Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 36

  1 [वै]
      ततॊ विनशनं राजन्न आजगाम हलायुधः
      शूद्राभीरान परति दवेषाद यत्र नष्टा सरस्वती
  2 यस्मात सा भरतश्रेष्ठ दवेषान नष्टा सरस्वती
      तस्मात तद ऋषयॊ नित्यं पराहुर विनशनेति ह
  3 तच चाप्य उपस्पृश्य बलः सरस्वत्यां महाबलः
      सुभूमिकं ततॊ ऽगच्छत सरस्वत्यास तटे वरे
  4 तत्र चाप्सरसः शुभ्रा नित्यकालम अतन्द्रिताः
      करीडाभिर विमलाभिश च करीडन्ति विमलाननाः
  5 तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर
      अभिगच्छन्ति तत तीर्थं पुण्यं बराह्मण सेवितम
  6 तत्रादृश्यन्त गन्धर्वास तथैवाप्सरसां गणाः
      समेत्य सहिता राजन यथा पराप्तं यथासुखम
  7 तत्र मॊदन्ति देवाश च पितरश च सवीरुधः
      पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः
  8 आक्रीडभूमिः सा राजंस तासाम अप्सरसां शुभा
      सुभूमिकेति विख्याता सरस्वत्यास तटे वरे
  9 तत्र सनात्वा च दत्त्वा च वसु विप्रेषु माधवः
      शरुत्वा गीतां च तद दिव्यं वादित्राणां च निःस्वनम
  10 छायाश च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम
     गन्धर्वाणां ततस तीर्थम आगच्छद रॊहिणी सुतः
 11 विश्वावसुमुखास तत्र गन्धर्वास तपसान्विताः
     नृत्तवादित्रगीतं च कुर्वन्ति सुमनॊरमम
 12 तत्र दत्त्वा हलधरॊ विप्रेभ्यॊ विविधं वसु
     अजाविकं गॊखरॊष्ट्रं सुवर्णं रजतं तथा
 13 भॊजयित्वा दविजान कामैः संतर्प्य च महाधनैः
     परययौ सहितॊ विप्रैः सतूयमानश च माधवः
 14 तस्माद गन्धर्वतीर्थाच च महाबाहुर अरिंदमः
     गर्ग सरॊतॊ महातीर्थम आजगामैक कुण्डली
 15 यत्र गर्गेण वृद्धेन तपसा भावितात्मना
     कालज्ञानगतिश चैव जयॊतिषां च वयतिक्रमः
 16 उत्पाता दारुणाश चैव शुभाश च जनमेजय
     सरस्वत्याः शुभे तीर्थे विहिता वै महात्मना
     तस्य नाम्ना च तत तीर्थं गर्ग सरॊत इति समृतम
 17 तत्र गर्ग महाभागम ऋषयः सुव्रता नृप
     उपासां चक्रिरे नित्यं कालज्ञानं परति परभॊ
 18 तत्र गत्वा महाराज बलः शवेतानुलेपनः
     विधिवद धि धनं दत्त्वा मुनीनां भावितात्मनाम
 19 उच्चावचांस तथा भक्ष्यान दविजेभ्यॊ विप्रदाय सः
     नीलवासास ततॊ ऽगच्छच छङ्खतीर्थं महायशाः
 20 तत्रापश्यन महाशङ्खं महामेरुम इवॊच्छ्रितम
     शवेतपर्वत संकाशम ऋषिसंघैर निषेवितम
     सरस्वत्यास तटे जातं नगं तालध्वजॊ बली
 21 यक्षा विद्याधराश चैव राक्षसाश चामितौजसः
     पिशाचाश चामितबला यत्र सिद्धाः सहस्रशः
 22 ते सर्वे हय अशनं तयक्त्वा फालं तस्या वनस्पतेः
     वरतैश च नियमैश चैव काले काले सम भुञ्जते
 23 पराप्तैश च नियमैस तैस तैर विचरन्तः पृथक पृथक
     अदृश्यमाना मनुजैर वयचरन पुरुषर्षभ
 24 एवं खयातॊ नरपते लॊके ऽसमिन स वनस्पतिः
     तत्र तीर्थं सरस्वत्याः पावनं लॊकविश्रुतम
 25 तस्मिंश च यदुशार्दूलॊ दत्त्वा तीर्थे यशस्विनाम
     ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च
 26 पूजायित्वा दविजांश चैव पूजितश च तपॊधनैः
     पुण्यं दवैतवनं राजन्न आजगाम हलायुधः
 27 तत्र गत्वा मुनीन दृष्ट्वा नानावेषधरान बलः
     आप्लुत्य सलिले चापि पूजयाम आस वै दविजान
 28 तथैव दत्त्वा विप्रेभ्यः परॊभॊगान सुपुष्कलान
     ततः परायाद बलॊ राजन दक्षिणेन सरस्वतीम
 29 गत्वा चैव महाबाहुर नातिदूरं महायशाः
     धर्मात्मा नागधन्वानं तीर्थम आगमद अच्युतः
 30 यत्र पन्नगराजस्य वासुकेः संनिवेशनम
     महाद्युतेर महाराज बहुभिः पन्नगैर वृतम
     यत्रासन्न ऋषयः सिद्धाः सहस्राणि चतुर्दश
 31 यत्र देवाः समागम्य वासुकिं पन्नगॊत्तमम
     सर्वपन्नग राजानम अभ्यषिञ्चन यथाविधि
     पन्नगेभ्यॊ भयं तत्र विद्यते न सम कौरव
 32 तत्रापि विधिवद दत्त्वा विप्रेभ्यॊ रत्नसंचयान
     परायात पराचीं दिशं राजन दीप्यमानः सवतेजसा
 33 आप्लुत्य बहुशॊ हृष्टस तेषु तीर्थेषु लाङ्गली
     दत्त्वा वसु दविजातिभ्यॊ जगामाति तपस्विनः
 34 तत्रस्थान ऋषिसंघांस तान अहिवाद्य हलायुधः
     ततॊ रामॊ ऽगमत तीर्थम ऋषिभिः सेवितं महत
 35 यत्र भूयॊ निववृते पराङ्मुखा वै सरस्वती
     ऋषीणां नैमिषेयाणाम अवेक्षार्थं महात्मनाम
 36 निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली
     बभूव विस्मितॊ राजन बलाः शवेतानुलेपनः
 37 [ज]
     कस्मात सारस्वती बरह्मन निवृत्ता पराङ्मुखी ततः
     वयाख्यातुम एतद इच्छामि सर्वम अध्वर्यु सत्तम
 38 कस्मिंश च कारणे तत्र विस्मितॊ यदुनन्दनः
     विनिवृत्ता सरिच्छ्रेष्ठा कथम एतद दविजॊत्तम
 39 [वै]
     पूर्वं कृतयुगे राजन नैमिषेयास तपस्विनः
     वर्तमाने सुबहुले सत्रे दवादश वार्षिके
     ऋषयॊ बहवॊ राजंस तत्र संप्रतिपेदिरे
 40 उषित्वा च महाभागास तस्मिन सत्रे यथाविधि
     निवृत्ते नैमिषेये वै सत्रे दवादश वार्षिके
     आजग्मुर ऋषयस तत्र बहवस तीर्थकारणात
 41 ऋषीणां बहुलात्वात तु सरस्वत्या विशां पते
     तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा
 42 समन्तपञ्चकं यावत तावत ते दविजसत्तमाः
     तीर्थलॊभान नरव्याघ्र नद्यास तीरं समाश्रिताः
 43 जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम
     सवाध्यायेनापि महता बभूवुः पूरिता दिशः
 44 अग्निहॊत्रैस ततस तेषां हूयमानैर महात्मनाम
     अशॊभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः
 45 वालखिल्या महाराज अश्मकुट्टाश च तापसाः
     दन्तॊलूखलिनश चान्ये संप्रक्षालास तथापरे
 46 वायुभक्षा जलाहाराः पर्णभक्षाश च तापसाः
     नाना नियमयुक्ताश च तथा सथण्डिलशायिनः
 47 आसन वै मुनयस तत्र सरस्वत्याः समीपतः
     शॊभयन्तः सरिच्छ्रेष्ठां गङ्गाम इव दिवौकसः
 48 ततः पश्चात समापेतुर ऋषयः सत्र याजिनः
     ते ऽवकाशं न ददृशुः कुरुक्षेत्रे महाव्रताः
 49 ततॊ यज्ञॊपवीतैस ते तत तीर्थं निर्मिमाय वै
     जुहुवुश चाग्निहॊत्राणि चक्रुश च विविधाः करियाः
 50 ततस तम ऋषिसांघातं निराशं चिन्तयान्वितम
     दर्शयाम आस राजेन्द्र तेषाम अर्थे सरस्वती
 51 ततः कुञ्जान बहून कृत्वा संनिवृत्ता सरिद वरा
     ऋषीणां पुण्यतपसां कारुण्याज जनमेजय
 52 ततॊ निवृत्य राजेन्द्र तेषाम अर्थे सरस्वती
     भूयः परतीच्य अभिमुखी सुस्राव सरितां वरा
 53 अमॊघा गमनं कृत्वा तेषां भूयॊ वरजाम्य अहम
     इत्य अद्भुतं महच चक्रे ततॊ राजन महानदी
 54 एवं स कुञ्जॊ राजेन्द्र नैमिषेय इति समृतः
     कुरुक्षेत्रे कुरुश्रेष्ठ कुरुष्व महतीः करियाः
 55 तत्र कुञ्जान बहून दृष्ट्वा संनिवृत्तां च तां नदीम
     बभूव विस्मयस तत्र रामस्याथ महात्मनः
 56 उपस्पृश्य तु तत्रापि विधिवद यदुनन्दनः
     दत्त्वा दायान दविजातिभ्यॊ भाण्डानि विविधानि च
     भक्ष्यं पेयं च विविधं बराह्मणान परत्यपादयत
 57 ततः परायाद बलॊ राजन पूज्यमानॊ दविजातिभिः
     सरस्वती तीर्थवरं नानाद्विज गणायुतम
 58 बदरेङ्गुद काश्मर्य पलक्षाश्वत्थ विभीतकैः
     पनसैश च पलाशैश च करीरैः पीलुभिस तथा
 59 सरस्वती तीररुहैर बन्धनैः सयन्दनैस तथा
     परूषक वनैश चैव बिल्वैर आम्रातकैस तथा
 60 अतिमुक्त कषण्डैश च पारिजातैश च शॊभितम
     कदली वनभूयिष्ठम इष्टं कान्तं मनॊरमम
 61 वाय्वम्बुफलपर्णादैर दन्तॊलूखलिकैर अपि
     तथाश्म कुट्टैर वानेयैर मुनिभिर बहुभिर वृतम
 62 सवाध्यायघॊषसंघुष्टं मृगयूथशताकुलम
     अहिंस्रैर धर्मपरमैर नृत्यैर अत्यन्तसेवितम
 63 सप्त सारस्वतं तीर्थम आजगाम हलायुधः
     यत्र मङ्कणकः सिद्धस तपस तेपे महामुनिः
  1 [vai]
      tato vinaśanaṃ rājann ājagāma halāyudhaḥ
      śūdrābhīrān prati dveṣād yatra naṣṭā sarasvatī
  2 yasmāt sā bharataśreṣṭha dveṣān naṣṭā sarasvatī
      tasmāt tad ṛṣayo nityaṃ prāhur vinaśaneti ha
  3 tac cāpy upaspṛśya balaḥ sarasvatyāṃ mahābalaḥ
      subhūmikaṃ tato 'gacchat sarasvatyās taṭe vare
  4 tatra cāpsarasaḥ śubhrā nityakālam atandritāḥ
      krīḍābhir vimalābhiś ca krīḍanti vimalānanāḥ
  5 tatra devāḥ sagandharvā māsi māsi janeśvara
      abhigacchanti tat tīrthaṃ puṇyaṃ brāhmaṇa sevitam
  6 tatrādṛśyanta gandharvās tathaivāpsarasāṃ gaṇāḥ
      sametya sahitā rājan yathā prāptaṃ yathāsukham
  7 tatra modanti devāś ca pitaraś ca savīrudhaḥ
      puṇyaiḥ puṣpaiḥ sadā divyaiḥ kīryamāṇāḥ punaḥ punaḥ
  8 ākrīḍabhūmiḥ sā rājaṃs tāsām apsarasāṃ śubhā
      subhūmiketi vikhyātā sarasvatyās taṭe vare
  9 tatra snātvā ca dattvā ca vasu vipreṣu mādhavaḥ
      śrutvā gītāṃ ca tad divyaṃ vāditrāṇāṃ ca niḥsvanam
  10 chāyāś ca vipulā dṛṣṭvā devagandharvarakṣasām
     gandharvāṇāṃ tatas tīrtham āgacchad rohiṇī sutaḥ
 11 viśvāvasumukhās tatra gandharvās tapasānvitāḥ
     nṛttavāditragītaṃ ca kurvanti sumanoramam
 12 tatra dattvā haladharo viprebhyo vividhaṃ vasu
     ajāvikaṃ gokharoṣṭraṃ suvarṇaṃ rajataṃ tathā
 13 bhojayitvā dvijān kāmaiḥ saṃtarpya ca mahādhanaiḥ
     prayayau sahito vipraiḥ stūyamānaś ca mādhavaḥ
 14 tasmād gandharvatīrthāc ca mahābāhur ariṃdamaḥ
     garga sroto mahātīrtham ājagāmaika kuṇḍalī
 15 yatra gargeṇa vṛddhena tapasā bhāvitātmanā
     kālajñānagatiś caiva jyotiṣāṃ ca vyatikramaḥ
 16 utpātā dāruṇāś caiva śubhāś ca janamejaya
     sarasvatyāḥ śubhe tīrthe vihitā vai mahātmanā
     tasya nāmnā ca tat tīrthaṃ garga srota iti smṛtam
 17 tatra garga mahābhāgam ṛṣayaḥ suvratā nṛpa
     upāsāṃ cakrire nityaṃ kālajñānaṃ prati prabho
 18 tatra gatvā mahārāja balaḥ śvetānulepanaḥ
     vidhivad dhi dhanaṃ dattvā munīnāṃ bhāvitātmanām
 19 uccāvacāṃs tathā bhakṣyān dvijebhyo vipradāya saḥ
     nīlavāsās tato 'gacchac chaṅkhatīrthaṃ mahāyaśāḥ
 20 tatrāpaśyan mahāśaṅkhaṃ mahāmerum ivocchritam
     śvetaparvata saṃkāśam ṛṣisaṃghair niṣevitam
     sarasvatyās taṭe jātaṃ nagaṃ tāladhvajo balī
 21 yakṣā vidyādharāś caiva rākṣasāś cāmitaujasaḥ
     piśācāś cāmitabalā yatra siddhāḥ sahasraśaḥ
 22 te sarve hy aśanaṃ tyaktvā phālaṃ tasyā vanaspateḥ
     vrataiś ca niyamaiś caiva kāle kāle sma bhuñjate
 23 prāptaiś ca niyamais tais tair vicarantaḥ pṛthak pṛthak
     adṛśyamānā manujair vyacaran puruṣarṣabha
 24 evaṃ khyāto narapate loke 'smin sa vanaspatiḥ
     tatra tīrthaṃ sarasvatyāḥ pāvanaṃ lokaviśrutam
 25 tasmiṃś ca yaduśārdūlo dattvā tīrthe yaśasvinām
     tāmrāyasāni bhāṇḍāni vastrāṇi vividhāni ca
 26 pūjāyitvā dvijāṃś caiva pūjitaś ca tapodhanaiḥ
     puṇyaṃ dvaitavanaṃ rājann ājagāma halāyudhaḥ
 27 tatra gatvā munīn dṛṣṭvā nānāveṣadharān balaḥ
     āplutya salile cāpi pūjayām āsa vai dvijān
 28 tathaiva dattvā viprebhyaḥ parobhogān supuṣkalān
     tataḥ prāyād balo rājan dakṣiṇena sarasvatīm
 29 gatvā caiva mahābāhur nātidūraṃ mahāyaśāḥ
     dharmātmā nāgadhanvānaṃ tīrtham āgamad acyutaḥ
 30 yatra pannagarājasya vāsukeḥ saṃniveśanam
     mahādyuter mahārāja bahubhiḥ pannagair vṛtam
     yatrāsann ṛṣayaḥ siddhāḥ sahasrāṇi caturdaśa
 31 yatra devāḥ samāgamya vāsukiṃ pannagottamam
     sarvapannaga rājānam abhyaṣiñcan yathāvidhi
     pannagebhyo bhayaṃ tatra vidyate na sma kaurava
 32 tatrāpi vidhivad dattvā viprebhyo ratnasaṃcayān
     prāyāt prācīṃ diśaṃ rājan dīpyamānaḥ svatejasā
 33 āplutya bahuśo hṛṣṭas teṣu tīrtheṣu lāṅgalī
     dattvā vasu dvijātibhyo jagāmāti tapasvinaḥ
 34 tatrasthān ṛṣisaṃghāṃs tān ahivādya halāyudhaḥ
     tato rāmo 'gamat tīrtham ṛṣibhiḥ sevitaṃ mahat
 35 yatra bhūyo nivavṛte prāṅmukhā vai sarasvatī
     ṛṣīṇāṃ naimiṣeyāṇām avekṣārthaṃ mahātmanām
 36 nivṛttāṃ tāṃ saricchreṣṭhāṃ tatra dṛṣṭvā tu lāṅgalī
     babhūva vismito rājan balāḥ śvetānulepanaḥ
 37 [j]
     kasmāt sārasvatī brahman nivṛttā prāṅmukhī tataḥ
     vyākhyātum etad icchāmi sarvam adhvaryu sattama
 38 kasmiṃś ca kāraṇe tatra vismito yadunandanaḥ
     vinivṛttā saricchreṣṭhā katham etad dvijottama
 39 [vai]
     pūrvaṃ kṛtayuge rājan naimiṣeyās tapasvinaḥ
     vartamāne subahule satre dvādaśa vārṣike
     ṛṣayo bahavo rājaṃs tatra saṃpratipedire
 40 uṣitvā ca mahābhāgās tasmin satre yathāvidhi
     nivṛtte naimiṣeye vai satre dvādaśa vārṣike
     ājagmur ṛṣayas tatra bahavas tīrthakāraṇāt
 41 ṛṣīṇāṃ bahulātvāt tu sarasvatyā viśāṃ pate
     tīrthāni nagarāyante kūle vai dakṣiṇe tadā
 42 samantapañcakaṃ yāvat tāvat te dvijasattamāḥ
     tīrthalobhān naravyāghra nadyās tīraṃ samāśritāḥ
 43 juhvatāṃ tatra teṣāṃ tu munīnāṃ bhāvitātmanām
     svādhyāyenāpi mahatā babhūvuḥ pūritā diśaḥ
 44 agnihotrais tatas teṣāṃ hūyamānair mahātmanām
     aśobhata saricchreṣṭhā dīpyamānaiḥ samantataḥ
 45 vālakhilyā mahārāja aśmakuṭṭāś ca tāpasāḥ
     dantolūkhalinaś cānye saṃprakṣālās tathāpare
 46 vāyubhakṣā jalāhārāḥ parṇabhakṣāś ca tāpasāḥ
     nānā niyamayuktāś ca tathā sthaṇḍilaśāyinaḥ
 47 āsan vai munayas tatra sarasvatyāḥ samīpataḥ
     śobhayantaḥ saricchreṣṭhāṃ gaṅgām iva divaukasaḥ
 48 tataḥ paścāt samāpetur ṛṣayaḥ satra yājinaḥ
     te 'vakāśaṃ na dadṛśuḥ kurukṣetre mahāvratāḥ
 49 tato yajñopavītais te tat tīrthaṃ nirmimāya vai
     juhuvuś cāgnihotrāṇi cakruś ca vividhāḥ kriyāḥ
 50 tatas tam ṛṣisāṃghātaṃ nirāśaṃ cintayānvitam
     darśayām āsa rājendra teṣām arthe sarasvatī
 51 tataḥ kuñjān bahūn kṛtvā saṃnivṛttā sarid varā
     ṛṣīṇāṃ puṇyatapasāṃ kāruṇyāj janamejaya
 52 tato nivṛtya rājendra teṣām arthe sarasvatī
     bhūyaḥ pratīcy abhimukhī susrāva saritāṃ varā
 53 amoghā gamanaṃ kṛtvā teṣāṃ bhūyo vrajāmy aham
     ity adbhutaṃ mahac cakre tato rājan mahānadī
 54 evaṃ sa kuñjo rājendra naimiṣeya iti smṛtaḥ
     kurukṣetre kuruśreṣṭha kuruṣva mahatīḥ kriyāḥ
 55 tatra kuñjān bahūn dṛṣṭvā saṃnivṛttāṃ ca tāṃ nadīm
     babhūva vismayas tatra rāmasyātha mahātmanaḥ
 56 upaspṛśya tu tatrāpi vidhivad yadunandanaḥ
     dattvā dāyān dvijātibhyo bhāṇḍāni vividhāni ca
     bhakṣyaṃ peyaṃ ca vividhaṃ brāhmaṇān pratyapādayat
 57 tataḥ prāyād balo rājan pūjyamāno dvijātibhiḥ
     sarasvatī tīrthavaraṃ nānādvija gaṇāyutam
 58 badareṅguda kāśmarya plakṣāśvattha vibhītakaiḥ
     panasaiś ca palāśaiś ca karīraiḥ pīlubhis tathā
 59 sarasvatī tīraruhair bandhanaiḥ syandanais tathā
     parūṣaka vanaiś caiva bilvair āmrātakais tathā
 60 atimukta kaṣaṇḍaiś ca pārijātaiś ca śobhitam
     kadalī vanabhūyiṣṭham iṣṭaṃ kāntaṃ manoramam
 61 vāyvambuphalaparṇādair dantolūkhalikair api
     tathāśma kuṭṭair vāneyair munibhir bahubhir vṛtam
 62 svādhyāyaghoṣasaṃghuṣṭaṃ mṛgayūthaśatākulam
     ahiṃsrair dharmaparamair nṛtyair atyantasevitam
 63 sapta sārasvataṃ tīrtham ājagāma halāyudhaḥ
     yatra maṅkaṇakaḥ siddhas tapas tepe mahāmuniḥ


Next: Chapter 37