Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 7

  1 [स]
      वयतीतायां रजन्यां तु राजा दुर्यॊधनस तदा
      अब्रवीत तावकान सर्वान संनह्यन्तां महारथाः
  2 राज्ञस तु मतम आज्ञाय सामनह्यत सा चमूः
      अयॊजयन रथांस तूर्णं पर्यधावंस तथापरे
  3 अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः
      हयान आस्तरणॊपेतांश चक्रुर अन्ये सहास्रशः
  4 वादित्राणां च निनदः परादुरासीद विशां पते
      बॊधनार्थं हि यॊधानां सैन्यानां चाप्य उदीर्यताम
  5 ततॊ बलानि सर्वाणि सेना शिष्टानि भारत
      संनद्धान्य एव ददृशुर मृत्युं कृत्वा निवर्तनम
  6 शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः
      परविभज्य बलं सर्वम अनीकेषु वयवस्थिताः
  7 ततः सर्वे समागम्य पुत्रेण तव सैनिकाः
      कृपश च कृतवर्मा च दरौणिः शल्यॊ ऽथ सौबलः
  8 अन्ये च पार्थिवाः शेषाः समयं चक्रिरे तदा
      न न एकेन यॊद्धव्यं कथं चिद अपि पाण्डवैः
  9 यॊ हय एकः पाण्डवैर युध्येद यॊ वा युध्यन्तम उत्सृजेत
      स पञ्चभिर भवेद युक्तः पातकैः सॊपपातकैः
      अन्यॊन्यं परिरक्षद्भिर यॊद्धव्यं सहितैश च नः
  10 एवं ते समयं कृत्वा सर्वे तत्र महारथाः
     मद्रराजं पुरस्कृत्य तूर्णम अभ्यद्रवन परान
 11 तथैव पाण्डवा राजन वयूह्य सैन्यं महारणे
     अभ्ययुः कौरवान सर्वान यॊत्स्यमानाः समन्ततः
 12 तद बलं भरतश्रेष्ठ कषुब्ब्धार्णव समस्वनम
     समुद्धूतार्णवाकारम उद्धूत रथकुञ्जरम
 13 [धृ]
     दरॊणस्य भीष्मस्य च वै राधेयस्य च मे शरुतम
     पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे
 14 कथं रणे हतः शल्यॊ धर्मराजेन संजय
     भीमेन च महाबाहुः पुत्रॊ दुर्यॊधनॊ मम
 15 [स]
     कषयं मनुष्यदेहानां रथनागाश्वसंक्षयम
     शृणु राजन सथिरॊ भूत्वा संग्रामं शंसतॊ मम
 16 आशा बलवती राजन पुत्राणां ते ऽभवत तदा
     हते भीष्मे च दरॊणे च सूतपुत्रे च पातिते
     शल्यः पार्थान रणे सर्वान निहनिष्यति मारिष
 17 ताम आशां हृदये कृत्वा समाश्वास्य च भारत
     मद्रराजं च समरे समाश्रित्य महारथम
     नाथवन्तम अथात्मानम अमन्यत सुतस तव
 18 यदा कर्णे हते पार्थाः सिंहनादं परचक्रिरे
     तदा राजन धार्तराष्ट्रान आविवेश महद भयम
 19 तान समाश्वास्यतु तदा मद्रराजः परतापवान
     वयूह्य वयूहं महाराज सर्वतॊभद्रम ऋद्धिमत
 20 परत्युद्यातॊ रणे पार्थान मद्रराजः परतापवान
     विधुन्वन कार्मुकं चित्रं भारघ्नं वेगवत्तरम
 21 रथप्रवरम आस्थाय सैन्धवाश्वं महारथः
     तस्य सीता महाराज रथस्थाशॊभयद रथम
 22 स तेन संवृतॊ वीरॊ रथेनामित्रकर्शनः
     तस्थौ शूरॊ महाराज पुत्राणां ते भयप्रणुत
 23 परयाणे मद्रराजॊ ऽभून मुखं वयूहस्य दंशितः
     मद्रकैः सहितॊ वीरैः कर्ण पुत्रैश च दुर्जयैः
 24 सव्ये ऽभूत कृतवर्मा च तरिगर्तैः परिवारितः
     गौतमॊ दक्षिणे पार्श्वे शकैश च यवनैः सह
 25 अश्वत्थामा पृष्ठतॊ ऽभूत काम्बॊजैः परिवारितः
     दुर्यॊधनॊ ऽभवन मध्ये रक्षितः कुरुपुंगवैः
 26 हयानीकेन महता सौबलश चापि संवृतः
     परययौ सर्वसैन्येन कैतव्यश च महारथः
 27 पाण्डवाश च महेष्वासा वयूह्य सैन्यम अरिंदमाः
     तरिधा भूत्वा महाराज तव सैन्यम उपाद्रवन
 28 धृष्टद्युम्नः शिखण्डी च सत्यकिश च महारथः
     शलयस्य वाहिनीं तूर्णम अभिदुद्रुवुर आहवे
 29 ततॊ युधिष्ठिरॊ राजा सवेनानीकेन संवृतः
     शल्यम एवाभिदुद्राव जिघांसुर भरतर्षभ
 30 हार्दिक्यं तु महेष्वासम अर्जुनः शत्रुपूगहा
     संशप्तक गणांश चैव वेगतॊ ऽभिविदुद्रुवे
 31 गौतमं भीमसेनॊ वै सॊमकाश च महारथाः
     अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान युधि
 32 माद्रीपुत्रौ तु शकुनिम उलूकं च महारथौ
     ससैन्यौ सहसेनौ ताव उपतस्थतुर आहवे
 33 तथैवायुतशॊ यॊधास तावकाः पाण्डवान रणे
     अभ्यद्रवन्त संक्रुद्धा विविधायुधपाणयः
 34 [धृ]
     हते भीष्मे महेष्वासे दरॊणे कर्णे महारथे
     कुरु षवल्पावशिष्टेषु पाण्डवेषु च संयुगे
 35 सुसंरब्धेषु पार्थेषु पराक्रान्तेषु संजय
     मामकानां परेषां च किं शिष्टम अभवद बलम
 36 [स]
     यथा वयं परे राजन युद्धाय समवस्थिताः
     यावच चासीद बलं शिष्टं संग्रामे तन निबॊध मे
 37 एकादश सहस्राणि रथानां भरतर्षभ
     दश दन्ति सहस्राणि सप्त चैव शतानि च
 38 पूर्णे शतसहस्रे दवे हयानां भरतर्षभ
     नरकॊट्यस तथा तिस्रॊ बलम एतत तवाभवत
 39 रथानां षट सहस्राणि षट सहस्राश च कुञ्जराः
     दश चाश्वसहस्राणि पत्तिकॊटी च भारत
 40 एतद बलं पाण्डवानाम अभवच छेषम आहवे
     एत एव समाजग्मुर युद्धाय भरतर्षभ
 41 एवं विभज्य राजेन्द्र मद्रराजमते सथिताः
     पाण्डवान परत्युदीयाम जय गृद्धाः परमन्यवः
 42 तथैव पाण्डवाः शूराः समरे जितकाशिनः
     उपयाता नरव्याघ्राः पाञ्चालाश च यशस्विनः
 43 एवम एते बलौघेन परस्परवधैषिणः
     उपयाता नरव्याघ्राः पूर्वां संध्यां परति परभॊ
 44 ततः परववृते युद्धं घॊररूपं भयानकम
     तावकानां परेषां च निघ्नताम इतरेतरम
  1 [s]
      vyatītāyāṃ rajanyāṃ tu rājā duryodhanas tadā
      abravīt tāvakān sarvān saṃnahyantāṃ mahārathāḥ
  2 rājñas tu matam ājñāya sāmanahyata sā camūḥ
      ayojayan rathāṃs tūrṇaṃ paryadhāvaṃs tathāpare
  3 akalpyanta ca mātaṅgāḥ samanahyanta pattayaḥ
      hayān āstaraṇopetāṃś cakrur anye sahāsraśaḥ
  4 vāditrāṇāṃ ca ninadaḥ prādurāsīd viśāṃ pate
      bodhanārthaṃ hi yodhānāṃ sainyānāṃ cāpy udīryatām
  5 tato balāni sarvāṇi senā śiṣṭāni bhārata
      saṃnaddhāny eva dadṛśur mṛtyuṃ kṛtvā nivartanam
  6 śalyaṃ senāpatiṃ kṛtvā madrarājaṃ mahārathāḥ
      pravibhajya balaṃ sarvam anīkeṣu vyavasthitāḥ
  7 tataḥ sarve samāgamya putreṇa tava sainikāḥ
      kṛpaś ca kṛtavarmā ca drauṇiḥ śalyo 'tha saubalaḥ
  8 anye ca pārthivāḥ śeṣāḥ samayaṃ cakrire tadā
      na na ekena yoddhavyaṃ kathaṃ cid api pāṇḍavaiḥ
  9 yo hy ekaḥ pāṇḍavair yudhyed yo vā yudhyantam utsṛjet
      sa pañcabhir bhaved yuktaḥ pātakaiḥ sopapātakaiḥ
      anyonyaṃ parirakṣadbhir yoddhavyaṃ sahitaiś ca naḥ
  10 evaṃ te samayaṃ kṛtvā sarve tatra mahārathāḥ
     madrarājaṃ puraskṛtya tūrṇam abhyadravan parān
 11 tathaiva pāṇḍavā rājan vyūhya sainyaṃ mahāraṇe
     abhyayuḥ kauravān sarvān yotsyamānāḥ samantataḥ
 12 tad balaṃ bharataśreṣṭha kṣubbdhārṇava samasvanam
     samuddhūtārṇavākāram uddhūta rathakuñjaram
 13 [dhṛ]
     droṇasya bhīṣmasya ca vai rādheyasya ca me śrutam
     pātanaṃ śaṃsa me bhūyaḥ śalyasyātha sutasya me
 14 kathaṃ raṇe hataḥ śalyo dharmarājena saṃjaya
     bhīmena ca mahābāhuḥ putro duryodhano mama
 15 [s]
     kṣayaṃ manuṣyadehānāṃ rathanāgāśvasaṃkṣayam
     śṛṇu rājan sthiro bhūtvā saṃgrāmaṃ śaṃsato mama
 16 āśā balavatī rājan putrāṇāṃ te 'bhavat tadā
     hate bhīṣme ca droṇe ca sūtaputre ca pātite
     śalyaḥ pārthān raṇe sarvān nihaniṣyati māriṣa
 17 tām āśāṃ hṛdaye kṛtvā samāśvāsya ca bhārata
     madrarājaṃ ca samare samāśritya mahāratham
     nāthavantam athātmānam amanyata sutas tava
 18 yadā karṇe hate pārthāḥ siṃhanādaṃ pracakrire
     tadā rājan dhārtarāṣṭrān āviveśa mahad bhayam
 19 tān samāśvāsyatu tadā madrarājaḥ pratāpavān
     vyūhya vyūhaṃ mahārāja sarvatobhadram ṛddhimat
 20 pratyudyāto raṇe pārthān madrarājaḥ pratāpavān
     vidhunvan kārmukaṃ citraṃ bhāraghnaṃ vegavattaram
 21 rathapravaram āsthāya saindhavāśvaṃ mahārathaḥ
     tasya sītā mahārāja rathasthāśobhayad ratham
 22 sa tena saṃvṛto vīro rathenāmitrakarśanaḥ
     tasthau śūro mahārāja putrāṇāṃ te bhayapraṇut
 23 prayāṇe madrarājo 'bhūn mukhaṃ vyūhasya daṃśitaḥ
     madrakaiḥ sahito vīraiḥ karṇa putraiś ca durjayaiḥ
 24 savye 'bhūt kṛtavarmā ca trigartaiḥ parivāritaḥ
     gautamo dakṣiṇe pārśve śakaiś ca yavanaiḥ saha
 25 aśvatthāmā pṛṣṭhato 'bhūt kāmbojaiḥ parivāritaḥ
     duryodhano 'bhavan madhye rakṣitaḥ kurupuṃgavaiḥ
 26 hayānīkena mahatā saubalaś cāpi saṃvṛtaḥ
     prayayau sarvasainyena kaitavyaś ca mahārathaḥ
 27 pāṇḍavāś ca maheṣvāsā vyūhya sainyam ariṃdamāḥ
     tridhā bhūtvā mahārāja tava sainyam upādravan
 28 dhṛṣṭadyumnaḥ śikhaṇḍī ca satyakiś ca mahārathaḥ
     ślayasya vāhinīṃ tūrṇam abhidudruvur āhave
 29 tato yudhiṣṭhiro rājā svenānīkena saṃvṛtaḥ
     śalyam evābhidudrāva jighāṃsur bharatarṣabha
 30 hārdikyaṃ tu maheṣvāsam arjunaḥ śatrupūgahā
     saṃśaptaka gaṇāṃś caiva vegato 'bhividudruve
 31 gautamaṃ bhīmaseno vai somakāś ca mahārathāḥ
     abhyadravanta rājendra jighāṃsantaḥ parān yudhi
 32 mādrīputrau tu śakunim ulūkaṃ ca mahārathau
     sasainyau sahasenau tāv upatasthatur āhave
 33 tathaivāyutaśo yodhās tāvakāḥ pāṇḍavān raṇe
     abhyadravanta saṃkruddhā vividhāyudhapāṇayaḥ
 34 [dhṛ]
     hate bhīṣme maheṣvāse droṇe karṇe mahārathe
     kuru ṣvalpāvaśiṣṭeṣu pāṇḍaveṣu ca saṃyuge
 35 susaṃrabdheṣu pārtheṣu parākrānteṣu saṃjaya
     māmakānāṃ pareṣāṃ ca kiṃ śiṣṭam abhavad balam
 36 [s]
     yathā vayaṃ pare rājan yuddhāya samavasthitāḥ
     yāvac cāsīd balaṃ śiṣṭaṃ saṃgrāme tan nibodha me
 37 ekādaśa sahasrāṇi rathānāṃ bharatarṣabha
     daśa danti sahasrāṇi sapta caiva śatāni ca
 38 pūrṇe śatasahasre dve hayānāṃ bharatarṣabha
     narakoṭyas tathā tisro balam etat tavābhavat
 39 rathānāṃ ṣaṭ sahasrāṇi ṣaṭ sahasrāś ca kuñjarāḥ
     daśa cāśvasahasrāṇi pattikoṭī ca bhārata
 40 etad balaṃ pāṇḍavānām abhavac cheṣam āhave
     eta eva samājagmur yuddhāya bharatarṣabha
 41 evaṃ vibhajya rājendra madrarājamate sthitāḥ
     pāṇḍavān pratyudīyāma jaya gṛddhāḥ pramanyavaḥ
 42 tathaiva pāṇḍavāḥ śūrāḥ samare jitakāśinaḥ
     upayātā naravyāghrāḥ pāñcālāś ca yaśasvinaḥ
 43 evam ete balaughena parasparavadhaiṣiṇaḥ
     upayātā naravyāghrāḥ pūrvāṃ saṃdhyāṃ prati prabho
 44 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam
     tāvakānāṃ pareṣāṃ ca nighnatām itaretaram


Next: Chapter 8