Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 29

  1 [धृ]
      हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे
      मम सैन्यावशिष्टास ते किम अकुर्वत संजय
  2 कृतवर्मा कृपश चैव दरॊणा पुत्रश च वीर्यवान
      दुर्यॊधनश च मन्दात्मा राजा किम अकरॊत तदा
  3 [स]
      संप्राद्रवत्सु दारेषु कषत्रियाणां महात्मनाम
      विद्रुते शिबिरे शून्ये भृशॊद्विग्नास तरयॊ रथाः
  4 निशम्य पाण्डुपुत्राणां तदा विजयिनां सवनम
      विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्धिनः
      सथानं नारॊचयंस तत्र ततस ते हरदम अभ्ययुः
  5 युधिष्ठिरॊ ऽपि धर्मात्मा भरातृभिः सहितॊ रणे
      हृष्टः पर्यपतद राजन दुर्यॊधन वधेप्सया
  6 मार्गमाणास तु संक्रुद्धास तव पुत्रं जयैषिणः
      यत्नतॊ ऽनवेषमाणास तु नैवापश्यञ जनाधिपम
  7 स हि तीव्रेण वेगेन गदापाणिर अपाक्रमत
      तं हरदं पराविशच चापि विष्टभ्यापः सवमायया
  8 यदातु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः
      ततः सवशिबिरं पराप्य वयतिष्ठन साहसैनिकाः
  9 ततः कृपश च दरौणिश च कृतवर्मा च सात्वतः
      संनिविष्टेषु पार्थेषु परयातास तं हरदं शनैः
  10 ते तं हरद समासाद्य यत्र शेते जनाधिपः
     अभ्यभाषन्त दुर्धर्षं राजानं सुप्तम अम्भसि
 11 राजन्न उत्थिष्ठ युध्यस्व सहास्माभिर युधिष्ठिरम
     जित्वा वा पृथिवीं भुङ्क्ष्व हतॊ वा सवर्गम आप्नुहि
 12 तेषाम अपि बलं सर्वं हतं दुर्यॊधन तवया
     परतिरब्धाश च भूयिष्ठं ये शिष्टास तत्र सैनिकाः
 13 न ते वेगं विषहितुं शक्तास तव विशां पते
     अस्माभिर अभिगुप्तस्य तस्माद उत्तिष्ठ भारत
 14 [दुर]
     दिष्ट्या पश्यामि वॊ मुक्तान ईदृशात पुरुषक्षयात
     पाण्डुकौरव संमर्दाज जीवमानान नरर्षभान
 15 विजेष्यामॊ वयं सर्वे विश्रान्ता विगतक्लमाः
     भवन्तश च परिश्रान्ता वयं च भृशविक्षताः
     उदीर्णं च बलं तेषां तेन युद्धं न रॊचये
 16 न तव एतद अद्भुतं वीरा यद वॊ महद इदं मनः
     अस्मासु च परा भक्तिर न तु कालः पराक्रमे
 17 विश्रम्यैका निशाम अद्य भवद्भिः सहितॊ रणे
     परतियॊत्स्याम्य अहं शत्रूञ शवॊ न मे ऽसय अत्र सांशयः
 18 [स]
     एवम उक्तॊ ऽबरवीद दरौणी राजानं युद्धदुर्मदम
     उत्तिष्ठ राजन भद्रं ते विजेष्यामॊ रणे परान
 19 इष्टापूर्तेन दानेन सत्येन च जपेन च
     शपे राजन यथा हय अद्य निहनिष्यामि सॊमकान
 20 मा सम यज्ञकृतां परीतिं पराप्नुयां सज जनॊचितम
     यदीमां रजनीं वयुष्टां न निहन्मि परान रणे
 21 नाहत्वा सर्वपाञ्चालान विमॊक्ष्ये कवचं विभॊ
     इति सत्यं बरवीम्य एतत तन मे शृणु जनाधिप
 22 तेषु संभाषमाणेषु वयाधास तं देशम आययुः
     मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया
 23 ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः
     मांसभारान उपाजह्रुर भक्त्या परमया विभॊ
 24 ते तत्र विष्ठितास तेषां सर्वं तद वचनं रहः
     दुर्यॊधन वचश चैव शुश्रुवुः संगता मिथः
 25 ते ऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे
     निर्बन्धं परमं चक्रुस तदा वै युद्धकाङ्क्षिणः
 26 तांस तथा समुदीक्ष्याथ कौरवाणां महारथान
     अयुद्धमनसं चैव राजानं सथितम अम्भसि
 27 तेषां शरुत्वा च संवादं राज्ञश च सलिते सतः
     वयाधाभ्यजानन राजेन्द्र सलिलस्थं सुयॊधनम
 28 ते पूर्वं पाण्डुपुत्रेण पृष्टा हय आसन सुतं तव
     यदृच्छॊपगतास तत्र राजानं परिमार्गिताः
 29 ततस ते पाण्डुपुत्रस्य समृत्वा तद भाषितं तदा
     अन्यॊन्यम अब्रुवन राजन मृगव्याधाः शनैर इदम
 30 दुर्यॊधनं खयापयामॊ धनं दास्यति पाण्डवः
     सुव्यक्तम इति नः खयातॊ हरदे दुर्यॊधनॊ नृपः
 31 तस्माद गच्छामहे सर्वे यत्र राजा युधिष्ठिरः
     आख्यातुं सलिले सुप्तं दुर्यॊधनम अमर्षणम
 32 धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते
     शयानं सलिले सर्वे कथयामॊ धनुर भृते
 33 स नॊ दास्यति सुप्रीतॊ धनानि बहुलान्य उत
     किं नॊ मांसेन शुष्केण परिक्लिष्टेन शॊषिणा
 34 एवम उक्त्वा ततॊ वयाधाः संप्रहृष्टा धनार्थिनः
     मांसभारान उपादाय परययुः शिबिरं परति
 35 पाण्डवाश च महाराज लब्धलक्षाः परहारिणः
     अपश्यमानाः समरे दुर्यॊधनम अवस्थितम
 36 निकृतेस तस्य पापस्य ते पारं गमनेप्सवः
     चारान संप्रेषयाम आसुः समन्तात तद रणाजिरम
 37 आगम्य तु ततः सर्वे नष्टं दुर्यॊधनं नृपम
     नयवेदयन्त सहिता धर्मराजस्य सैनिकाः
 38 तेषां तद वचनं शरुत्वा चाराणां भरतर्षभ
     चिन्ताम अभ्यगमत तीव्रां निःशश्वास च पार्थिवः
 39 अथ सथितानां पाण्डूनां दीनानां भरतर्षभ
     तस्माद देशाद अपक्रम्य तवरिता लुब्धका विभॊ
 40 आजग्मुः शिबिरं हृष्टा दृष्ट्वादुर्यॊधनं नृपम
     वार्यमाणाः परविष्टाश च भीमसेनस्य पश्यतः
 41 ते तु पाण्डवम आसाद्य भीमसेनं महाबलम
     तस्मै तत सर्वम आचख्युर यद्वृत्तं यच च वै शरुतम
 42 ततॊ वृकॊदरॊ राजन दत्त्वा तेषां धनं बहु
     धर्मराजाय तत सार्वम आचचक्षे परंतपः
 43 असौ दुर्यॊधनॊ राजन विज्ञातॊ मम लुब्धकैः
     संस्तभ्य सलिलं शेते यस्यार्थे परितप्स्यसे
 44 तद वचॊ भीमसेनस्या परियं शरुत्वा विशां पते
     अजातशत्रुः कौन्तेयॊ हृष्टॊ ऽभूत सह सॊदरैः
 45 तं च शरुत्वा महेष्वासं परविष्टं सलिलह्रदम
     कषिप्रम एव ततॊ ऽगच्छत पुरस्कृत्य जनार्दनम
 46 ततः किलकिला शब्दः परादुरासीद विशां पते
     पाण्डवानां परहृष्टानां पाञ्चालानां च सर्वशः
 47 सिंहनादांस ततश चक्रुः कष्वेडांश च भरतर्षभ
     तवरिताः कषत्रिया राजञ जग्मुर दवैपायनं हरदम
 48 जञातः पापॊ धार्तराष्ट्रॊ दृष्टश चेत्य असकृद रणे
     पराक्रॊशन सॊमकास तत्र हृष्टरूपाः समन्ततः
 49 तेषाम आशु परयातानां रथानां तत्र वेगिनाम
     बभूव तुमुलः शब्दॊ दिवस्पृक पृथिवीपते
 50 दुर्यॊधनं परीप्सन्तस तत्र तत्र युधिष्ठिरम
     अन्वयुस तवरितास ते वै राजानं शरान्तवाहनाः
 51 अर्जुनॊ भीमसेनश च माद्रीपुत्रौ च पाण्डवौ
     धृष्टद्युम्नश च पाञ्चाल्यः शिखण्डी चापराजितः
 52 उत्तमौजा युधामन्युः सात्यकिश चापराजितः
     पाञ्चालानां च ये शिष्टा दरौपदेयाश च भारत
     हयाश च सर्वे नागाश च शतशश च पदातयः
 53 तथ पराप्तॊ महाराज धर्मपुत्रॊ युधिष्ठिरः
     दवैपायन हरदं खयातं यत्र दुर्यॊधनॊ ऽभवत
 54 शीतामल जलं हृद्यं दवितीयम इव सागरम
     मायया सलिलं सतभ्य यत्राभूत ते सुतः सथितः
 55 अभ्यद्भुतेन विधिना दैवयॊगेन भारत
     सलिलान्तर गतः शेते दुर्दर्शः कस्य चित परभॊ
     मानुषस्य मनुष्येन्द्र गदाहस्तॊ जनाधिपः
 56 ततॊ दुर्यॊधनॊ राजा सलितान्तर गतॊ वसन
     शुश्रुवे तुमुलं शब्दं जलदॊपम निःस्वनम
 57 युधिष्ठिरस तु राजेन्द्र हरदं तं सह सॊदरैः
     आजगाम महाराज तव पुत्रवधाय वै
 58 अंहता शङ्खनादेन रथनेमि सवनेन च
     उद्धुन्वंश च महारेणुं कम्पयंश चापि मेदिनीम
 59 यौधिष्ठिरस्य सैन्यस्य शरुत्वा शब्दं महारथाः
     कृतवर्मा कृपॊ दरौणी राजानम इदम अब्रुवन
 60 इमे हय आयान्ति संहृष्टाः पाण्डवा जितकाशिनः
     अपयास्यामहे तावद अनुजानातु नॊ भवान
 61 दुर्यॊधनस तु तच छरुत्वा तेषां तत्र यशस्विनाम
     तथेत्य उक्त्वा हरदं तं वै माययास्तम्भयत परभॊ
 62 ते तव अनुज्ञाप्य राजानं भृशं शॊकपरायणाः
     जग्मुर दूरं महाराज कृपप्रभृतयॊ रथाः
 63 ते गत्वा दूरम अध्वानं नयग्रॊधं परेक्ष्य मारिष
     नयविशन्त भृशं शरान्ताश चिन्तयन्तॊनृपां परति
 64 विष्टभ्य सलिलं सुप्तॊ धार्तराष्ट्रॊ महाबलः
     पाण्डवाश चापि संप्राप्तास तं देशं युद्धम ईप्सवः
 65 कथं नु युद्धं भविता कथं राजा भविष्यति
     कथं नु पाण्डवा राजन पतिपत्स्यन्ति कौरवम
 66 इत्य एवं चिन्तयन्तस ते रथेभ्यॊ ऽशवान विमुच्य ह
     तत्रासां चक्रिरे राजन कृपप्रभृतयॊ रथाः
  1 [dhṛ]
      hateṣu sarvasainyeṣu pāṇḍuputrai raṇājire
      mama sainyāvaśiṣṭās te kim akurvata saṃjaya
  2 kṛtavarmā kṛpaś caiva droṇā putraś ca vīryavān
      duryodhanaś ca mandātmā rājā kim akarot tadā
  3 [s]
      saṃprādravatsu dāreṣu kṣatriyāṇāṃ mahātmanām
      vidrute śibire śūnye bhṛśodvignās trayo rathāḥ
  4 niśamya pāṇḍuputrāṇāṃ tadā vijayināṃ svanam
      vidrutaṃ śibiraṃ dṛṣṭvā sāyāhne rājagṛddhinaḥ
      sthānaṃ nārocayaṃs tatra tatas te hradam abhyayuḥ
  5 yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ sahito raṇe
      hṛṣṭaḥ paryapatad rājan duryodhana vadhepsayā
  6 mārgamāṇās tu saṃkruddhās tava putraṃ jayaiṣiṇaḥ
      yatnato 'nveṣamāṇās tu naivāpaśyañ janādhipam
  7 sa hi tīvreṇa vegena gadāpāṇir apākramat
      taṃ hradaṃ prāviśac cāpi viṣṭabhyāpaḥ svamāyayā
  8 yadātu pāṇḍavāḥ sarve supariśrāntavāhanāḥ
      tataḥ svaśibiraṃ prāpya vyatiṣṭhan sāhasainikāḥ
  9 tataḥ kṛpaś ca drauṇiś ca kṛtavarmā ca sātvataḥ
      saṃniviṣṭeṣu pārtheṣu prayātās taṃ hradaṃ śanaiḥ
  10 te taṃ hrada samāsādya yatra śete janādhipaḥ
     abhyabhāṣanta durdharṣaṃ rājānaṃ suptam ambhasi
 11 rājann utthiṣṭha yudhyasva sahāsmābhir yudhiṣṭhiram
     jitvā vā pṛthivīṃ bhuṅkṣva hato vā svargam āpnuhi
 12 teṣām api balaṃ sarvaṃ hataṃ duryodhana tvayā
     pratirabdhāś ca bhūyiṣṭhaṃ ye śiṣṭās tatra sainikāḥ
 13 na te vegaṃ viṣahituṃ śaktās tava viśāṃ pate
     asmābhir abhiguptasya tasmād uttiṣṭha bhārata
 14 [dur]
     diṣṭyā paśyāmi vo muktān īdṛśāt puruṣakṣayāt
     pāṇḍukaurava saṃmardāj jīvamānān nararṣabhān
 15 vijeṣyāmo vayaṃ sarve viśrāntā vigataklamāḥ
     bhavantaś ca pariśrāntā vayaṃ ca bhṛśavikṣatāḥ
     udīrṇaṃ ca balaṃ teṣāṃ tena yuddhaṃ na rocaye
 16 na tv etad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ
     asmāsu ca parā bhaktir na tu kālaḥ parākrame
 17 viśramyaikā niśām adya bhavadbhiḥ sahito raṇe
     pratiyotsyāmy ahaṃ śatrūñ śvo na me 'sy atra sāṃśayaḥ
 18 [s]
     evam ukto 'bravīd drauṇī rājānaṃ yuddhadurmadam
     uttiṣṭha rājan bhadraṃ te vijeṣyāmo raṇe parān
 19 iṣṭāpūrtena dānena satyena ca japena ca
     śape rājan yathā hy adya nihaniṣyāmi somakān
 20 mā sma yajñakṛtāṃ prītiṃ prāpnuyāṃ saj janocitam
     yadīmāṃ rajanīṃ vyuṣṭāṃ na nihanmi parān raṇe
 21 nāhatvā sarvapāñcālān vimokṣye kavacaṃ vibho
     iti satyaṃ bravīmy etat tan me śṛṇu janādhipa
 22 teṣu saṃbhāṣamāṇeṣu vyādhās taṃ deśam āyayuḥ
     māṃsabhārapariśrāntāḥ pānīyārthaṃ yadṛcchayā
 23 te hi nityaṃ mahārāja bhīmasenasya lubdhakāḥ
     māṃsabhārān upājahrur bhaktyā paramayā vibho
 24 te tatra viṣṭhitās teṣāṃ sarvaṃ tad vacanaṃ rahaḥ
     duryodhana vacaś caiva śuśruvuḥ saṃgatā mithaḥ
 25 te 'pi sarve maheṣvāsā ayuddhārthini kaurave
     nirbandhaṃ paramaṃ cakrus tadā vai yuddhakāṅkṣiṇaḥ
 26 tāṃs tathā samudīkṣyātha kauravāṇāṃ mahārathān
     ayuddhamanasaṃ caiva rājānaṃ sthitam ambhasi
 27 teṣāṃ śrutvā ca saṃvādaṃ rājñaś ca salite sataḥ
     vyādhābhyajānan rājendra salilasthaṃ suyodhanam
 28 te pūrvaṃ pāṇḍuputreṇa pṛṣṭā hy āsan sutaṃ tava
     yadṛcchopagatās tatra rājānaṃ parimārgitāḥ
 29 tatas te pāṇḍuputrasya smṛtvā tad bhāṣitaṃ tadā
     anyonyam abruvan rājan mṛgavyādhāḥ śanair idam
 30 duryodhanaṃ khyāpayāmo dhanaṃ dāsyati pāṇḍavaḥ
     suvyaktam iti naḥ khyāto hrade duryodhano nṛpaḥ
 31 tasmād gacchāmahe sarve yatra rājā yudhiṣṭhiraḥ
     ākhyātuṃ salile suptaṃ duryodhanam amarṣaṇam
 32 dhṛtarāṣṭrātmajaṃ tasmai bhīmasenāya dhīmate
     śayānaṃ salile sarve kathayāmo dhanur bhṛte
 33 sa no dāsyati suprīto dhanāni bahulāny uta
     kiṃ no māṃsena śuṣkeṇa parikliṣṭena śoṣiṇā
 34 evam uktvā tato vyādhāḥ saṃprahṛṣṭā dhanārthinaḥ
     māṃsabhārān upādāya prayayuḥ śibiraṃ prati
 35 pāṇḍavāś ca mahārāja labdhalakṣāḥ prahāriṇaḥ
     apaśyamānāḥ samare duryodhanam avasthitam
 36 nikṛtes tasya pāpasya te pāraṃ gamanepsavaḥ
     cārān saṃpreṣayām āsuḥ samantāt tad raṇājiram
 37 āgamya tu tataḥ sarve naṣṭaṃ duryodhanaṃ nṛpam
     nyavedayanta sahitā dharmarājasya sainikāḥ
 38 teṣāṃ tad vacanaṃ śrutvā cārāṇāṃ bharatarṣabha
     cintām abhyagamat tīvrāṃ niḥśaśvāsa ca pārthivaḥ
 39 atha sthitānāṃ pāṇḍūnāṃ dīnānāṃ bharatarṣabha
     tasmād deśād apakramya tvaritā lubdhakā vibho
 40 ājagmuḥ śibiraṃ hṛṣṭā dṛṣṭvāduryodhanaṃ nṛpam
     vāryamāṇāḥ praviṣṭāś ca bhīmasenasya paśyataḥ
 41 te tu pāṇḍavam āsādya bhīmasenaṃ mahābalam
     tasmai tat sarvam ācakhyur yadvṛttaṃ yac ca vai śrutam
 42 tato vṛkodaro rājan dattvā teṣāṃ dhanaṃ bahu
     dharmarājāya tat sārvam ācacakṣe paraṃtapaḥ
 43 asau duryodhano rājan vijñāto mama lubdhakaiḥ
     saṃstabhya salilaṃ śete yasyārthe paritapsyase
 44 tad vaco bhīmasenasyā priyaṃ śrutvā viśāṃ pate
     ajātaśatruḥ kaunteyo hṛṣṭo 'bhūt saha sodaraiḥ
 45 taṃ ca śrutvā maheṣvāsaṃ praviṣṭaṃ salilahradam
     kṣipram eva tato 'gacchat puraskṛtya janārdanam
 46 tataḥ kilakilā śabdaḥ prādurāsīd viśāṃ pate
     pāṇḍavānāṃ prahṛṣṭānāṃ pāñcālānāṃ ca sarvaśaḥ
 47 siṃhanādāṃs tataś cakruḥ kṣveḍāṃś ca bharatarṣabha
     tvaritāḥ kṣatriyā rājañ jagmur dvaipāyanaṃ hradam
 48 jñātaḥ pāpo dhārtarāṣṭro dṛṣṭaś cety asakṛd raṇe
     prākrośan somakās tatra hṛṣṭarūpāḥ samantataḥ
 49 teṣām āśu prayātānāṃ rathānāṃ tatra veginām
     babhūva tumulaḥ śabdo divaspṛk pṛthivīpate
 50 duryodhanaṃ parīpsantas tatra tatra yudhiṣṭhiram
     anvayus tvaritās te vai rājānaṃ śrāntavāhanāḥ
 51 arjuno bhīmasenaś ca mādrīputrau ca pāṇḍavau
     dhṛṣṭadyumnaś ca pāñcālyaḥ śikhaṇḍī cāparājitaḥ
 52 uttamaujā yudhāmanyuḥ sātyakiś cāparājitaḥ
     pāñcālānāṃ ca ye śiṣṭā draupadeyāś ca bhārata
     hayāś ca sarve nāgāś ca śataśaś ca padātayaḥ
 53 tatha prāpto mahārāja dharmaputro yudhiṣṭhiraḥ
     dvaipāyana hradaṃ khyātaṃ yatra duryodhano 'bhavat
 54 śītāmala jalaṃ hṛdyaṃ dvitīyam iva sāgaram
     māyayā salilaṃ stabhya yatrābhūt te sutaḥ sthitaḥ
 55 abhyadbhutena vidhinā daivayogena bhārata
     salilāntar gataḥ śete durdarśaḥ kasya cit prabho
     mānuṣasya manuṣyendra gadāhasto janādhipaḥ
 56 tato duryodhano rājā salitāntar gato vasan
     śuśruve tumulaṃ śabdaṃ jaladopama niḥsvanam
 57 yudhiṣṭhiras tu rājendra hradaṃ taṃ saha sodaraiḥ
     ājagāma mahārāja tava putravadhāya vai
 58 aṃhatā śaṅkhanādena rathanemi svanena ca
     uddhunvaṃś ca mahāreṇuṃ kampayaṃś cāpi medinīm
 59 yaudhiṣṭhirasya sainyasya śrutvā śabdaṃ mahārathāḥ
     kṛtavarmā kṛpo drauṇī rājānam idam abruvan
 60 ime hy āyānti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ
     apayāsyāmahe tāvad anujānātu no bhavān
 61 duryodhanas tu tac chrutvā teṣāṃ tatra yaśasvinām
     tathety uktvā hradaṃ taṃ vai māyayāstambhayat prabho
 62 te tv anujñāpya rājānaṃ bhṛśaṃ śokaparāyaṇāḥ
     jagmur dūraṃ mahārāja kṛpaprabhṛtayo rathāḥ
 63 te gatvā dūram adhvānaṃ nyagrodhaṃ prekṣya māriṣa
     nyaviśanta bhṛśaṃ śrāntāś cintayantonṛpāṃ prati
 64 viṣṭabhya salilaṃ supto dhārtarāṣṭro mahābalaḥ
     pāṇḍavāś cāpi saṃprāptās taṃ deśaṃ yuddham īpsavaḥ
 65 kathaṃ nu yuddhaṃ bhavitā kathaṃ rājā bhaviṣyati
     kathaṃ nu pāṇḍavā rājan patipatsyanti kauravam
 66 ity evaṃ cintayantas te rathebhyo 'śvān vimucya ha
     tatrāsāṃ cakrire rājan kṛpaprabhṛtayo rathāḥ


Next: Chapter 30