Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 3

  1 [स]
      शृणु राजन्न अवहितॊ यथावृत्तॊ महान कषयः
      कुरूणां पाण्डवानां च समासाद्य परस्परम
  2 निहते सूतपुत्रे तु पाण्डवेन महात्मना
      विद्रुतेषु च सैन्येषु समानीतेषु चासकृत
  3 विमुखे तव पुत्रे तु शॊकॊपहतचेतसि
      भृशॊद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम
  4 धयायमानेषु सैन्येषु दुःखं पराप्तेषु भारत
      बलानां मध्यमानानां शरुत्वा निनदम उत्तमम
  5 अभिज्ञानं नरेन्द्राणां विकृतं परेक्ष्य संयुगे
      पतितान रथनीडांश च रथांश चापि महात्मनाम
  6 रणे विनिहतान नागान दृष्ट्वा पत्तींश च मारिष
      आयॊधनं चातिघॊरं रुद्रस्याक्रीड संनिभम
  7 अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः
      कृपाविष्टः कृपॊ राजन वयः शीलसमन्वितः
  8 अब्रवीत तत्र तेजस्वी सॊ ऽभिसृत्य जनाधिपम
      दुर्यॊधनं मन्युवशाद वचनं वचनक्षमः
  9 दुर्यॊधन निबॊधेदं यत तवा वक्ष्यामि कौरव
      शरुत्वा कुरु महाराज यदि ते रॊचते ऽनघ
  10 न युद्धधर्माच छरेयान वै पन्था राजेन्द्र विद्यते
     यं समाश्रित्य युध्यन्ते कषत्रियाः कषत्रियर्षभ
 11 पुत्रॊ भराता पिता चैव सवस्रेयॊ मातुलस तथा
     संबन्धिबन्धवाश चैव यॊध्या वै कषत्रजीविना
 12 वधे चैव परॊ धर्मस तथाधर्मः पलायने
     ते सम घॊरां समापन्ना जीविकां जीवितार्थिनः
 13 तत्र तवां परतिवक्ष्यामि किं चिद एव हितं वचः
     हते भीष्मे च दरॊणे च कर्णे चैव महारथे
 14 जयद्रथे च निहते तव भरातृषु चानघ
     लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे
 15 येषु भारं समासज्य राज्ये मतिम अकुर्महि
     ते संत्यज्य तनूर याताः शूरा बरह्म विदां गतिम
 16 वयं तव इह विना भूता गुणवद्भिर महारथैः
     कृपणं वर्तयिष्याम पातयित्वा नृपान बहून
 17 सर्वैर अपि च जीवद्भिर बीभत्सुर अपराजितः
     कृष्ण नेत्रॊ महाबाहुर देवैर अपि दुरासदः
 18 इन्द्र कार्मुकवज्राभम इन्द्रकेतुम इवॊच्छ्रितम
     वानरं केतुम आसाद्य संचचाल महाचमूः
 19 सिंहनादेन भीमस्य पाञ्चजन्य सवनेन च
     गाण्डीवस्य च निर्घॊषात संहृष्यन्ति मनांसि नः
 20 चरन्तीव महाविद्युन मुष्णन्ति नयनप्रभाम
     अलातम इव चाविद्धं गाण्डीवं समदृश्यत
 21 जाम्बूनदविचित्रं च धूयमानं महद धनुः
     दृश्यते दिक्षु सर्वासु विद्युद अभ्रघनेष्व इव
 22 उद्यमानश च कृष्णेन वायुनेव बलाहकः
     तावकं तद बलं राजन्न अर्जुनॊ ऽसत्रविदां वरः
     गहनं शिशिरे कक्षं ददाहाग्निर इवॊत्थितः
 23 गाहमानम अनीकानि महेन्द्रसदृशप्रभम
     धनंजयम अपश्याम चतुर्दन्तम इव दविपम
 24 विक्षॊभयन्तं सेनां ते तरासयन्तं च पार्थिवान
     धनंजयम अपश्याम नलिनीम इव कुञ्जरम
 25 तरासयन्तं तथा यॊधान धनुर घॊषेण पाण्डवम
     भूय एनम अपश्याम सिंहं मृगगणा इव
 26 सर्वलॊकमहेष्वासौ वृषभौ सर्वधन्विनाम
     आमुक्तकवचौ कृष्णौ लॊकमध्ये विरेजतुः
 27 अद्य सप्त दशाहानि वर्तमानस्य भारत
     संग्रामस्यातिघॊरस्य वध्यतां चाभितॊ युधि
 28 वायुनेव विधूतानि तवानीकानि सर्वशः
     शरद अम्भॊद जालानि वयशीर्यन्त समन्ततः
 29 तां नावम इव पर्यस्तां भरान्तवातां महार्णवे
     तव सेनां महाराज सव्यसाची वयकम्पयत
 30 कव नु ते सूतपुत्रॊ ऽभूत कव नु दरॊणः सहानुगः
     अहं कव च कव चात्मा ते हार्दिक्यश च तथा कव नु
     दुःशासनश च भराता ते भरातृभिः सहितः कव नु
 31 बाणगॊचर संपाप्तं परेक्ष्य चैव जयद्रथम
     संबन्धिनस ते भरातॄंश च सहायान मातुलांस तथा
 32 सर्वान विक्रम्य मिषतॊ लॊकांश चाक्रम्य मूर्धनि
     जयद्रथॊ हतॊ राजन किं नु शेषम उपास्महे
 33 कॊ वेह स पुमान अस्ति यॊ विजेष्यति पाण्डवम
     तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः
     गाण्डीवस्य च निर्घॊषॊ वीर्याणि हरते हि नः
 34 नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका
     नागभग्नद्रुमा शुष्का नदीवाकुलतां गता
 35 धवजिन्यां हतनेत्रायां यथेष्टं शवेतवाहनः
     चरिष्यति महाबाहुः कक्षे ऽगनिर इव संज्वलन
 36 सात्यकेश चैव यॊ वेगॊ भीमसेनस्य चॊभयॊः
     दरयेत गिरीन सर्वाञ शॊषयेत च सागरान
 37 उवाच वाक्यं यद भीमः सभामध्ये विशां पते
     कृतं त सकलं तेन भूयश चैव करिष्यति
 38 परमुखस्थे तदा कर्णे बलं पाण्डव रक्षितम
     दुरासदं तथा गुप्तं गूढं गाण्डीवधन्वना
 39 युष्माभिस तानि चीर्णानि यान्य असाहूनि साधुषु
     अकारणकृतान्य एव तेषां वः फलम आगतम
 40 आत्मनॊ ऽरथे तवया लॊकॊ यत्नतः सर्व आहृतः
     स ते संशयितस तात आत्मा च भरतर्षभ
 41 रक्ष दुर्यॊधनात्मानम आत्मा सर्वस्य भाजनम
     भिन्ने हि भाजने तात दिशॊ गच्छति तद्गतम
 42 हीयमानेन वै संधिः पर्येष्टव्यः समेन च
     विग्रहॊ वर्धमानेन नीतिर एषा बृहस्पतेः
 43 ते वयं पाण्डुपुत्रेभ्यॊ हीनाः सवबलशक्तितः
     अत्र ते पाण्डवैः सार्धं संधिं मन्ये कषमं परभॊ
 44 न जानीते हि यः शरेयः शरेयसश चावमन्यते
     स कषिप्रं भरश्यते राज्यान न च शरेयॊ ऽनुविन्दति
 45 परणिपत्य हि राजानं राज्यं यदि लभेमहि
     शरेयः सयान न तु मौढ्येन राजन गन्तुं पराभवम
 46 वैचित्रवीर्य वचनात कृपा शील्लॊ युधिष्ठिरः
     विनियुञ्जीत राज्ये तवां गॊविन्द वचनेन च
 47 यद बरूयाद धि हृषीकेशॊ राजानम अपराजितम
     अर्जुनं भीमसेनं च सर्वं कुर्युर असंशयम
 48 नातिक्रमिष्यते कृष्णॊ वचनं कौरवस्य ह
     धृतराष्ट्रस्य मन्ये ऽहं नापि कृष्णस्य पाण्डवः
 49 एतत कषमम अहं मन्ये तव पार्थैर अविग्रहम
     न तव बरवीमि कार्पण्यान न पराणपरिरक्षणात
     पथ्यं राजन बरवीमि तवां तत्परासुः समरिष्यसि
 50 इति वृद्धॊ विलप्यैतत कृपः शारद्वतॊ वचः
     दीर्घम उष्णं च निःश्वस्य शुशॊच च मुमॊह च
  1 [s]
      śṛṇu rājann avahito yathāvṛtto mahān kṣayaḥ
      kurūṇāṃ pāṇḍavānāṃ ca samāsādya parasparam
  2 nihate sūtaputre tu pāṇḍavena mahātmanā
      vidruteṣu ca sainyeṣu samānīteṣu cāsakṛt
  3 vimukhe tava putre tu śokopahatacetasi
      bhṛśodvigneṣu sainyeṣu dṛṣṭvā pārthasya vikramam
  4 dhyāyamāneṣu sainyeṣu duḥkhaṃ prāpteṣu bhārata
      balānāṃ madhyamānānāṃ śrutvā ninadam uttamam
  5 abhijñānaṃ narendrāṇāṃ vikṛtaṃ prekṣya saṃyuge
      patitān rathanīḍāṃś ca rathāṃś cāpi mahātmanām
  6 raṇe vinihatān nāgān dṛṣṭvā pattīṃś ca māriṣa
      āyodhanaṃ cātighoraṃ rudrasyākrīḍa saṃnibham
  7 aprakhyātiṃ gatānāṃ tu rājñāṃ śatasahasraśaḥ
      kṛpāviṣṭaḥ kṛpo rājan vayaḥ śīlasamanvitaḥ
  8 abravīt tatra tejasvī so 'bhisṛtya janādhipam
      duryodhanaṃ manyuvaśād vacanaṃ vacanakṣamaḥ
  9 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava
      śrutvā kuru mahārāja yadi te rocate 'nagha
  10 na yuddhadharmāc chreyān vai panthā rājendra vidyate
     yaṃ samāśritya yudhyante kṣatriyāḥ kṣatriyarṣabha
 11 putro bhrātā pitā caiva svasreyo mātulas tathā
     saṃbandhibandhavāś caiva yodhyā vai kṣatrajīvinā
 12 vadhe caiva paro dharmas tathādharmaḥ palāyane
     te sma ghorāṃ samāpannā jīvikāṃ jīvitārthinaḥ
 13 tatra tvāṃ prativakṣyāmi kiṃ cid eva hitaṃ vacaḥ
     hate bhīṣme ca droṇe ca karṇe caiva mahārathe
 14 jayadrathe ca nihate tava bhrātṛṣu cānagha
     lakṣmaṇe tava putre ca kiṃ śeṣaṃ paryupāsmahe
 15 yeṣu bhāraṃ samāsajya rājye matim akurmahi
     te saṃtyajya tanūr yātāḥ śūrā brahma vidāṃ gatim
 16 vayaṃ tv iha vinā bhūtā guṇavadbhir mahārathaiḥ
     kṛpaṇaṃ vartayiṣyāma pātayitvā nṛpān bahūn
 17 sarvair api ca jīvadbhir bībhatsur aparājitaḥ
     kṛṣṇa netro mahābāhur devair api durāsadaḥ
 18 indra kārmukavajrābham indraketum ivocchritam
     vānaraṃ ketum āsādya saṃcacāla mahācamūḥ
 19 siṃhanādena bhīmasya pāñcajanya svanena ca
     gāṇḍīvasya ca nirghoṣāt saṃhṛṣyanti manāṃsi naḥ
 20 carantīva mahāvidyun muṣṇanti nayanaprabhām
     alātam iva cāviddhaṃ gāṇḍīvaṃ samadṛśyata
 21 jāmbūnadavicitraṃ ca dhūyamānaṃ mahad dhanuḥ
     dṛśyate dikṣu sarvāsu vidyud abhraghaneṣv iva
 22 udyamānaś ca kṛṣṇena vāyuneva balāhakaḥ
     tāvakaṃ tad balaṃ rājann arjuno 'stravidāṃ varaḥ
     gahanaṃ śiśire kakṣaṃ dadāhāgnir ivotthitaḥ
 23 gāhamānam anīkāni mahendrasadṛśaprabham
     dhanaṃjayam apaśyāma caturdantam iva dvipam
 24 vikṣobhayantaṃ senāṃ te trāsayantaṃ ca pārthivān
     dhanaṃjayam apaśyāma nalinīm iva kuñjaram
 25 trāsayantaṃ tathā yodhān dhanur ghoṣeṇa pāṇḍavam
     bhūya enam apaśyāma siṃhaṃ mṛgagaṇā iva
 26 sarvalokamaheṣvāsau vṛṣabhau sarvadhanvinām
     āmuktakavacau kṛṣṇau lokamadhye virejatuḥ
 27 adya sapta daśāhāni vartamānasya bhārata
     saṃgrāmasyātighorasya vadhyatāṃ cābhito yudhi
 28 vāyuneva vidhūtāni tavānīkāni sarvaśaḥ
     śarad ambhoda jālāni vyaśīryanta samantataḥ
 29 tāṃ nāvam iva paryastāṃ bhrāntavātāṃ mahārṇave
     tava senāṃ mahārāja savyasācī vyakampayat
 30 kva nu te sūtaputro 'bhūt kva nu droṇaḥ sahānugaḥ
     ahaṃ kva ca kva cātmā te hārdikyaś ca tathā kva nu
     duḥśāsanaś ca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu
 31 bāṇagocara saṃpāptaṃ prekṣya caiva jayadratham
     saṃbandhinas te bhrātṝṃś ca sahāyān mātulāṃs tathā
 32 sarvān vikramya miṣato lokāṃś cākramya mūrdhani
     jayadratho hato rājan kiṃ nu śeṣam upāsmahe
 33 ko veha sa pumān asti yo vijeṣyati pāṇḍavam
     tasya cāstrāṇi divyāni vividhāni mahātmanaḥ
     gāṇḍīvasya ca nirghoṣo vīryāṇi harate hi naḥ
 34 naṣṭacandrā yathā rātriḥ seneyaṃ hatanāyakā
     nāgabhagnadrumā śuṣkā nadīvākulatāṃ gatā
 35 dhvajinyāṃ hatanetrāyāṃ yatheṣṭaṃ śvetavāhanaḥ
     cariṣyati mahābāhuḥ kakṣe 'gnir iva saṃjvalan
 36 sātyakeś caiva yo vego bhīmasenasya cobhayoḥ
     darayeta girīn sarvāñ śoṣayeta ca sāgarān
 37 uvāca vākyaṃ yad bhīmaḥ sabhāmadhye viśāṃ pate
     kṛtaṃ ta sakalaṃ tena bhūyaś caiva kariṣyati
 38 pramukhasthe tadā karṇe balaṃ pāṇḍava rakṣitam
     durāsadaṃ tathā guptaṃ gūḍhaṃ gāṇḍīvadhanvanā
 39 yuṣmābhis tāni cīrṇāni yāny asāhūni sādhuṣu
     akāraṇakṛtāny eva teṣāṃ vaḥ phalam āgatam
 40 ātmano 'rthe tvayā loko yatnataḥ sarva āhṛtaḥ
     sa te saṃśayitas tāta ātmā ca bharatarṣabha
 41 rakṣa duryodhanātmānam ātmā sarvasya bhājanam
     bhinne hi bhājane tāta diśo gacchati tadgatam
 42 hīyamānena vai saṃdhiḥ paryeṣṭavyaḥ samena ca
     vigraho vardhamānena nītir eṣā bṛhaspateḥ
 43 te vayaṃ pāṇḍuputrebhyo hīnāḥ svabalaśaktitaḥ
     atra te pāṇḍavaiḥ sārdhaṃ saṃdhiṃ manye kṣamaṃ prabho
 44 na jānīte hi yaḥ śreyaḥ śreyasaś cāvamanyate
     sa kṣipraṃ bhraśyate rājyān na ca śreyo 'nuvindati
 45 praṇipatya hi rājānaṃ rājyaṃ yadi labhemahi
     śreyaḥ syān na tu mauḍhyena rājan gantuṃ parābhavam
 46 vaicitravīrya vacanāt kṛpā śīllo yudhiṣṭhiraḥ
     viniyuñjīta rājye tvāṃ govinda vacanena ca
 47 yad brūyād dhi hṛṣīkeśo rājānam aparājitam
     arjunaṃ bhīmasenaṃ ca sarvaṃ kuryur asaṃśayam
 48 nātikramiṣyate kṛṣṇo vacanaṃ kauravasya ha
     dhṛtarāṣṭrasya manye 'haṃ nāpi kṛṣṇasya pāṇḍavaḥ
 49 etat kṣamam ahaṃ manye tava pārthair avigraham
     na tva bravīmi kārpaṇyān na prāṇaparirakṣaṇāt
     pathyaṃ rājan bravīmi tvāṃ tatparāsuḥ smariṣyasi
 50 iti vṛddho vilapyaitat kṛpaḥ śāradvato vacaḥ
     dīrgham uṣṇaṃ ca niḥśvasya śuśoca ca mumoha ca


Next: Chapter 4