Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 50

  1 [स]
      इति सम कृष्ण वचनात परत्युच्चार्य युधिष्ठिरम
      बभूव विमनाः पार्थः किं चित कृत्वेव पातकम
  2 ततॊ ऽबरवीद वासुदेवः परहसन्न इव पाण्डवम
      कथं नाम भवेद एतद यदि तवं पार्थ धर्मजम
      असिना तीक्ष्णधारेण हन्या धर्मे वयवस्थितम
  3 तवम इत्य उक्त्वैव राजानम एवं कश्मलम आविशः
      हत्वा तु नृपतिं पार्थ अकरिष्यः किम उत्तरम
      एवं सुदुर्विदॊ धर्मॊ मन्दप्रज्ञैर विशेषतः
  4 स भवान धर्मभीरुत्वाद धरुवम ऐष्यान महत तपः
      नरकं घॊररूपं च भरातुर जयेष्ठस्य वै वधात
  5 स तवं धर्मभृतां शरेष्ठं राजानं धर्मसंहितम
      परसादय कुरुश्रेष्ठम एतद अत्र मतं मम
  6 परसाद्य भक्त्या राजानं परीतं चैव युधिष्ठिरम
      परयामस तवरिता यॊद्धुं सूतपुत्र रथं परथि
  7 हत्वा सुदुर्जयं कर्णं तवम अद्य निशितैः शरैः
      विपुलां परीतिम आधत्स्व धर्मपुत्रस्य मानद
  8 एतद अत्र महाबाहॊ पराप्तकालं मतं मम
      एवं कृते कृतं चैव तव कार्यभविष्यति
  9 ततॊ ऽरजुनॊ महाराज लज्जया वै समन्वितः
      धर्मराजस्य चरणौ परपेदे शिरसानघ
  10 उवाच भरतश्रेष्ठ परसीदेति पुनः पुनः
     कषमस्व राजन यत परॊक्तं धर्मकामेन भीरुणा
 11 पादयॊः पतितं दृष्ट्वा धर्मराजॊ युधिष्ठिरः
     धनंजयम अमित्रघ्नं रुदन्तं भरतर्षभ
 12 उत्थाप्य भरातरं राजा धर्मराजॊ धनंजयम
     समाश्लिष्य च सस्नेहं पररुरॊद महीपतिः
 13 रुदित्वा तु चिरं कालं भरातरौ सुमहाद्युती
     कृतशौचौ नरव्याघ्रौ परीतिमन्तौ बभूवतुः
 14 तत आश्लिष्य स परेम्णा मूर्ध्नि चाग्राय पाण्डवम
     परीत्या परमया युक्तः परस्मयंश चाब्रवीज जयम
 15 कर्णेन मे महाबाहॊ सर्वसैन्यस्य पश्यतः
     कवचं च धवजश चैव धनुः शक्तिर हया गदा
     शरैः कृत्ता महेष्वास यतमानस्य संयुगे
 16 सॊ ऽहं जञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन
     वयवसीदामि दुःखेन न च मे जीवितं परियम
 17 तम अद्य यदि वै वीर न हनिष्यसि सूतजम
     पराणान एव परित्यक्ष्ये जीवितार्थॊ हि कॊ मम
 18 एवम उक्तः परत्युवाच विजयॊ भरतर्षभ
     सत्येन ते शपे राजन परसादेन तवैव च
     भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते
 19 यथाद्य समरे कर्णं हनिष्यामि हतॊ ऽथ वा
     महीतले पतिष्यामि सत्येनायुधम आलभे
 20 एवम आभाष्य राजानम अब्रवीन माधवं वचः
     अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः
     तद अनुध्याहि भद्रं ते वधं तस्य दुरात्मनः
 21 एवम उक्तॊ ऽबरवीत पार्थं केशवॊ राजसत्तम
     शक्तॊ ऽसमि भरतश्रेष्ठ यत्नं कर्तुं यथाबलम
 22 एवं चापि हि मे कामॊ नित्यम एव महारथ
     कथं भवान रणे कर्णं निहन्याद इति मे मतिः
 23 भूयश चॊवाच मतिमान माधवॊ धर्मनन्दनम
     युधिष्ठिरेमं बीभत्सुं तवं सान्त्वयितुम अर्हसि
     अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः
 24 शरुत्वा हय अयम अहं चैव तवां कर्ण शरपीडितम
     परवृत्तिं जञातुम आयाताव इह पाण्डवनन्दन
 25 दिष्ट्यासि राजन निरुजॊ दिष्ट्या न गरहणं गतः
     परिसान्त्वय बीभत्सुं जयम आशाधि चानघ
 26 [य]
     एह्य एहि पार्थ बीभत्सॊ मां परिष्वज पाण्डव
     वक्तव्यम उक्तॊ ऽसम्य अहितं तवया कषान्तं च तन मया
 27 अहं तवाम अनुजानामि जहि कर्णं धनंजय
     मन्युं च मा कृथाः पार्थ यन मयॊक्तॊ ऽसि दारुणम
 28 [स]
     ततॊ धनंजयॊ राजञ शिरसा परणतस तदा
     पादौ जग्राह पाणिभ्यां भरातुर जयेष्ठस्य मारिष
 29 समुत्थाप्य ततॊ राजा परिष्वज्य च पीडितम
     मूर्ध्न्य उपाघ्राय चैवैनम इदं पुनर उवाच ह
 30 धनंजय महाबाहॊ मानितॊ ऽसमि दृढं तवया
     माहात्म्यं विजयं चैव भूयः पराप्नुहि शाश्वतम
 31 [अर्ज]
     अद्य तं पापकर्माणं सानुबन्धं रणे शरैः
     नयाम्य अन्तं समासाद्य राधेयं बलगर्वितम
 32 येन तवं पीडितॊ बाणैर दृढम आयम्य कार्मुकम
     तस्याद्य कर्मणः कर्णः फलं पराप्स्यति दारुणम
 33 अद्य तवाम अहम एष्यामि कर्णं हत्वा महीपते
     सभाजयितुम आक्रन्दाद इति सत्यं बरवीमि ते
 34 नाहत्वा विनिवर्ते ऽहं कर्णम अद्य रणाजिरात
     इति सत्येन ते पादौ सपृशामि जगतीपते
 35 [स]
     परसाद्य धर्मराजानं परहृष्टेनान्तरात्मना
     पार्थः परॊवाच गॊविन्दं सूतपुत्र वधॊद्यतः
 36 कल्प्यतां च रथॊ भूयॊ युज्यन्तां च हयॊत्तमाः
     आयुधानि च सर्वाणि सज्ज्यन्तां वै महारथे
 37 उपावृत्ताश च तुरगाः शिक्षिताश चाश्वसादिनः
     रथॊपकरणैः सर्वैर उपायान्तु तवरान्विताः
 38 एवम उक्ते महाराज फल्गुनेन महात्मना
     उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत
     अर्जुनॊ भरतश्रेष्ठः शरेष्ठः सर्वधनुष्मताम
 39 आज्ञप्तस तव अथ कृष्णेन दारुकॊ राजसत्तम
     यॊजयाम आस स रथं वैयाघ्रं शत्रुतापनम
 40 युक्तं तु रथम आस्थाय दारुकेण महात्मना
     आपृच्छ्य धर्मराजानं बराह्मणान सवस्ति वाच्य च
     समङ्गल सवस्त्ययनम आरुरॊह रथॊत्तमम
 41 तस्य राजा महाप्राज्ञॊ धर्मराजॊ युधिष्ठिरः
     आशिषॊ ऽयुङ्क्त परमा युक्ताः कर्णवधं परति
 42 तं परयान्तं महेष्वासं दृष्ट्वा भूतानि भारत
     निहतं मेनिरे कर्णं पाण्डवेन महात्मना
 43 बभूवुर विमलाः सर्वा दिशॊ राजन समन्ततः
     चाषाश च शतपत्राश च करौञ्चाश चैव जनेश्वर
     परदक्षिणम अकुर्वन्त तदा वै पाण्डुनन्दनम
 44 बहवः पक्षिणॊ राजन पुंनामानः शुभाः शिवाः
     तवरयन्तॊ ऽरजुनं युद्धे हृष्टरूपा ववाशिरे
 45 कङ्का गृध्रा वडाश चैव वायसाश च विशां पते
     अग्रतस तस्य गच्छन्ति भक्ष्यहेतॊर भयानकाः
 46 निमित्तानि च धन्यानि पार्थस्य परशशंसिरे
     विनाशम अरिसैन्यानां कर्णस्य च वधं तथा
 47 परयातस्याथ पार्थस्य महान सवेदॊ वयजायत
     चिन्ता च विपुला जज्ञे कथं नव एतद भविष्यति
 48 ततॊ गाण्डीवधन्वानम अब्रवीन मधुसूदनः
     दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा
 49 गाण्डीवधन्वन संग्रामे ये तवया धनुषा जिताः
     न तेषां मानुषॊ जेता तवदन्य इह विद्यते
 50 दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः
     तवां पराप्य समरे वीरं ये गताः परमां गतिम
 51 कॊ हि दरॊणं च भीष्मं च भगदत्तं च मारिष
     विन्दानुविन्दाव आवन्त्यौ काम्बॊजं च सुदक्षिणम
 52 शरुतायुषं महावीर्यम अच्युतायुषम एव च
     परत्युद्गम्य भवेत कषेमी यॊ न सयात तवम इव कषमी
 53 तव हय अस्त्राणि दिव्यानि लाघवं बलम एव च
     वेधः पातश च लक्षश च यॊगश चैव तवार्जुन
     असंमॊहश च युद्धेषु विज्ञानस्य च संनतिः
 54 भवान देवासुरान सर्वान हन्यात सहचराचरान
     पृथिव्यां हि रणे पार्थ न यॊद्धा तवत्समः पुमान
 55 धनुर गरहा हि ये के चित कषत्रिया युद्धदुर्मदाः
     आ देवात तवत्समं तेषां न पश्यामि शृणॊमि वा
 56 बराह्मणा च परजाः सृष्टा गाण्डीवं च महाद्भुतम
     येन तवं युध्यसे पार्थ तस्मान नास्ति तवया समः
 57 अवश्यं तु मया वाच्यं यत पथ्यं तव पाण्डव
     मावमंस्था महाबाहॊ कर्णम आहवशॊभिनम
 58 कर्णॊ हि बलवान धृष्टः कृतास्त्रश च महारथः
     कृती च चित्रयॊधी च देशे काले च कॊविदः
 59 तेजसा वह्नि सदृशॊ वायुवेगसमॊ जवे
     अन्तकप्रतिमः करॊधे सिंहसंहननॊ बली
 60 अयॊ रत्निर महाबाहुर वयूढॊरस्कः सुदुर्जयः
     अतिमानी च शूरश च परवीरः परियदर्शनः
 61 सर्वैर यॊधगुणैर युक्तॊ मित्राणाम अभयंकरः
     सततं पाण्डव दवेषी धार्तराष्ट्र हिते रतः
 62 सर्वैर अवध्यॊ राधेयॊ देवैर अपि सवासवैः
     ऋते तवाम इति मे बुद्धिस तवम अद्य जहि सूतजम
 63 देवैर अपि हि संयत्तैर बिभ्रद्भिर मांसशॊणितम
     अशक्यः समरे जेतुं सर्वैर अपि युयुत्सुभिः
 64 दुरात्मानं पापमतिं नृशंसं; दुष्टप्रज्ञं पाण्डवेयेषु नित्यम
     हीनस्वार्थं पाण्डवेयैर विरॊधे; हत्वा कर्णं धिष्ठितार्थॊ भवाद्य
 65 वीरं मन्यत आत्मानं येन पापः सुयॊधनः
     तम अद्य मूलं पापानां जय सौतिं धनंजय
  1 [s]
      iti sma kṛṣṇa vacanāt pratyuccārya yudhiṣṭhiram
      babhūva vimanāḥ pārthaḥ kiṃ cit kṛtveva pātakam
  2 tato 'bravīd vāsudevaḥ prahasann iva pāṇḍavam
      kathaṃ nāma bhaved etad yadi tvaṃ pārtha dharmajam
      asinā tīkṣṇadhāreṇa hanyā dharme vyavasthitam
  3 tvam ity uktvaiva rājānam evaṃ kaśmalam āviśaḥ
      hatvā tu nṛpatiṃ pārtha akariṣyaḥ kim uttaram
      evaṃ sudurvido dharmo mandaprajñair viśeṣataḥ
  4 sa bhavān dharmabhīrutvād dhruvam aiṣyān mahat tapaḥ
      narakaṃ ghorarūpaṃ ca bhrātur jyeṣṭhasya vai vadhāt
  5 sa tvaṃ dharmabhṛtāṃ śreṣṭhaṃ rājānaṃ dharmasaṃhitam
      prasādaya kuruśreṣṭham etad atra mataṃ mama
  6 prasādya bhaktyā rājānaṃ prītaṃ caiva yudhiṣṭhiram
      prayāmas tvaritā yoddhuṃ sūtaputra rathaṃ prathi
  7 hatvā sudurjayaṃ karṇaṃ tvam adya niśitaiḥ śaraiḥ
      vipulāṃ prītim ādhatsva dharmaputrasya mānada
  8 etad atra mahābāho prāptakālaṃ mataṃ mama
      evaṃ kṛte kṛtaṃ caiva tava kāryabhaviṣyati
  9 tato 'rjuno mahārāja lajjayā vai samanvitaḥ
      dharmarājasya caraṇau prapede śirasānagha
  10 uvāca bharataśreṣṭha prasīdeti punaḥ punaḥ
     kṣamasva rājan yat proktaṃ dharmakāmena bhīruṇā
 11 pādayoḥ patitaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ
     dhanaṃjayam amitraghnaṃ rudantaṃ bharatarṣabha
 12 utthāpya bhrātaraṃ rājā dharmarājo dhanaṃjayam
     samāśliṣya ca sasnehaṃ praruroda mahīpatiḥ
 13 ruditvā tu ciraṃ kālaṃ bhrātarau sumahādyutī
     kṛtaśaucau naravyāghrau prītimantau babhūvatuḥ
 14 tata āśliṣya sa premṇā mūrdhni cāgrāya pāṇḍavam
     prītyā paramayā yuktaḥ prasmayaṃś cābravīj jayam
 15 karṇena me mahābāho sarvasainyasya paśyataḥ
     kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā
     śaraiḥ kṛttā maheṣvāsa yatamānasya saṃyuge
 16 so 'haṃ jñātvā raṇe tasya karma dṛṣṭvā ca phalguna
     vyavasīdāmi duḥkhena na ca me jīvitaṃ priyam
 17 tam adya yadi vai vīra na haniṣyasi sūtajam
     prāṇān eva parityakṣye jīvitārtho hi ko mama
 18 evam uktaḥ pratyuvāca vijayo bharatarṣabha
     satyena te śape rājan prasādena tavaiva ca
     bhīmena ca naraśreṣṭha yamābhyāṃ ca mahīpate
 19 yathādya samare karṇaṃ haniṣyāmi hato 'tha vā
     mahītale patiṣyāmi satyenāyudham ālabhe
 20 evam ābhāṣya rājānam abravīn mādhavaṃ vacaḥ
     adya karṇaṃ raṇe kṛṣṇa sūdayiṣye na saṃśayaḥ
     tad anudhyāhi bhadraṃ te vadhaṃ tasya durātmanaḥ
 21 evam ukto 'bravīt pārthaṃ keśavo rājasattama
     śakto 'smi bharataśreṣṭha yatnaṃ kartuṃ yathābalam
 22 evaṃ cāpi hi me kāmo nityam eva mahāratha
     kathaṃ bhavān raṇe karṇaṃ nihanyād iti me matiḥ
 23 bhūyaś covāca matimān mādhavo dharmanandanam
     yudhiṣṭhiremaṃ bībhatsuṃ tvaṃ sāntvayitum arhasi
     anujñātuṃ ca karṇasya vadhāyādya durātmanaḥ
 24 śrutvā hy ayam ahaṃ caiva tvāṃ karṇa śarapīḍitam
     pravṛttiṃ jñātum āyātāv iha pāṇḍavanandana
 25 diṣṭyāsi rājan nirujo diṣṭyā na grahaṇaṃ gataḥ
     parisāntvaya bībhatsuṃ jayam āśādhi cānagha
 26 [y]
     ehy ehi pārtha bībhatso māṃ pariṣvaja pāṇḍava
     vaktavyam ukto 'smy ahitaṃ tvayā kṣāntaṃ ca tan mayā
 27 ahaṃ tvām anujānāmi jahi karṇaṃ dhanaṃjaya
     manyuṃ ca mā kṛthāḥ pārtha yan mayokto 'si dāruṇam
 28 [s]
     tato dhanaṃjayo rājañ śirasā praṇatas tadā
     pādau jagrāha pāṇibhyāṃ bhrātur jyeṣṭhasya māriṣa
 29 samutthāpya tato rājā pariṣvajya ca pīḍitam
     mūrdhny upāghrāya caivainam idaṃ punar uvāca ha
 30 dhanaṃjaya mahābāho mānito 'smi dṛḍhaṃ tvayā
     māhātmyaṃ vijayaṃ caiva bhūyaḥ prāpnuhi śāśvatam
 31 [arj]
     adya taṃ pāpakarmāṇaṃ sānubandhaṃ raṇe śaraiḥ
     nayāmy antaṃ samāsādya rādheyaṃ balagarvitam
 32 yena tvaṃ pīḍito bāṇair dṛḍham āyamya kārmukam
     tasyādya karmaṇaḥ karṇaḥ phalaṃ prāpsyati dāruṇam
 33 adya tvām aham eṣyāmi karṇaṃ hatvā mahīpate
     sabhājayitum ākrandād iti satyaṃ bravīmi te
 34 nāhatvā vinivarte 'haṃ karṇam adya raṇājirāt
     iti satyena te pādau spṛśāmi jagatīpate
 35 [s]
     prasādya dharmarājānaṃ prahṛṣṭenāntarātmanā
     pārthaḥ provāca govindaṃ sūtaputra vadhodyataḥ
 36 kalpyatāṃ ca ratho bhūyo yujyantāṃ ca hayottamāḥ
     āyudhāni ca sarvāṇi sajjyantāṃ vai mahārathe
 37 upāvṛttāś ca turagāḥ śikṣitāś cāśvasādinaḥ
     rathopakaraṇaiḥ sarvair upāyāntu tvarānvitāḥ
 38 evam ukte mahārāja phalgunena mahātmanā
     uvāca dārukaṃ kṛṣṇaḥ kuru sarvaṃ yathābravīt
     arjuno bharataśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām
 39 ājñaptas tv atha kṛṣṇena dāruko rājasattama
     yojayām āsa sa rathaṃ vaiyāghraṃ śatrutāpanam
 40 yuktaṃ tu ratham āsthāya dārukeṇa mahātmanā
     āpṛcchya dharmarājānaṃ brāhmaṇān svasti vācya ca
     samaṅgala svastyayanam āruroha rathottamam
 41 tasya rājā mahāprājño dharmarājo yudhiṣṭhiraḥ
     āśiṣo 'yuṅkta paramā yuktāḥ karṇavadhaṃ prati
 42 taṃ prayāntaṃ maheṣvāsaṃ dṛṣṭvā bhūtāni bhārata
     nihataṃ menire karṇaṃ pāṇḍavena mahātmanā
 43 babhūvur vimalāḥ sarvā diśo rājan samantataḥ
     cāṣāś ca śatapatrāś ca krauñcāś caiva janeśvara
     pradakṣiṇam akurvanta tadā vai pāṇḍunandanam
 44 bahavaḥ pakṣiṇo rājan puṃnāmānaḥ śubhāḥ śivāḥ
     tvarayanto 'rjunaṃ yuddhe hṛṣṭarūpā vavāśire
 45 kaṅkā gṛdhrā vaḍāś caiva vāyasāś ca viśāṃ pate
     agratas tasya gacchanti bhakṣyahetor bhayānakāḥ
 46 nimittāni ca dhanyāni pārthasya praśaśaṃsire
     vināśam arisainyānāṃ karṇasya ca vadhaṃ tathā
 47 prayātasyātha pārthasya mahān svedo vyajāyata
     cintā ca vipulā jajñe kathaṃ nv etad bhaviṣyati
 48 tato gāṇḍīvadhanvānam abravīn madhusūdanaḥ
     dṛṣṭvā pārthaṃ tadāyastaṃ cintāparigataṃ tadā
 49 gāṇḍīvadhanvan saṃgrāme ye tvayā dhanuṣā jitāḥ
     na teṣāṃ mānuṣo jetā tvadanya iha vidyate
 50 dṛṣṭā hi bahavaḥ śūrāḥ śakratulyaparākramāḥ
     tvāṃ prāpya samare vīraṃ ye gatāḥ paramāṃ gatim
 51 ko hi droṇaṃ ca bhīṣmaṃ ca bhagadattaṃ ca māriṣa
     vindānuvindāv āvantyau kāmbojaṃ ca sudakṣiṇam
 52 śrutāyuṣaṃ mahāvīryam acyutāyuṣam eva ca
     pratyudgamya bhavet kṣemī yo na syāt tvam iva kṣamī
 53 tava hy astrāṇi divyāni lāghavaṃ balam eva ca
     vedhaḥ pātaś ca lakṣaś ca yogaś caiva tavārjuna
     asaṃmohaś ca yuddheṣu vijñānasya ca saṃnatiḥ
 54 bhavān devāsurān sarvān hanyāt sahacarācarān
     pṛthivyāṃ hi raṇe pārtha na yoddhā tvatsamaḥ pumān
 55 dhanur grahā hi ye ke cit kṣatriyā yuddhadurmadāḥ
     ā devāt tvatsamaṃ teṣāṃ na paśyāmi śṛṇomi vā
 56 brāhmaṇā ca prajāḥ sṛṣṭā gāṇḍīvaṃ ca mahādbhutam
     yena tvaṃ yudhyase pārtha tasmān nāsti tvayā samaḥ
 57 avaśyaṃ tu mayā vācyaṃ yat pathyaṃ tava pāṇḍava
     māvamaṃsthā mahābāho karṇam āhavaśobhinam
 58 karṇo hi balavān dhṛṣṭaḥ kṛtāstraś ca mahārathaḥ
     kṛtī ca citrayodhī ca deśe kāle ca kovidaḥ
 59 tejasā vahni sadṛśo vāyuvegasamo jave
     antakapratimaḥ krodhe siṃhasaṃhanano balī
 60 ayo ratnir mahābāhur vyūḍhoraskaḥ sudurjayaḥ
     atimānī ca śūraś ca pravīraḥ priyadarśanaḥ
 61 sarvair yodhaguṇair yukto mitrāṇām abhayaṃkaraḥ
     satataṃ pāṇḍava dveṣī dhārtarāṣṭra hite rataḥ
 62 sarvair avadhyo rādheyo devair api savāsavaiḥ
     ṛte tvām iti me buddhis tvam adya jahi sūtajam
 63 devair api hi saṃyattair bibhradbhir māṃsaśoṇitam
     aśakyaḥ samare jetuṃ sarvair api yuyutsubhiḥ
 64 durātmānaṃ pāpamatiṃ nṛśaṃsaṃ; duṣṭaprajñaṃ pāṇḍaveyeṣu nityam
     hīnasvārthaṃ pāṇḍaveyair virodhe; hatvā karṇaṃ dhiṣṭhitārtho bhavādya
 65 vīraṃ manyata ātmānaṃ yena pāpaḥ suyodhanaḥ
     tam adya mūlaṃ pāpānāṃ jaya sautiṃ dhanaṃjaya


Next: Chapter 51