ष्मीवान निवर्तते
  6 यथा हय उच्चावचैर वाक्यैः कषिप्तचित्तॊ नियम्यते
      तथैव सुहृदा शक्यॊ न शक्यस तव अवसीदति
  7 तथैव सुहृदं पराज्ञं कुर्वाणं कर्म पापकम
      पराज्ञाः संप्रतिषेधन्ते यथाशक्ति पुनः पुनः
  8 स कल्याणे मतिं कृत्वा नियम्यात्मानम आत्मना
      कुरु मे वचनं तात येन पश्चान न तप्यसे
  9 न वधः पूज्यते लॊके सुप्तानाम इह धर्मतः
      तथैव नयस्तशस्त्राणां विमुक्तरथवाजिनाम
  10 ये च बरूयुस तवास्मीति ये च सयुः शरणागताः
     विमुक्तमूर्धजा ये च ये चापि हतवाहनाः
 11 अद्य सवप्स्यन्ति पाञ्चाला विमुक्तकवचा विभॊ
     विश्वस्ता रजनीं सर्वे परेता इव विचेतसः
 12 यस तेषां तदवस्थानां दरुह्येत पुरुषॊ ऽनृजुः
     वयक्तं स नरके मज्जेद अगाधे विपुले ऽपलवे
 13 सर्वास्त्रविदुषां लॊके शरेष्ठस तवम असि विश्रुतः
     न च ते जातु लॊके ऽसमिन सुसूक्ष्मम अपि किल्बिषम
 14 तवं पुनः सूर्यसंकाशः शवॊभूत उदिते रवौ
     परकाशे सर्वभूतानां विजेता युधि शात्रवान
 15 असंभावित रूपं हि तवयि कर्म विगर्हितम
     शुक्ले रक्तम इव नयस्तं भवेद इति मतिर मम
 16 [अष्व]
     एवम एतद यथात्थ तवम अनुशास्मीह मातुल
     तैस तु पूर्वमयं सेतुः शतधा विदली कृतः
 17 परत्यक्षं भूमिपालानां भवतां चापि संनिधौ
     नयस्तशस्त्रॊ मम पिता धृष्टद्युम्नेन पातितः
 18 कर्णश च पतिते चक्रे रथस्य रथिनां वरः
     उत्तमे वयसने सन्नॊ हतॊ गाण्डीवधन्वना
 19 तथा शांतनवॊ भीष्मॊ नयस्तशस्त्रॊ निरायुधः
     शिखण्डिनं पुरस्कृत्य हतॊ गाण्डीवधन्वना
 20 भूरिश्रवा महेष्वासस तथा पराय गतॊ रणे
     करॊशतां भूमिपालानां युयुधानेन पातितः
 21 दुर्यॊधनश च भीमेन समेत्य गदया मृधे
     पश्यतां भूमिपालानाम अधर्मेण निपातितः
 22 एकाकी बहुभिस तत्र परिवार्य महारथैः
     अधर्मेण नरव्याघ्रॊ भीमसेनेन पातितः
 23 विलापॊ भग्नसक्थस्य यॊ मे राज्ञः परिश्रुतः
     वार्त्तिकानां कथयतां स मे मर्माणि कृन्तति
 24 एवम अधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः
     तान एवं भिन्नमर्यादान किं भवान न विगर्हति
 25 पितृहन्तॄन अहं हत्वा पाञ्चालान निशि सौप्तिके
     कामं कीटः पतंगॊ वा जन्म पराप्य भवामि वै
 26 तवरे चाहम अनेनाद्य यद इदं मे चिकीर्षितम
     तस्य मे तवरमाणस्य कुतॊ निद्रा कुतः सुखम
 27 न स जातः पुमाँल लॊके कश चिन न च भविष्यति
     यॊ मे वयावर्तयेद एतां वधे तेषां कृतां मतिम
 28 [स]
     एवम उक्त्वा महाराज दरॊणपुत्रः परतापवान
     एकान्ते यॊजयित्वाश्वान परायाद अभिमुखः परान
 29 तम अब्रूतां महात्मानौ भॊजशारद्वताव उभौ
     किम अयं सयन्दनॊ युक्तः किं च कार्यं चिकीर्षितम
 30 एकसार्थं परयातौ सवस तवया सह नरर्षभ
     समदुःखसुखौ चैव नावां शङ्कितुम अर्हसि
 31 अश्वत्थामा तु संक्रुद्धः पितुर वधम अनुस्मरन
     ताभ्यां तथ्यं तदाचख्यौ यद अस्यात्म चिकीर्षितम
 32 हत्वा शतसहस्राणि यॊधानां निशितैः शरैः
     नयस्तशस्त्रॊ मम पिता धृष्टद्युम्नेन पातितः
 33 तं तथैव हनिष्यामि नयस्तवर्माणम अद्य वै
     पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा
 34 कथं च निहतः पापः पाञ्चालः पशुवन मया
     शस्त्राहव जितां लॊकान पराप्नुयाद इति मे मतिः
 35 कषिप्रं संनद्ध कवचौ सखड्गाव आत्तकार्मुकौ
     समास्थाय परतीक्षेतां रथवर्यौ परंतपौ
 36 इत्य उक्त्वा रथम आस्थाय परायाद अभिमुखः परान
     तम अन्वगात कृपॊ राजन कृतवर्मा च सात्वतः
 37 ते परयाता वयरॊचन्त परान अभिमुखास तरयः
     हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः
 38 ययुश च शिबिरं तेषां संप्रसुप्त जनं विभॊ
     दवारदेशं तु संप्राप्य दरौणिस तस्थौ रथॊत्तमे
  1 [k]
      śuśrūṣur api durmedhāḥ puruṣo 'niyatendriyaḥ
      nālaṃ vedayituṃ kṛtsnau dharmārthāv iti me matiḥ
  2 tathaiva tāvan medhāvī vinayaṃ yo na śikṣati
      na ca kiṃ cana jānāti so 'pi dharmārthaniścayam
  3 śuśrūṣus tv eva medhāvī puruṣo niyatendriyaḥ
      jānīyād āgamān sarvān grāhyaṃ ca na virodhayet
  4 aneyas tv avamānī yo durātmā pāpapūruṣaḥ
      diṣṭam utsṛjya kalyāṇaṃ karoti bahu pāpakam
  5 nāthavantaṃ tu suhṛdaḥ pratiṣedhanti pātakāt
      nivartate tu lakṣmīvān nālakṣmīvān nivartate
  6 yathā hy uccāvacair vākyaiḥ kṣiptacitto niyamyate
      tathaiva suhṛdā śakyo na śakyas tv avasīdati
  7 tathaiva suhṛdaṃ prājñaṃ kurvāṇaṃ karma pāpakam
      prājñāḥ saṃpratiṣedhante yathāśakti punaḥ punaḥ
  8 sa kalyāṇe matiṃ kṛtvā niyamyātmānam ātmanā
      kuru me vacanaṃ tāta yena paścān na tapyase
  9 na vadhaḥ pūjyate loke suptānām iha dharmataḥ
      tathaiva nyastaśastrāṇāṃ vimuktarathavājinām
  10 ye ca brūyus tavāsmīti ye ca syuḥ śaraṇāgatāḥ
     vimuktamūrdhajā ye ca ye cāpi hatavāhanāḥ
 11 adya svapsyanti pāñcālā vimuktakavacā vibho
     viśvastā rajanīṃ sarve pretā iva vicetasaḥ
 12 yas teṣāṃ tadavasthānāṃ druhyeta puruṣo 'nṛjuḥ
     vyaktaṃ sa narake majjed agādhe vipule 'plave
 13 sarvāstraviduṣāṃ loke śreṣṭhas tvam asi viśrutaḥ
     na ca te jātu loke 'smin susūkṣmam api kilbiṣam
 14 tvaṃ punaḥ sūryasaṃkāśaḥ śvobhūta udite ravau
     prakāśe sarvabhūtānāṃ vijetā yudhi śātravān
 15 asaṃbhāvita rūpaṃ hi tvayi karma vigarhitam
     śukle raktam iva nyastaṃ bhaved iti matir mama
 16 [aṣv]
     evam etad yathāttha tvam anuśāsmīha mātula
     tais tu pūrvamayaṃ setuḥ śatadhā vidalī kṛtaḥ
 17 pratyakṣaṃ bhūmipālānāṃ bhavatāṃ cāpi saṃnidhau
     nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ
 18 karṇaś ca patite cakre rathasya rathināṃ varaḥ
     uttame vyasane sanno hato gāṇḍīvadhanvanā
 19 tathā śāṃtanavo bhīṣmo nyastaśastro nirāyudhaḥ
     śikhaṇḍinaṃ puraskṛtya hato gāṇḍīvadhanvanā
 20 bhūriśravā maheṣvāsas tathā prāya gato raṇe
     krośatāṃ bhūmipālānāṃ yuyudhānena pātitaḥ
 21 duryodhanaś ca bhīmena sametya gadayā mṛdhe
     paśyatāṃ bhūmipālānām adharmeṇa nipātitaḥ
 22 ekākī bahubhis tatra parivārya mahārathaiḥ
     adharmeṇa naravyāghro bhīmasenena pātitaḥ
 23 vilāpo bhagnasakthasya yo me rājñaḥ pariśrutaḥ
     vārttikānāṃ kathayatāṃ sa me marmāṇi kṛntati
 24 evam adhārmikāḥ pāpāḥ pāñcālā bhinnasetavaḥ
     tān evaṃ bhinnamaryādān kiṃ bhavān na vigarhati
 25 pitṛhantṝn ahaṃ hatvā pāñcālān niśi sauptike
     kāmaṃ kīṭaḥ pataṃgo vā janma prāpya bhavāmi vai
 26 tvare cāham anenādya yad idaṃ me cikīrṣitam
     tasya me tvaramāṇasya kuto nidrā kutaḥ sukham
 27 na sa jātaḥ pumāṁl loke kaś cin na ca bhaviṣyati
     yo me vyāvartayed etāṃ vadhe teṣāṃ kṛtāṃ matim
 28 [s]
     evam uktvā mahārāja droṇaputraḥ pratāpavān
     ekānte yojayitvāśvān prāyād abhimukhaḥ parān
 29 tam abrūtāṃ mahātmānau bhojaśāradvatāv ubhau
     kim ayaṃ syandano yuktaḥ kiṃ ca kāryaṃ cikīrṣitam
 30 ekasārthaṃ prayātau svas tvayā saha nararṣabha
     samaduḥkhasukhau caiva nāvāṃ śaṅkitum arhasi
 31 aśvatthāmā tu saṃkruddhaḥ pitur vadham anusmaran
     tābhyāṃ tathyaṃ tadācakhyau yad asyātma cikīrṣitam
 32 hatvā śatasahasrāṇi yodhānāṃ niśitaiḥ śaraiḥ
     nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ
 33 taṃ tathaiva haniṣyāmi nyastavarmāṇam adya vai
     putraṃ pāñcālarājasya pāpaṃ pāpena karmaṇā
 34 kathaṃ ca nihataḥ pāpaḥ pāñcālaḥ paśuvan mayā
     śastrāhava jitāṃ lokān prāpnuyād iti me matiḥ
 35 kṣipraṃ saṃnaddha kavacau sakhaḍgāv āttakārmukau
     samāsthāya pratīkṣetāṃ rathavaryau paraṃtapau
 36 ity uktvā ratham āsthāya prāyād abhimukhaḥ parān
     tam anvagāt kṛpo rājan kṛtavarmā ca sātvataḥ
 37 te prayātā vyarocanta parān abhimukhās trayaḥ
     hūyamānā yathā yajñe samiddhā havyavāhanāḥ
 38 yayuś ca śibiraṃ teṣāṃ saṃprasupta janaṃ vibho
     dvāradeśaṃ tu saṃprāpya drauṇis tasthau rathottame


Next: Chapter 6