Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 40

  1 [वै]
      बरह्मयॊनिभिर आकीर्णं जगाम यदुनन्दनः
      यत्र दाल्भ्यॊ बकॊ राजन पश्वर्थसुमहा तपाः
      जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः
  2 तपसा घॊररूपेणकर्शयन देहम आत्मनः
      करॊधेन महताविष्टॊ धर्मात्मा वै परतापवान
  3 पुरा हि नैमिषेयाणां सत्रे दवादश वार्षिके
      वृत्ते विश्वजितॊ ऽनते वै पाञ्चालान ऋषयॊ ऽगमन
  4 तत्रेश्वरम अयाचन्त दक्षिणार्थं मनीषिणः
      बलान्वितान वत्सतरान निर्व्याधीन एकविंशतिम
  5 तान अब्रवीद बकॊ वृद्धॊ विभजध्वं पशून इति
      पशून एतान अहं तयक्त्वा भिक्षिष्ये राजसत्तमम
  6 एवम उक्त्वा ततॊ राजन्न ऋषीन सर्वान परतापवान
      जगाम धृतराष्ट्रस्य भवनं बराह्मणॊत्तमः
  7 स समीपगतॊ भूत्वा धृतराष्ट्रं जनेश्वरम
      अयाचत पशून दाल्भ्यः स चैनं रुषितॊ ऽबरवीत
  8 यदृच्छया मृता दृष्ट्वा गास तदा नृपसत्तम
      एतान पशून नयक्षिप्रं बरह्म बन्धॊ यदीच्छसि
  9 ऋषिस तव अथ वचः शरुत्वा चिन्तयाम आस धर्मवित
      अहॊ बत नृशंसं वै वाक्यम उक्तॊ ऽसमि संसदि
  10 चिन्तयित्वा मुहूर्तं च रॊषाविष्टॊ दविजॊत्तमः
     मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः
 11 स उत्कृत्य मृतानां वै मांसानि दविजसत्तमः
     जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा
 12 अवकीर्णे सरस्वत्यास तीर्थे परज्वाल्य पावकम
     बकॊ दाल्भ्यॊ महाराज नियमं परम आस्थितः
     स तैर एव जुहावास्य राष्ट्रं मांसैर महातपाः
 13 तस्मिंस तु विधिवत सत्रे संप्रवृत्ते सुदारुणे
     अक्षीयत ततॊ राष्ट्रं धृतराष्ट्रस्य पार्थिव
 14 छिद्यमान यथानन्तं वनं परशुना विभॊ
     बभूवापहतं तच चाप्य अवकीर्णम अचेतनम
 15 दृट्वा तद अवकीर्णं तु राष्ट्रं स मनुजाधिपः
     बभूव दुर्मना राजंश चिन्तयाम आस च परभुः
 16 मॊक्षार्थम अकरॊद यत्नं बराह्मणैः सहितः पुरा
     अथासौ पार्थिवः खिन्नस ते च विप्रास तदा नृप
 17 यदा चापि न शक्नॊति राष्ट्रं मॊचयितुं नृप
     अथ वैप्राश्निकांस तत्र पप्रच्छ जनमेजय
 18 ततॊ वैप्राश्निकाः पराहुः पशुविप्रकृतस तवया
     मांसैर अभिजुहॊतीति तव राष्ट्रं मुनिर बकः
 19 तेन ते हूयमानस्य राष्ट्रस्यास्य कषयॊ महान
     तस्यैतत तपसः कर्म येन ते हय अनयॊ महान
     अपां कुञ्जे सरस्वत्यास तं परसादय पार्थिव
 20 सरस्वतीं ततॊ गत्वा स राजा बकम अब्रवीत
     निपत्य शिरसा भूमौ पराञ्जलिर भरतर्षभ
 21 परसादये तवा भगवन्न अपराधं कषमस्व मे
     मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः
     तवं गतिस तवं च मे नाथः परसादं कर्तुम अर्हसि
 22 तं तथा विलपन्तं तु शॊकॊपहतचेतसम
     दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच च वयमॊचयत
 23 ऋषिः परसन्नस तस्याभूत संरम्भं च विहाय सः
     मॊक्षार्थं तस्य राष्ट्रस्य जुहाव पुनर आहुतिम
 24 मॊक्षयित्वा ततॊ राष्ट्रं परतिगृह्य पशून बहून
     हृष्टात्मा नैमिषारण्यं जगाम पुनर एव हि
 25 धृतराष्ट्रॊ ऽपि धर्मात्मा सवस्थचेता महामनाः
     सवम एव नगरं राजा परतिपेदे महर्द्धिमत
 26 तत्र तीर्थे महाराज बृहस्पतिर उदारधीः
     असुराणाम अभावाय भावाय च दिवौकसाम
 27 मांसैर अपि जुहावेष्टिम अक्षीयन्त ततॊ ऽसुराः
     दैवतैर अपि संभग्ना जितकाशिभिर आहवे
 28 तत्रापि विधिवद दत्त्वा बराह्मणेभ्यॊ महायशाः
     वाजिनः कुञ्जरांश चैव रथांश चाश्वतरी युतान
 29 रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम
     ययौ तीर्थं महाबाहुर यायातं पृथिवीपते
 30 यत्र यज्ञे ययातेस तु महाराज सरस्वती
     सर्पिः पयश च सुस्राव नाहुषस्य महात्मनः
 31 तत्रेष्ट्वा पुरुषव्याघ्रॊ ययातिः पृथिवीपतिः
     आक्रामद ऊर्ध्वं मुदितॊ लेभे लॊकांश च पुष्कलान
 32 ययातेर यजमानस्य यत्र राजन सरस्वती
     परसृता परददौ कामान बराह्मणानां महात्मनाम
 33 यत्र यत्र हि यॊ विप्रॊ यान यान कामान अभीप्सति
     तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून रसान
 34 तत्र देवाः सगन्धर्वाः परीता यज्ञस्य संपदा
     विस्मिता मानुषाश चासन दृष्ट्वा तां यज्ञसंपदम
 35 ततस तालकेतुर महाधर्मसेतुर; महात्मा कृतात्मा महादाननित्यः
     वसिष्ठापवाहं महाभीम वेगं; धृतात्मा जितात्मा समभ्याजगाम
  1 [vai]
      brahmayonibhir ākīrṇaṃ jagāma yadunandanaḥ
      yatra dālbhyo bako rājan paśvarthasumahā tapāḥ
      juhāva dhṛtarāṣṭrasya rāṣṭraṃ vaicitravīryiṇaḥ
  2 tapasā ghorarūpeṇakarśayan deham ātmanaḥ
      krodhena mahatāviṣṭo dharmātmā vai pratāpavān
  3 purā hi naimiṣeyāṇāṃ satre dvādaśa vārṣike
      vṛtte viśvajito 'nte vai pāñcālān ṛṣayo 'gaman
  4 tatreśvaram ayācanta dakṣiṇārthaṃ manīṣiṇaḥ
      balānvitān vatsatarān nirvyādhīn ekaviṃśatim
  5 tān abravīd bako vṛddho vibhajadhvaṃ paśūn iti
      paśūn etān ahaṃ tyaktvā bhikṣiṣye rājasattamam
  6 evam uktvā tato rājann ṛṣīn sarvān pratāpavān
      jagāma dhṛtarāṣṭrasya bhavanaṃ brāhmaṇottamaḥ
  7 sa samīpagato bhūtvā dhṛtarāṣṭraṃ janeśvaram
      ayācata paśūn dālbhyaḥ sa cainaṃ ruṣito 'bravīt
  8 yadṛcchayā mṛtā dṛṣṭvā gās tadā nṛpasattama
      etān paśūn nayakṣipraṃ brahma bandho yadīcchasi
  9 ṛṣis tv atha vacaḥ śrutvā cintayām āsa dharmavit
      aho bata nṛśaṃsaṃ vai vākyam ukto 'smi saṃsadi
  10 cintayitvā muhūrtaṃ ca roṣāviṣṭo dvijottamaḥ
     matiṃ cakre vināśāya dhṛtarāṣṭrasya bhūpateḥ
 11 sa utkṛtya mṛtānāṃ vai māṃsāni dvijasattamaḥ
     juhāva dhṛtarāṣṭrasya rāṣṭraṃ narapateḥ purā
 12 avakīrṇe sarasvatyās tīrthe prajvālya pāvakam
     bako dālbhyo mahārāja niyamaṃ param āsthitaḥ
     sa tair eva juhāvāsya rāṣṭraṃ māṃsair mahātapāḥ
 13 tasmiṃs tu vidhivat satre saṃpravṛtte sudāruṇe
     akṣīyata tato rāṣṭraṃ dhṛtarāṣṭrasya pārthiva
 14 chidyamāna yathānantaṃ vanaṃ paraśunā vibho
     babhūvāpahataṃ tac cāpy avakīrṇam acetanam
 15 dṛṭvā tad avakīrṇaṃ tu rāṣṭraṃ sa manujādhipaḥ
     babhūva durmanā rājaṃś cintayām āsa ca prabhuḥ
 16 mokṣārtham akarod yatnaṃ brāhmaṇaiḥ sahitaḥ purā
     athāsau pārthivaḥ khinnas te ca viprās tadā nṛpa
 17 yadā cāpi na śaknoti rāṣṭraṃ mocayituṃ nṛpa
     atha vaiprāśnikāṃs tatra papraccha janamejaya
 18 tato vaiprāśnikāḥ prāhuḥ paśuviprakṛtas tvayā
     māṃsair abhijuhotīti tava rāṣṭraṃ munir bakaḥ
 19 tena te hūyamānasya rāṣṭrasyāsya kṣayo mahān
     tasyaitat tapasaḥ karma yena te hy anayo mahān
     apāṃ kuñje sarasvatyās taṃ prasādaya pārthiva
 20 sarasvatīṃ tato gatvā sa rājā bakam abravīt
     nipatya śirasā bhūmau prāñjalir bharatarṣabha
 21 prasādaye tvā bhagavann aparādhaṃ kṣamasva me
     mama dīnasya lubdhasya maurkhyeṇa hatacetasaḥ
     tvaṃ gatis tvaṃ ca me nāthaḥ prasādaṃ kartum arhasi
 22 taṃ tathā vilapantaṃ tu śokopahatacetasam
     dṛṣṭvā tasya kṛpā jajñe rāṣṭraṃ tac ca vyamocayat
 23 ṛṣiḥ prasannas tasyābhūt saṃrambhaṃ ca vihāya saḥ
     mokṣārthaṃ tasya rāṣṭrasya juhāva punar āhutim
 24 mokṣayitvā tato rāṣṭraṃ pratigṛhya paśūn bahūn
     hṛṣṭātmā naimiṣāraṇyaṃ jagāma punar eva hi
 25 dhṛtarāṣṭro 'pi dharmātmā svasthacetā mahāmanāḥ
     svam eva nagaraṃ rājā pratipede maharddhimat
 26 tatra tīrthe mahārāja bṛhaspatir udāradhīḥ
     asurāṇām abhāvāya bhāvāya ca divaukasām
 27 māṃsair api juhāveṣṭim akṣīyanta tato 'surāḥ
     daivatair api saṃbhagnā jitakāśibhir āhave
 28 tatrāpi vidhivad dattvā brāhmaṇebhyo mahāyaśāḥ
     vājinaḥ kuñjarāṃś caiva rathāṃś cāśvatarī yutān
 29 ratnāni ca mahārhāṇi dhanaṃ dhānyaṃ ca puṣkalam
     yayau tīrthaṃ mahābāhur yāyātaṃ pṛthivīpate
 30 yatra yajñe yayātes tu mahārāja sarasvatī
     sarpiḥ payaś ca susrāva nāhuṣasya mahātmanaḥ
 31 tatreṣṭvā puruṣavyāghro yayātiḥ pṛthivīpatiḥ
     ākrāmad ūrdhvaṃ mudito lebhe lokāṃś ca puṣkalān
 32 yayāter yajamānasya yatra rājan sarasvatī
     prasṛtā pradadau kāmān brāhmaṇānāṃ mahātmanām
 33 yatra yatra hi yo vipro yān yān kāmān abhīpsati
     tatra tatra saricchreṣṭhā sasarja subahūn rasān
 34 tatra devāḥ sagandharvāḥ prītā yajñasya saṃpadā
     vismitā mānuṣāś cāsan dṛṣṭvā tāṃ yajñasaṃpadam
 35 tatas tālaketur mahādharmasetur; mahātmā kṛtātmā mahādānanityaḥ
     vasiṣṭhāpavāhaṃ mahābhīma vegaṃ; dhṛtātmā jitātmā samabhyājagāma


Next: Chapter 41