Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 60

  1 [धृ]
      हतं दुर्यॊधनं दृष्ट्वा भीमसेनेन संयुगे
      पाण्डवाः सृञ्जयाश चैव किम अकुर्वत संजय
  2 [स]
      हातं दुर्यॊधनं दृष्ट्वा भीमसेनेन संयुगे
      सिंहेनेव महाराज मत्तं वनगजं वने
  3 परहृष्टमनसस तत्र कृष्णेन सह पाण्डवाः
      पाञ्चालाः सृञ्जयाश चैव निहते कुरुनन्दने
  4 आविध्यन्न उत्तरीयाणि सिंहनादांश च नेदिरे
      नैतान हर्षसमाविष्टान इयं सेहे वसुंधरा
  5 धनूंष्य अन्ये वयाक्षिपन्त जयाश चाप्य अन्ये तथाक्षिपन
      दध्मुर अन्ये महाशङ्खान अन्ये जघ्नुश च दुन्दुभीः
  6 चिक्रीडुश च तथैवान्ये जहसुश च तवाहिताः
      अब्रुवंश चासकृद वीरा भीमसेनम इदं वचः
  7 दुष्करं भवता कर्म रणे ऽदय सुमहत कृतम
      कौरवेन्द्रं रणे हत्वा गदयातिकृत शरमम
  8 इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे
      तवया कृतम अमन्यन्त शत्रॊर वधम इमं जनाः
  9 चरन्तं विविधान मार्गान मण्डलानि च सर्वशः
      दुर्यॊधनम इमं शूरं कॊ ऽनयॊ हन्याद वृकॊदरात
  10 वैरस्य च गतः पारं तवम इहान्यैः सुदुर्गमम
     अशक्यम एतद अन्येन संपादयितुम ईदृशम
 11 कुञ्जरेणेव मत्तेन वीर संग्राममूर्धनि
     दुर्यॊधन शिरॊ दिष्ट्या पादेन मृदितं तवया
 12 सिंहेन महिषस्येव कृत्वा संगरम अद्भुतम
     दुःशासनस्य रुधिरं दिष्ट्या पीतं तवयानघ
 13 ये विप्रकुर्वन राजानं धर्मात्मानं युधिष्ठिरम
     मूर्ध्नि तेषां कृतः पादॊ दिष्ट्या ते सवेन कर्मणा
 14 अमित्राणाम अधिष्ठानाद वधाद दुर्यॊधनस्य च
     भीम दिष्ट्या पृथिव्यां ते परथितं सुमहद यशः
 15 एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः
     तथा तवां निहतामित्रं वयं नन्दाम भारत
 16 दुर्यॊधन वधे यानि रॊमाणि हृषितानि नः
     अद्यापि न विहृष्यन्ति तानि तद विद्धि भारत
     इत्य अब्रुवन भीमसेनं वातिकास तत्र सांगताः
 17 तान हृष्टान पुरुषव्याघ्रान पाञ्चालान पाण्डवैः सह
     बरुवतः सदृशं तत्र परॊवाच मधुसूदनः
 18 न नयाय्यं निहतः शत्रुर भूयॊ हन्तुं जनाधिपाः
     असकृद वाग्भिर उग्राभिर निहतॊ हय एष मन्दधीः
 19 तदैवैष हतः पापॊ यदैव निरपत्रपः
     लुब्धः पापसहायश च सुहृदां शासनातिगः
 20 बहुशॊ विदुर दरॊण कृप गाङ्गेय सृञ्जयैः
     पाण्डुभ्यः परॊच्यमानॊ ऽपि पित्र्यम अंशं न दत्तवान
 21 नैष यॊग्यॊ ऽदय मित्रं वा शत्रुर वा पुरुषाधमः
     किम अनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा
 22 रथेष्व आरॊहत कषिप्रं गच्छामॊ वसुधाधिपाः
     दिष्ट्या हतॊ ऽयं पापात्मा सामात्यज्ञाति बान्धवः
 23 इति शरुत्वा तव अधिक्षेपं कृष्णाद दुर्यॊधनॊ नृपः
     अमर्षवशम आपन्न उदतिष्ठद विशां पते
 24 सफिग देशेनॊपविष्टः स दॊर्भ्यां विष्टभ्य मेदिनीम
     दृष्टिं भरू संकटां कृत्वा वासुदेवे नयपातयत
 25 अर्धॊन्नत शरीरस्य रूपम आसीन नृपस्य तत
     करुद्धस्याशीविषस्येवच छिन्नपुच्छस्य भारत
 26 पराणान्त करणीं घॊरां वेदनाम अविचिन्तयन
     दुर्यॊधनॊ वासुदेवं वाग्भिर उग्राभिर आर्दयत
 27 कंस दासस्य दायाद न ते लज्जास्त्य अनेन वै
     अधर्मेण गदायुद्धे यद अहं विनिपातितः
 28 ऊरू भिन्धीति भीमस्य समृतिं मिथ्या परयच्छता
     किं न विज्ञातम एतन मे यद अर्जुनम अवॊचथाः
 29 घातयित्वा महीपालान ऋजु युद्धान सहस्रशः
     जिह्मैर उपायैर बहुभिर न ते लज्जा न ते घृणा
 30 अहन्य अहनि शूराणां कुर्वाणः कदनं महत
     शिखण्डिनं पुरस्कृत्य घातितस ते पितामहः
 31 अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते
     आचार्यॊ नयासितः शस्त्रं किं तन न विदितं मम
 32 स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान
     पात्यमानस तवया दृष्टॊ न चैनं तवम अवारयः
 33 वधार्थं पाण्डुपुत्रस्य याचितां शक्तिम एव च
     घटॊत्कचे वयंसयथाः कस तवत्तः पापकृत्तमः
 34 छिन्नबाहुः परायगतस तथा भूरिश्रवा बली
     तवया निसृष्टेन हतः शैनेयेन दुरात्मना
 35 कुर्वाणश चॊत्तमं कर्म कर्णः पार्थ जिगीषया
     वयंसनेनाश्वसेनस्य पन्नगेन्द्रसुतस्य वै
 36 पुनश च पतिते चक्रे वयसनार्तः पराजितः
     पातितः समरे कर्णश चक्रव्यग्रॊ ऽगरणीर नृणाम
 37 यदि मां चापि कर्णं च भीष्मद्रॊणौ च संयुगे
     ऋजुना परतियुध्येथा न ते सयाद विजयॊ धरुवम
 38 तवया पुनर अनार्येण जिह्ममार्गेण पार्थिवाः
     सवधर्मम अनुतिष्ठन्तॊ वयं चान्ये च घातिताः
 39 [वा]
     हतस तवम असि गान्धारे सभ्रातृसुतबान्धवः
     सगणः ससुहृच चैव पापमार्गम अनुष्ठितः
 40 तवैव दुष्कृतैर वीरौ भीष्मद्रॊणौ निपातितौ
     कर्णश च निहतः संख्ये तव शीलानुवर्तकः
 41 याच्यमानॊ मया मूढ पित्र्यम अंशं न दित्ससि
     पाण्डवेभ्यः सवराज्यार्धं लॊभाच छकुनि निश्चयात
 42 विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः
     परदीपिता जतु गृहे मात्रा सह सुदुर्मते
 43 सभायां याज्ञसेनी च कृष्टा दयूते रजस्वला
     तदैव तावद दुष्टात्मन वध्यस तवं निरपत्रपः
 44 अनक्षज्ञं च धर्मज्ञं सौबलेनाक्ष वेदिना
     निकृत्या यत पराजैषीस तस्स्माद असि हतॊ रणे
 45 जयद्रथेन पापेन यत कृष्णा कलेशिता वने
     यातेषु मृगयां तेषु तृणबिन्दॊर अथाश्रमे
 46 अभिमन्युश च यद बाल एकॊ बहुभिर आहवे
     तवद दॊषैर निहतः पापतस्माद असि हतॊ रणे
 47 [दुर]
     अधीतं विधिवद दत्तं भूः परशास्ता ससागरा
     मूर्ध्नि सथितम अमित्राणां कॊ नु सवन्ततरॊ मया
 48 यद इष्टं कषत्रबन्धूनां सवधर्मम अनुपश्यताम
     तद इदं निधनं पराप्तं कॊ नु सवन्ततरॊ मया
 49 देवार्हा मानुषा भॊगाः पराप्ता असुलभा नृपैः
     ऐश्वर्यं चॊत्तमं पराप्तं कॊ नु सवन्ततरॊ मया
 50 ससुहृत सानुबन्धश च सवर्गं गन्ताहम अच्युत
     यूयं विहतसंकल्पाः शॊचन्तॊ वर्तयिष्यथ
 51 [स]
     अस्य वाक्यस्य निधने कुरुराजस्य भारत
     अपतत सुमहद वर्षं पुष्पाणां पुण्यगन्धिनाम
 52 अवादयन्त गन्धर्वा जगुश चाप्सरसां गणाः
     सिद्धाश च मुमुचुर वाचः साधु साध्व इति भारत
 53 ववौ च सुरभिर वायुः पुण्यगन्धॊ मृदुः सुखः
     वयराजतामलं चैव नभॊ वैडूर्य संनिभम
 54 अत्यद्भुतानि ते दृष्ट्वा वासुदेव पुरॊगमाः
     दुर्यॊधनस्य पूजां च दृष्ट्वा वरीडाम उपागमन
 55 हतांश चाधर्मतः शरुत्वा शॊकार्ताः शुशुचुर हि ते
     भीष्मं दरॊणं तथा कर्णं भूरिश्रवसम एव च
 56 तांस तु चिन्तापरान दृष्ट्वा पाण्डवान दीनचेतसः
     परॊवाचेदं वचः कृष्णॊ मेघदुन्दुभिनिस्वनः
 57 नैष शक्यॊ ऽतिशीघ्रास्त्रस ते च सर्वे महारथाः
     ऋजु युद्धेन विक्रान्ता हन्तुं युष्माभिर आहवे
 58 उपाया विहिता हय एते मया तस्मान नराधिपाः
     अन्यथा पाण्डवेयानां नाभविष्यज जयः कव चित
 59 ते हि सर्वे महात्मानश चत्वारॊ ऽतिरथा भुवि
     न शक्या धर्मतॊ हन्तुं लॊकपालैर अपि सवयम
 60 तथैवायं गदापाणिर धार्तराष्ट्रॊ गतक्लमः
     न शक्यॊ धर्मतॊ हन्तुं कालेनापीह दण्डिना
 61 न च वॊ हृदि कर्तव्यं यद अयं घातितॊ नृपः
     मिथ्या वध्यास तथॊपायैर बहवः शत्रवॊ ऽधिकाः
 62 पूर्वैर अनुगतॊ मार्गॊ देवैर असुरघातिभिः
     सद्भिश चानुगतः पन्थाः स सर्वैर अनुगम्यते
 63 कृतकृत्याः सम सायाह्ने निवासं रॊचयामहे
     साश्वनागरथाः सर्वे विश्रमामॊ नराधिपाः
 64 वासुदेव वचः शरुत्वा तदानीं पाण्डवैः सह
     पाञ्चाला भृशसंहृष्टा विनेदुः समिह संघवत
 65 ततः पराध्मापयञ शङ्खान पाञ्चजन्यं च माधवः
     हृष्टा दुर्यॊधनं दृष्ट्वा निहतं पुरुषर्षभाः
  1 [dhṛ]
      hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge
      pāṇḍavāḥ sṛñjayāś caiva kim akurvata saṃjaya
  2 [s]
      hātaṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge
      siṃheneva mahārāja mattaṃ vanagajaṃ vane
  3 prahṛṣṭamanasas tatra kṛṣṇena saha pāṇḍavāḥ
      pāñcālāḥ sṛñjayāś caiva nihate kurunandane
  4 āvidhyann uttarīyāṇi siṃhanādāṃś ca nedire
      naitān harṣasamāviṣṭān iyaṃ sehe vasuṃdharā
  5 dhanūṃṣy anye vyākṣipanta jyāś cāpy anye tathākṣipan
      dadhmur anye mahāśaṅkhān anye jaghnuś ca dundubhīḥ
  6 cikrīḍuś ca tathaivānye jahasuś ca tavāhitāḥ
      abruvaṃś cāsakṛd vīrā bhīmasenam idaṃ vacaḥ
  7 duṣkaraṃ bhavatā karma raṇe 'dya sumahat kṛtam
      kauravendraṃ raṇe hatvā gadayātikṛta śramam
  8 indreṇeva hi vṛtrasya vadhaṃ paramasaṃyuge
      tvayā kṛtam amanyanta śatror vadham imaṃ janāḥ
  9 carantaṃ vividhān mārgān maṇḍalāni ca sarvaśaḥ
      duryodhanam imaṃ śūraṃ ko 'nyo hanyād vṛkodarāt
  10 vairasya ca gataḥ pāraṃ tvam ihānyaiḥ sudurgamam
     aśakyam etad anyena saṃpādayitum īdṛśam
 11 kuñjareṇeva mattena vīra saṃgrāmamūrdhani
     duryodhana śiro diṣṭyā pādena mṛditaṃ tvayā
 12 siṃhena mahiṣasyeva kṛtvā saṃgaram adbhutam
     duḥśāsanasya rudhiraṃ diṣṭyā pītaṃ tvayānagha
 13 ye viprakurvan rājānaṃ dharmātmānaṃ yudhiṣṭhiram
     mūrdhni teṣāṃ kṛtaḥ pādo diṣṭyā te svena karmaṇā
 14 amitrāṇām adhiṣṭhānād vadhād duryodhanasya ca
     bhīma diṣṭyā pṛthivyāṃ te prathitaṃ sumahad yaśaḥ
 15 evaṃ nūnaṃ hate vṛtre śakraṃ nandanti bandinaḥ
     tathā tvāṃ nihatāmitraṃ vayaṃ nandāma bhārata
 16 duryodhana vadhe yāni romāṇi hṛṣitāni naḥ
     adyāpi na vihṛṣyanti tāni tad viddhi bhārata
     ity abruvan bhīmasenaṃ vātikās tatra sāṃgatāḥ
 17 tān hṛṣṭān puruṣavyāghrān pāñcālān pāṇḍavaiḥ saha
     bruvataḥ sadṛśaṃ tatra provāca madhusūdanaḥ
 18 na nyāyyaṃ nihataḥ śatrur bhūyo hantuṃ janādhipāḥ
     asakṛd vāgbhir ugrābhir nihato hy eṣa mandadhīḥ
 19 tadaivaiṣa hataḥ pāpo yadaiva nirapatrapaḥ
     lubdhaḥ pāpasahāyaś ca suhṛdāṃ śāsanātigaḥ
 20 bahuśo vidura droṇa kṛpa gāṅgeya sṛñjayaiḥ
     pāṇḍubhyaḥ procyamāno 'pi pitryam aṃśaṃ na dattavān
 21 naiṣa yogyo 'dya mitraṃ vā śatrur vā puruṣādhamaḥ
     kim anenātinunnena vāgbhiḥ kāṣṭhasadharmaṇā
 22 ratheṣv ārohata kṣipraṃ gacchāmo vasudhādhipāḥ
     diṣṭyā hato 'yaṃ pāpātmā sāmātyajñāti bāndhavaḥ
 23 iti śrutvā tv adhikṣepaṃ kṛṣṇād duryodhano nṛpaḥ
     amarṣavaśam āpanna udatiṣṭhad viśāṃ pate
 24 sphig deśenopaviṣṭaḥ sa dorbhyāṃ viṣṭabhya medinīm
     dṛṣṭiṃ bhrū saṃkaṭāṃ kṛtvā vāsudeve nyapātayat
 25 ardhonnata śarīrasya rūpam āsīn nṛpasya tat
     kruddhasyāśīviṣasyevac chinnapucchasya bhārata
 26 prāṇānta karaṇīṃ ghorāṃ vedanām avicintayan
     duryodhano vāsudevaṃ vāgbhir ugrābhir ārdayat
 27 kaṃsa dāsasya dāyāda na te lajjāsty anena vai
     adharmeṇa gadāyuddhe yad ahaṃ vinipātitaḥ
 28 ūrū bhindhīti bhīmasya smṛtiṃ mithyā prayacchatā
     kiṃ na vijñātam etan me yad arjunam avocathāḥ
 29 ghātayitvā mahīpālān ṛju yuddhān sahasraśaḥ
     jihmair upāyair bahubhir na te lajjā na te ghṛṇā
 30 ahany ahani śūrāṇāṃ kurvāṇaḥ kadanaṃ mahat
     śikhaṇḍinaṃ puraskṛtya ghātitas te pitāmahaḥ
 31 aśvatthāmnaḥ sanāmānaṃ hatvā nāgaṃ sudurmate
     ācāryo nyāsitaḥ śastraṃ kiṃ tan na viditaṃ mama
 32 sa cānena nṛśaṃsena dhṛṣṭadyumnena vīryavān
     pātyamānas tvayā dṛṣṭo na cainaṃ tvam avārayaḥ
 33 vadhārthaṃ pāṇḍuputrasya yācitāṃ śaktim eva ca
     ghaṭotkace vyaṃsayathāḥ kas tvattaḥ pāpakṛttamaḥ
 34 chinnabāhuḥ prāyagatas tathā bhūriśravā balī
     tvayā nisṛṣṭena hataḥ śaineyena durātmanā
 35 kurvāṇaś cottamaṃ karma karṇaḥ pārtha jigīṣayā
     vyaṃsanenāśvasenasya pannagendrasutasya vai
 36 punaś ca patite cakre vyasanārtaḥ parājitaḥ
     pātitaḥ samare karṇaś cakravyagro 'graṇīr nṛṇām
 37 yadi māṃ cāpi karṇaṃ ca bhīṣmadroṇau ca saṃyuge
     ṛjunā pratiyudhyethā na te syād vijayo dhruvam
 38 tvayā punar anāryeṇa jihmamārgeṇa pārthivāḥ
     svadharmam anutiṣṭhanto vayaṃ cānye ca ghātitāḥ
 39 [vā]
     hatas tvam asi gāndhāre sabhrātṛsutabāndhavaḥ
     sagaṇaḥ sasuhṛc caiva pāpamārgam anuṣṭhitaḥ
 40 tavaiva duṣkṛtair vīrau bhīṣmadroṇau nipātitau
     karṇaś ca nihataḥ saṃkhye tava śīlānuvartakaḥ
 41 yācyamāno mayā mūḍha pitryam aṃśaṃ na ditsasi
     pāṇḍavebhyaḥ svarājyārdhaṃ lobhāc chakuni niścayāt
 42 viṣaṃ te bhīmasenāya dattaṃ sarve ca pāṇḍavāḥ
     pradīpitā jatu gṛhe mātrā saha sudurmate
 43 sabhāyāṃ yājñasenī ca kṛṣṭā dyūte rajasvalā
     tadaiva tāvad duṣṭātman vadhyas tvaṃ nirapatrapaḥ
 44 anakṣajñaṃ ca dharmajñaṃ saubalenākṣa vedinā
     nikṛtyā yat parājaiṣīs tassmād asi hato raṇe
 45 jayadrathena pāpena yat kṛṣṇā kleśitā vane
     yāteṣu mṛgayāṃ teṣu tṛṇabindor athāśrame
 46 abhimanyuś ca yad bāla eko bahubhir āhave
     tvad doṣair nihataḥ pāpatasmād asi hato raṇe
 47 [dur]
     adhītaṃ vidhivad dattaṃ bhūḥ praśāstā sasāgarā
     mūrdhni sthitam amitrāṇāṃ ko nu svantataro mayā
 48 yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anupaśyatām
     tad idaṃ nidhanaṃ prāptaṃ ko nu svantataro mayā
 49 devārhā mānuṣā bhogāḥ prāptā asulabhā nṛpaiḥ
     aiśvaryaṃ cottamaṃ prāptaṃ ko nu svantataro mayā
 50 sasuhṛt sānubandhaś ca svargaṃ gantāham acyuta
     yūyaṃ vihatasaṃkalpāḥ śocanto vartayiṣyatha
 51 [s]
     asya vākyasya nidhane kururājasya bhārata
     apatat sumahad varṣaṃ puṣpāṇāṃ puṇyagandhinām
 52 avādayanta gandharvā jaguś cāpsarasāṃ gaṇāḥ
     siddhāś ca mumucur vācaḥ sādhu sādhv iti bhārata
 53 vavau ca surabhir vāyuḥ puṇyagandho mṛduḥ sukhaḥ
     vyarājatāmalaṃ caiva nabho vaiḍūrya saṃnibham
 54 atyadbhutāni te dṛṣṭvā vāsudeva purogamāḥ
     duryodhanasya pūjāṃ ca dṛṣṭvā vrīḍām upāgaman
 55 hatāṃś cādharmataḥ śrutvā śokārtāḥ śuśucur hi te
     bhīṣmaṃ droṇaṃ tathā karṇaṃ bhūriśravasam eva ca
 56 tāṃs tu cintāparān dṛṣṭvā pāṇḍavān dīnacetasaḥ
     provācedaṃ vacaḥ kṛṣṇo meghadundubhinisvanaḥ
 57 naiṣa śakyo 'tiśīghrāstras te ca sarve mahārathāḥ
     ṛju yuddhena vikrāntā hantuṃ yuṣmābhir āhave
 58 upāyā vihitā hy ete mayā tasmān narādhipāḥ
     anyathā pāṇḍaveyānāṃ nābhaviṣyaj jayaḥ kva cit
 59 te hi sarve mahātmānaś catvāro 'tirathā bhuvi
     na śakyā dharmato hantuṃ lokapālair api svayam
 60 tathaivāyaṃ gadāpāṇir dhārtarāṣṭro gataklamaḥ
     na śakyo dharmato hantuṃ kālenāpīha daṇḍinā
 61 na ca vo hṛdi kartavyaṃ yad ayaṃ ghātito nṛpaḥ
     mithyā vadhyās tathopāyair bahavaḥ śatravo 'dhikāḥ
 62 pūrvair anugato mārgo devair asuraghātibhiḥ
     sadbhiś cānugataḥ panthāḥ sa sarvair anugamyate
 63 kṛtakṛtyāḥ sma sāyāhne nivāsaṃ rocayāmahe
     sāśvanāgarathāḥ sarve viśramāmo narādhipāḥ
 64 vāsudeva vacaḥ śrutvā tadānīṃ pāṇḍavaiḥ saha
     pāñcālā bhṛśasaṃhṛṣṭā vineduḥ smiha saṃghavat
 65 tataḥ prādhmāpayañ śaṅkhān pāñcajanyaṃ ca mādhavaḥ
     hṛṣṭā duryodhanaṃ dṛṣṭvā nihataṃ puruṣarṣabhāḥ


Next: Chapter 61