Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 47

  1 [स]
      तद धर्मशीलस्य वचॊ निशम्य; राज्ञः करुद्धस्याधिरथौ महात्मा
      उवाच दुर्धर्षम अदीनसत्त्वं; युधिष्ठिरं जिष्णुर अनन्तवीर्यः
  2 संशप्तकैर युध्यमानस्य मे ऽदय; सेनाग्रयायी कुरुसैन्यस्य राजन
      आशीविषाभान खगमान परमुञ्चन; दरौणिः पुरस्तात सहसा वयतिष्ठत
  3 दृष्ट्वा रथं मेघनिभं ममेमम; अम्बष्ठ सेना मरणे वयतिष्ठत
      तेषाम अहं पञ्च शतानि हत्वा; ततॊ दरौणिम अगमं पार्थिवाग्र्य
  4 ततॊ ऽपरान बाणसंघान अनेकान; आकर्णपूर्णायत विप्रमुक्तान
      ससर्ज शिक्षास्त्र बलप्रयत्नैर; तथा यथा परावृषि काममेघः
  5 नैवाददानं न च संदधानं; जानीमहे कतरेणास्यति इति
      वामेन वा यदि वा दक्षिणेन; स दरॊणपुत्रः समरे पर्यवर्तत
  6 अविध्यन मां पञ्चभिर दरॊणपुत्रः; शितैः शरैः पञ्चभिर वासुदेवम
      अहं तु तं तरिंशता वज्रकल्पैः; समार्दयं निमिषस्यान्तरेण
  7 स विक्षरन रुधिरं सर्वगात्रै; रथानीकं सूत सूनॊर विवेश
      मयाभिभूतः सैनिकानां परबर्हान; असाव अपश्यन रुधिरेण परदिग्धान
  8 ततॊ ऽभिभूतं युधि वीक्ष्य सैन्यं; विध्वस्तयॊधं दरुतवाजिनागम
      पञ्चाशता रथमुखैः समेतः; कर्णस तवरन माम उपायात परमाथी
  9 तान सूदयित्वाहम अपास्य कर्णं; दरष्टुं भवन्तं तवरयाभियातः
      सर्वे पाञ्चाला हय उद्विजन्ते सम कर्णाद; गन्धाद गावः केसरिणॊ यथैव
  10 महाझषस्येव मुखं परपन्नाः; परभद्रकाः कर्णम अभि दरवन्ति
     मृत्यॊर आस्यं वयात्तम इवान्वपद्यन; परभद्रकाः कर्णम आसाद्य राजन
 11 आयाहि पश्याद्य युयुत्समानं; मां सूतपुत्रं च वृतौ जयाय
     षट साहस्रा भारत राजपुत्राः; सवर्गाय लॊकाय रथा निमग्नाः
 12 समेत्याहं सूतपुत्रेण संख्ये; वृत्रेण वज्रीव नरेन्द्रमुख्य
     यॊत्स्ये भृशं भारत सूतपुत्रम; अस्मिन संग्रामे यदि वै दृश्यते ऽदय
 13 कर्णं न चेद अद्य निहन्मि राजन; सबान्धवं युध्यमानं परसह्य
     परतिश्रुत्याकुर्वतां वै गतिर या; कष्टां गच्छेयं ताम अहं राजसिंह
 14 आमन्त्रये तवां बरूहि जयं रणे मे; पुरा भीमं धार्तराष्ट्रा गरसन्ते
     सौतिं हनिष्यामि नरेन्द्र सिंह; सैन्यं तथा शत्रुगणांश च सर्वान
  1 [s]
      tad dharmaśīlasya vaco niśamya; rājñaḥ kruddhasyādhirathau mahātmā
      uvāca durdharṣam adīnasattvaṃ; yudhiṣṭhiraṃ jiṣṇur anantavīryaḥ
  2 saṃśaptakair yudhyamānasya me 'dya; senāgrayāyī kurusainyasya rājan
      āśīviṣābhān khagamān pramuñcan; drauṇiḥ purastāt sahasā vyatiṣṭhat
  3 dṛṣṭvā rathaṃ meghanibhaṃ mamemam; ambaṣṭha senā maraṇe vyatiṣṭhat
      teṣām ahaṃ pañca śatāni hatvā; tato drauṇim agamaṃ pārthivāgrya
  4 tato 'parān bāṇasaṃghān anekān; ākarṇapūrṇāyata vipramuktān
      sasarja śikṣāstra balaprayatnair; tathā yathā prāvṛṣi kāmameghaḥ
  5 naivādadānaṃ na ca saṃdadhānaṃ; jānīmahe katareṇāsyati iti
      vāmena vā yadi vā dakṣiṇena; sa droṇaputraḥ samare paryavartat
  6 avidhyan māṃ pañcabhir droṇaputraḥ; śitaiḥ śaraiḥ pañcabhir vāsudevam
      ahaṃ tu taṃ triṃśatā vajrakalpaiḥ; samārdayaṃ nimiṣasyāntareṇa
  7 sa vikṣaran rudhiraṃ sarvagātrai; rathānīkaṃ sūta sūnor viveśa
      mayābhibhūtaḥ sainikānāṃ prabarhān; asāv apaśyan rudhireṇa pradigdhān
  8 tato 'bhibhūtaṃ yudhi vīkṣya sainyaṃ; vidhvastayodhaṃ drutavājināgam
      pañcāśatā rathamukhaiḥ sametaḥ; karṇas tvaran mām upāyāt pramāthī
  9 tān sūdayitvāham apāsya karṇaṃ; draṣṭuṃ bhavantaṃ tvarayābhiyātaḥ
      sarve pāñcālā hy udvijante sma karṇād; gandhād gāvaḥ kesariṇo yathaiva
  10 mahājhaṣasyeva mukhaṃ prapannāḥ; prabhadrakāḥ karṇam abhi dravanti
     mṛtyor āsyaṃ vyāttam ivānvapadyan; prabhadrakāḥ karṇam āsādya rājan
 11 āyāhi paśyādya yuyutsamānaṃ; māṃ sūtaputraṃ ca vṛtau jayāya
     ṣaṭ sāhasrā bhārata rājaputrāḥ; svargāya lokāya rathā nimagnāḥ
 12 sametyāhaṃ sūtaputreṇa saṃkhye; vṛtreṇa vajrīva narendramukhya
     yotsye bhṛśaṃ bhārata sūtaputram; asmin saṃgrāme yadi vai dṛśyate 'dya
 13 karṇaṃ na ced adya nihanmi rājan; sabāndhavaṃ yudhyamānaṃ prasahya
     pratiśrutyākurvatāṃ vai gatir yā; kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha
 14 āmantraye tvāṃ brūhi jayaṃ raṇe me; purā bhīmaṃ dhārtarāṣṭrā grasante
     sautiṃ haniṣyāmi narendra siṃha; sainyaṃ tathā śatrugaṇāṃś ca sarvān


Next: Chapter 48