Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 64

  1 [स]
      तद देव नागासुरसिद्धसंघैर; गन्धर्वयक्षाप्सरसां च संघैः
      बरह्मर्षिराजर्षिसुपर्णजुष्टं; बभौ वियद विस्मयनीय रूपम
  2 नानद्यमानं निनदैर मनॊज्ञैर; वादित्रगीतस्तुतिभिश च नृत्तैः
      सर्वे ऽनतरिक्षे ददृशुर मनुष्याः; खस्थांश च तान विस्मयनीय रूपान
  3 ततः परहृष्टाः कुरु पाण्डुयॊधा; वादित्रपत्रायुध सिंहनादैः
      निनादयन्तॊ वसुधां दिशश च; सवनेन सर्वे दविषतॊ निजघ्नुः
  4 नानाश्वमातङ्गरथायुताकुलं; वरासि शक्त्यृष्टि निपातदुःसहम
      अभीरुजुष्टं हतदेहसंकुलं; रणाजिरं लॊहितरक्तम आबभौ
  5 तथा परवृत्ते ऽसत्रभृतां पराभवे; धनंजयश चाधिरथिश च सायकैः
      दिशश च सैन्यं च शितैर अजिह्मगैः; परस्परं परॊर्णुवतुः सम दंशितौ
  6 ततस तवदीयाश च परे च सायकैः; कृते ऽनधकारे विविदुर न किं चन
      भयात तु ताव एव रथौ समाश्रयंस; तमॊनुदौ खे परसृता इवांशवः
  7 ततॊ ऽसत्रम अस्त्रेण परस्परस्य तौ; विधूय वाताव इव पूर्वपश्चिमौ
      घनान्धकारे वितते तमॊनुदौ; यथॊदितौ तद्वद अतीव रेजतुः
  8 न चाभिमन्तव्यम इति परचॊदिताः; परे तवदीयाश च तदावतस्थिरे
      महारथौ तौ परिवार्य सर्वतः; सुरासुरा वासव शम्बराव इव
  9 मृदङ्गभेरीपणवानकस्वनैर; निनादिते भारत शङ्खनिस्वनैः
      ससिंह नादौ बभतुर नरॊत्तमौ; शशाङ्कसूर्याव इव मेघसंप्लवे
  10 महाधनुर मण्डला मध्यगाव उभौ; सुवर्चसौ बाणसहस्ररश्मिनौ
     दिधक्षमाणौ सचराचरं जगद; युगास्त सूर्याव इव दुःसहौ रणे
 11 उभाव अजेयाव अहितान्तकाव उभौ; जिघांसतुस तौ कृतिनौ परस्परम
     महाहवे वीर वरौ समीयतुर; यथेन्द्र जम्भाव इव कर्ण पाण्डवौ
 12 ततॊ महास्त्राणि महाधनुर्धरौ; विमुञ्चमानाव इषुभिर भयानकैः
     नराश्वनागानमितौ निजघ्नतुः; परस्परं जघ्नतुर उत्तमेषुभिः
 13 ततॊ विसस्रुः पुनर अर्दिताः शरैर; नरॊत्तमाभ्यां कुरुपाण्डवाश्रयाः
     सनागपत्त्यश्वरथा दिशॊ गतास; तथा यथा सिंहभयाद वनौकसः
 14 ततस तु दुर्यॊधन भॊजसौबलाः; कृपश च शारद्वत सूनुना सह
     महारथाः पञ्च धनंजयाच्युतौ; शरैः शरीरान्तकरैर अताडयन
 15 धनूंषि तेषाम इषुधीन हयान धवजान; रथांश च सूतांश च धनंजयः शरैः
     समं च चिच्छेद पराभिनच च ताञ; शरॊत्तमैर दवादशभिश च सूतजम
 16 अथाभ्यधावंस तवरिताः शतं रथाः; शतं च नागार्जुनम आततायिनः
     शकास तुखारा यवनाश च सादिनः; सहैव काम्बॊजवरैर जिघांसवः
 17 वरायुधान पाणिगतान करैः सह; कषुरैर नयकृन्तंस तवरिताः शिरांसि च
     हयांश च नागांश च रथांश च युध्यतां; धनंजयः शत्रुगणं तम अक्षिणॊत
 18 ततॊ ऽनतरिक्षे सुरतूर्य निस्वनाः; ससाधु वादा हृषितैः समीरिताः
     निपेतुर अप्य उत्तमपुष्पपृष्टयः; सुरूप गन्धाः पवनेरिताः शिवाः
 19 तद अद्भुतं देवमनुष्यसाक्षिकं; समीक्ष्य भूतानि विसिष्मियुर नृप
     तवात्मजः सूत सूतश च न वयथां; न विस्मयं जग्मतुर एकनिश्चयौ
 20 अथाब्रवीद दरॊणसुतस तवात्मजं; करं करेण परतिपीड्य सान्त्वयन
     परसीद दुर्यॊधन शाम्य पाण्डवैर; अलं विरॊधेन धिग अस्तु विग्रहम
 21 हतॊ गुरुर बरह्म समॊ महास्त्रवित; तथैव भीष्म परमुखा नरर्षभाः
     अहं तव अवध्यॊ मम चापि मातुलः; परशाधि राज्यं साह पाण्डवैर चिरम
 22 धनंजयः सथास्यति वारितॊ मया; जनार्दनॊ नैव विरॊधम इच्छति
     युधिष्ठिरॊ भूतहिते सदा रतॊ; वृकॊदरस तद्वशगस तथा यमौ
 23 तवया च पार्थैश च परस्परेण; परजाः शिवं पराप्नुयुर इच्छति तवयि
     वरजन्तु शेषाः सवपुराणि पार्थिवा; निवृत्तवैराश च भवन्तु सैनिकाः
 24 न चेद वचः शरॊष्यसि मे नराधिप; धरुवं परतप्तासि हतॊ ऽरिभिर युधि
     इदं च दृष्टं जगता सह तवया; कृतं यद एकेन किरीटिमालिना
     यथा न कुर्याद बलभिन्न चान्तकॊ; न च परचेता भगवान न यक्षराट
 25 अतॊ ऽपि भूयांश च गुणैर धनंजयः; स चाभिपत्स्यत्य अखिलं वचॊ मम
     तवानुयात्रां च तथा करिष्यति; परसीद राजञ जगतः शमाय वै
 26 ममापि मानः परमः सदा तवयि; बरवीम्य अतस तवां परमाच च सौहृदात
     निवारयिष्यामि हि कर्णम अप्य अहं; यदा भवान सप्रणयॊ भविष्यति
 27 वदन्ति मित्रं सहजं विचक्षणास; तथैव साम्ना च धनेन चार्जितम
     परतापतश चॊपनतं चतुर्विधं; तद अस्ति सर्वं तवयि पाण्डवेषु च
 28 निसर्गतस ते तव वीर बान्धवाः; पुनश च साम्ना च समाप्नुहि सथिरम
     तवयि परसन्ने यदि मित्रताम इयुर; धरुवं नरेन्द्रेन्द्र तथा तवम आचर
 29 स एवम उक्तः सुहृदा वचॊ हितं; विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत
     यथा भवान आह सखे तथैव तन; ममापि च जञापयतॊ वचः शृणु
 30 निहत्य दुःशासनम उक्तवान बहु; परसह्य शार्दूलवद एष दुर्मतिः
     वृकॊदरस तद धृदये मम सथितं; न तत्परॊक्षं भवतः कुतः शमः
 31 न चापि कर्णं गुरुपुत्र संस्तवाद; उपारमेत्य अर्हसि वक्तुम अच्युत
     शरमेण युक्तॊ महताद्य फल्गुनस; तम एष कर्णः परसाभं हनिष्यति
 32 तम एवम उक्त्वाभ्यनुनीय चासकृत; तवात्मजः सवान अनुशास्ति सैनिकान
     समाघ्नताभिद्रवताहितान इमान; सबाणशब्दान किम उ जॊषम आस्यते
  1 [s]
      tad deva nāgāsurasiddhasaṃghair; gandharvayakṣāpsarasāṃ ca saṃghaiḥ
      brahmarṣirājarṣisuparṇajuṣṭaṃ; babhau viyad vismayanīya rūpam
  2 nānadyamānaṃ ninadair manojñair; vāditragītastutibhiś ca nṛttaiḥ
      sarve 'ntarikṣe dadṛśur manuṣyāḥ; khasthāṃś ca tān vismayanīya rūpān
  3 tataḥ prahṛṣṭāḥ kuru pāṇḍuyodhā; vāditrapatrāyudha siṃhanādaiḥ
      ninādayanto vasudhāṃ diśaś ca; svanena sarve dviṣato nijaghnuḥ
  4 nānāśvamātaṅgarathāyutākulaṃ; varāsi śaktyṛṣṭi nipātaduḥsaham
      abhīrujuṣṭaṃ hatadehasaṃkulaṃ; raṇājiraṃ lohitaraktam ābabhau
  5 tathā pravṛtte 'strabhṛtāṃ parābhave; dhanaṃjayaś cādhirathiś ca sāyakaiḥ
      diśaś ca sainyaṃ ca śitair ajihmagaiḥ; parasparaṃ prorṇuvatuḥ sma daṃśitau
  6 tatas tvadīyāś ca pare ca sāyakaiḥ; kṛte 'ndhakāre vividur na kiṃ cana
      bhayāt tu tāv eva rathau samāśrayaṃs; tamonudau khe prasṛtā ivāṃśavaḥ
  7 tato 'stram astreṇa parasparasya tau; vidhūya vātāv iva pūrvapaścimau
      ghanāndhakāre vitate tamonudau; yathoditau tadvad atīva rejatuḥ
  8 na cābhimantavyam iti pracoditāḥ; pare tvadīyāś ca tadāvatasthire
      mahārathau tau parivārya sarvataḥ; surāsurā vāsava śambarāv iva
  9 mṛdaṅgabherīpaṇavānakasvanair; ninādite bhārata śaṅkhanisvanaiḥ
      sasiṃha nādau babhatur narottamau; śaśāṅkasūryāv iva meghasaṃplave
  10 mahādhanur maṇḍalā madhyagāv ubhau; suvarcasau bāṇasahasraraśminau
     didhakṣamāṇau sacarācaraṃ jagad; yugāsta sūryāv iva duḥsahau raṇe
 11 ubhāv ajeyāv ahitāntakāv ubhau; jighāṃsatus tau kṛtinau parasparam
     mahāhave vīra varau samīyatur; yathendra jambhāv iva karṇa pāṇḍavau
 12 tato mahāstrāṇi mahādhanurdharau; vimuñcamānāv iṣubhir bhayānakaiḥ
     narāśvanāgānamitau nijaghnatuḥ; parasparaṃ jaghnatur uttameṣubhiḥ
 13 tato visasruḥ punar arditāḥ śarair; narottamābhyāṃ kurupāṇḍavāśrayāḥ
     sanāgapattyaśvarathā diśo gatās; tathā yathā siṃhabhayād vanaukasaḥ
 14 tatas tu duryodhana bhojasaubalāḥ; kṛpaś ca śāradvata sūnunā saha
     mahārathāḥ pañca dhanaṃjayācyutau; śaraiḥ śarīrāntakarair atāḍayan
 15 dhanūṃṣi teṣām iṣudhīn hayān dhvajān; rathāṃś ca sūtāṃś ca dhanaṃjayaḥ śaraiḥ
     samaṃ ca ciccheda parābhinac ca tāñ; śarottamair dvādaśabhiś ca sūtajam
 16 athābhyadhāvaṃs tvaritāḥ śataṃ rathāḥ; śataṃ ca nāgārjunam ātatāyinaḥ
     śakās tukhārā yavanāś ca sādinaḥ; sahaiva kāmbojavarair jighāṃsavaḥ
 17 varāyudhān pāṇigatān karaiḥ saha; kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca
     hayāṃś ca nāgāṃś ca rathāṃś ca yudhyatāṃ; dhanaṃjayaḥ śatrugaṇaṃ tam akṣiṇot
 18 tato 'ntarikṣe suratūrya nisvanāḥ; sasādhu vādā hṛṣitaiḥ samīritāḥ
     nipetur apy uttamapuṣpapṛṣṭayaḥ; surūpa gandhāḥ pavaneritāḥ śivāḥ
 19 tad adbhutaṃ devamanuṣyasākṣikaṃ; samīkṣya bhūtāni visiṣmiyur nṛpa
     tavātmajaḥ sūta sūtaś ca na vyathāṃ; na vismayaṃ jagmatur ekaniścayau
 20 athābravīd droṇasutas tavātmajaṃ; karaṃ kareṇa pratipīḍya sāntvayan
     prasīda duryodhana śāmya pāṇḍavair; alaṃ virodhena dhig astu vigraham
 21 hato gurur brahma samo mahāstravit; tathaiva bhīṣma pramukhā nararṣabhāḥ
     ahaṃ tv avadhyo mama cāpi mātulaḥ; praśādhi rājyaṃ sāha pāṇḍavair ciram
 22 dhanaṃjayaḥ sthāsyati vārito mayā; janārdano naiva virodham icchati
     yudhiṣṭhiro bhūtahite sadā rato; vṛkodaras tadvaśagas tathā yamau
 23 tvayā ca pārthaiś ca paraspareṇa; prajāḥ śivaṃ prāpnuyur icchati tvayi
     vrajantu śeṣāḥ svapurāṇi pārthivā; nivṛttavairāś ca bhavantu sainikāḥ
 24 na ced vacaḥ śroṣyasi me narādhipa; dhruvaṃ prataptāsi hato 'ribhir yudhi
     idaṃ ca dṛṣṭaṃ jagatā saha tvayā; kṛtaṃ yad ekena kirīṭimālinā
     yathā na kuryād balabhinna cāntako; na ca pracetā bhagavān na yakṣarāṭ
 25 ato 'pi bhūyāṃś ca guṇair dhanaṃjayaḥ; sa cābhipatsyaty akhilaṃ vaco mama
     tavānuyātrāṃ ca tathā kariṣyati; prasīda rājañ jagataḥ śamāya vai
 26 mamāpi mānaḥ paramaḥ sadā tvayi; bravīmy atas tvāṃ paramāc ca sauhṛdāt
     nivārayiṣyāmi hi karṇam apy ahaṃ; yadā bhavān sapraṇayo bhaviṣyati
 27 vadanti mitraṃ sahajaṃ vicakṣaṇās; tathaiva sāmnā ca dhanena cārjitam
     pratāpataś copanataṃ caturvidhaṃ; tad asti sarvaṃ tvayi pāṇḍaveṣu ca
 28 nisargatas te tava vīra bāndhavāḥ; punaś ca sāmnā ca samāpnuhi sthiram
     tvayi prasanne yadi mitratām iyur; dhruvaṃ narendrendra tathā tvam ācara
 29 sa evam uktaḥ suhṛdā vaco hitaṃ; vicintya niḥśvasya ca durmanābravīt
     yathā bhavān āha sakhe tathaiva tan; mamāpi ca jñāpayato vacaḥ śṛṇu
 30 nihatya duḥśāsanam uktavān bahu; prasahya śārdūlavad eṣa durmatiḥ
     vṛkodaras tad dhṛdaye mama sthitaṃ; na tatparokṣaṃ bhavataḥ kutaḥ śamaḥ
 31 na cāpi karṇaṃ guruputra saṃstavād; upāramety arhasi vaktum acyuta
     śrameṇa yukto mahatādya phalgunas; tam eṣa karṇaḥ prasābhaṃ haniṣyati
 32 tam evam uktvābhyanunīya cāsakṛt; tavātmajaḥ svān anuśāsti sainikān
     samāghnatābhidravatāhitān imān; sabāṇaśabdān kim u joṣam āsyate


Next: Chapter 65