Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 43

  1 [स]
      एतस्मिन्न अन्तरे कृष्णः पार्थं वचनम अब्रवीत
      दर्शयन्न इव कौन्तेयं धर्मराजं युधिष्ठिरम
  2 एष पाण्डव ते भराता धार्तराष्ट्रैर महाबलैः
      जिघांसुभिर महेष्वासैर दरुतं पार्थानुसर्यते
  3 तथानुयान्ति संरब्धाः पाञ्चाला युद्धदुर्मदाः
      युधिष्ठिरं महात्मानं परीप्सन्तॊ महाजवाः
  4 एष दुर्यॊधनः पार्थरथानीकेन दंशितः
      राजा सर्वस्य लॊकस्य राजानम अनुधावति
  5 जिघांसुः पुरुषव्याघ्रं भरातृभिः सहितॊ बली
      आशीविषा समस्पर्शैः सर्वयुद्धविशारदैः
  6 एते जिघृक्षवॊ यान्ति दविपाश्वरथपत्तयः
      युधिष्ठिरं धार्तराष्ट्रा रत्नॊत्तमम इवार्थिनः
  7 पश्य सात्वत भीमाभ्यां निरुद्धाधिष्ठितः परभुः
      जिहीर्षवॊ ऽमृतं दैत्याः शक्राग्निभ्याम इवावशाः
  8 एते बहुत्वात तवरिताः पुनर गच्छन्ति पाण्डवम
      समुद्रम इव वार्यॊघाः परावृट्काले महारथः
  9 नदन्तः सिंहनादांश च धमन्तश चापि वारिजान
      बलवन्तॊ महेष्वासा विधुन्वन्तॊ धनूंषि च
  10 मृत्यॊर मुखगतं मन्ये कुन्तीपुत्रं युधिष्ट्ष्हिरम
     हुतम अग्नौ च भद्रं ते दुर्यॊधन वशंगतम
 11 यथा युक्तम अनीकं हि धार्तराष्ट्रस्य पाण्डव
     नास्य शक्रॊ ऽपि मुच्येत संप्राप्तॊ बाणगॊच्चरम
 12 दुर्यॊधनस्य शूरस्य दरौणेः शारद्वतस्य च
     कर्णस्य चेषु वेगॊ वै पर्वतान अपि दारयेत
 13 दुर्यॊधनस्य शूरस्य शरौघाञ शीघ्रम अस्यतः
     संक्रुद्धस्यान्तकस्येव कॊ वेगं संसहेद रणे
 14 कर्णेन च कृतॊ राजा विमुखः शत्रुतापनः
     बलवाँल लघु तस्तश च कृती युद्धविशारदः
 15 राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे
     सहितॊ धृतराष्ट्रस्य पुत्रैः शूरॊ महात्मभिः
 16 तस्यैवं युध्यमानस्य संग्रामे संयतात्मनः
     अन्यैर अपि च पार्थस्य हृतं वर्म महारथैः
 17 उपवासकृशॊ राजा भृशं भरतसत्तम
     बराह्मे बले सथितॊ हय एष न कषत्रे ऽतिबले विभॊ
 18 न जीवति महाराजॊ मन्ये पार्थ युधिष्ठिरः
     यद भीमसेनः सहते सिंहनादम अमर्षणः
 19 नर्दतां धार्तराष्ट्राणां पुनः पुनर अरिंदम
     धमतां च महाशङ्खान संग्रामे जितकर्शिनाम
 20 युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ
     संचॊदयत्य असौ कर्णॊ धार्तराष्ट्रान महाबलान
 21 सथूणाकर्णेन्दु जालेन पार्थ पाशुपतेन च
     परच्छादयन्तॊ राजानम अनुयान्ति महारथाः
     आतुरॊ मे मतॊ राजा संनिषेव्यश च भारत
 22 यथैनम अनुवर्तन्ते पाञ्चालाः सह पाण्डवैः
     तवरमाणास तवरा काले सर्वशस्त्रभृतां वराः
     मज्जन्तम इव पाताले बलिनॊ ऽपय उज्जिहीर्षवः
 23 न केतुर दृश्यते राज्ञः कर्णेन निहतः शरैः
     पश्यतॊर यमयॊः पार्थ सात्यकेश च शिखण्डिनः
 24 धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभॊ
     पाञ्चालानां च सर्वेषां चेदीनां चैव भारत
 25 एष कर्णॊ रणे पार्थ पाण्डवानाम अनीकिनीम
     शरैर विध्वंसयति वै नलिनीम इव कुञ्जरः
 26 एते दरवन्ति रथिनस तवदीयाः पाण्डुनन्दन
     पश्य पश्य यथा पार्थ गच्छन्त्य एते महारथाः
 27 एते भारत मातङ्गाः कर्णेनाभिहता रणे
     आर्तनादान विकुर्वाणा विद्रवन्ति दिशॊ दश
 28 रथानां दरवतां वृन्दं पश्य पार्थ समन्ततः
     दराव्यमाणं रणे चैव कर्णेनामित्र कर्शिना
 29 हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह
     रथस्थं सूतपुत्रस्य केतुं केतुमतां वर
 30 असौ धावति राधेयॊ भीमसेनरथं परति
     किरञ शरशतानीव विनिघ्नंस तव वाहिनीम
 31 एतान पश्य च पाञ्चालान दराव्यमाणान महात्मना
     शक्रेणेव यथा दैत्यान हन्यमानान महाहवे
 32 एष कर्णॊ रणे जित्वा पाञ्चालान पाण्डुसृञ्जयान
     दिशॊ विप्रेक्षते सर्वास तवदर्थम इति मे मतिः
 33 पश्य पार्थधनुःश्रेष्ठं विकर्षन साधु शॊभते
     शत्रूञ जित्वा यथा शक्रॊ देवसंघैः समावृतः
 34 एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम
     तरासयन्तॊ रणे पार्थान सृञ्जयांश च सहस्रशः
 35 एष सर्वात्मना पाण्डूंस तरासयित्वा महारणे
     अभिभाषति राधेयः सर्वसैन्यानि मानद
 36 अभिद्रवत गच्छध्वं दरुतं दरवत कौरवाः
     यथा जीवन न वः कश चिन मुच्यते युधि सृञ्जयः
 37 तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः
     एवम उक्त्वा ययाव एष पृष्ठतॊ विकिरञ शरैः
 38 पश्य कर्णं रणे पार्थ शवेतच्छवि विराजितम
     उदयं पर्वतं यद्वच छॊभयन वै दिवाकरः
 39 पूर्णचन्द्र निकाशेन मूर्ध्नि छत्रेण भारत
     धरियमाणेन समरे तथा शतशलाकिना
 40 एष तवां परेक्षते कर्णः सकताक्षॊ विशां पते
     उत्तमं यत्नम आस्थाय धरुवाम एष्यति संयुगे
 41 पश्य हय एनं महाबाहॊ विधुन्वानं महद धनुः
     शरांश चाशीविषाकारान विसृजन्तं महाबलम
 42 असौ निवृत्तॊ राधेयॊ दृश्यते वानरध्वज
     वधाय चात्मनॊ ऽभयेति दीपस्य शलभॊ यथा
 43 कर्णम एकाकिनं दृष्ट्वा रथानीकेन भारत
     रिरक्षिषुः सुसंयत्तॊ धार्तराष्ट्रॊ ऽभिवर्तते
 44 सार्वैः सहैभिर दुष्टात्मा वध्य एष परयत्नतः
     तवया यशश च राज्यं च सुखं चॊत्तमम इच्छता
 45 आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ
     कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे
 46 परतिपद्यस्व राधेयं पराप्तकालम अनन्तरम
     आर्यां युद्धे मतिं कृत्वा परत्येहि रथयूथपम
 47 पञ्च हय एतानि मिख्यानां रथानां रथसत्तम
     शतान्य आयान्ति वेगेन बलिनां भीम तेजसाम
 48 पञ्च नागसहस्राणि दविगुणा वाजिनस तथा
     अभिसंहत्य कौन्तेय पदातिप्रयुतानि च
     अन्यॊन्यरक्षितं वीर बलं तवाम अभिवर्तते
 49 सूतपुत्रे महेष्वासे दर्शयात्मानम आत्मना
     उत्तमं यत्नम आस्थाय परत्येहि भरतर्षभ
 50 असौ कर्णः सुसंरब्धः पाञ्चालान अभिधावति
     केतुम अस्य हि पश्यामि धृष्टद्युम्न रथं परति
     समुच्छेत्स्यति पाञ्चालान इति मन्ये परंतप
 51 आचक्षे ते परियं पार्थ तद एवं भरतर्षभ
     राजा जीवति कौरव्यॊ धर्मपुत्रॊ युधिष्ठिरः
 52 असौ भिमॊ महाबाहुह्ल संनिवृत्तश चमूमुखे
     वृतः सृञ्जय सैन्येन सात्यकेन च भातत
 53 वध्यन्त एते समरे कौरवा निशितैः शरैः
     भीमसेनेन कौन्तेय पाञ्चालैश च महात्मभिः
 54 सेना हि धार्तराष्ट्रस्य विमुखा चाभवद रणात
     विप्रधावति वेगेन भीमस्य निहता शरैः
 55 विपन्नसस्येव मही रुधिरेण समुक्षिता
     भारती भरतश्रेष्ठ सेना कृपण दर्शना
 56 निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम
     आशीविषम इव करुद्धं तस्माद दरवति वाहिनी
 57 पीतरक्तासित सितास तारा चन्द्रार्क मण्डिताः
     पताकाविप्रकीर्यन्ते छत्राण्य एतानि चार्जुन
 58 सौवर्णा राजताश चैव तैजसाश च पृथग्विधाः
     केतवॊ विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते
 59 रथेभ्यः परपतन्त्य एते रथिनॊ विगतासवः
     नानावर्णैर हता बाणैः पाञ्चालैर अपलायिभिः
 60 निर्मनुष्यान गजान अश्वान रथांश चैव धनंजय
     समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस तरस्विनः
 61 मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात
     बलं परेषां दुर्धर्षं तयक्त्वा पराणान अरिंदम
 62 एते नदन्ति पाञ्चाला धमन्त्य अपि च वारिजान
     अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान
 63 पश्य सवर्गस्य माहात्म्यं पाञ्चाला हि परंतप
     धार्तराष्ट्रान विनिघ्नन्ति करुद्धाः सिंहा इव दविपान
 64 सर्वतश चाभिपन्नैषा धार्तराष्ट्री महाचमूः
     पाञ्चालैर मानसाद एत्य हंसैर गङ्गेव वेगितैः
 65 सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणे
     कृप कर्णादयॊ वीरा ऋषभाणाम इवर्षभाः
 66 सुनिमग्नांश च भीमास्त्रैर धार्तराष्ट्रान महारथान
     धृष्टद्युम्नमुखा वीरा घनन्ति शत्रून सहस्रशः
     विषण्णभूयिष्ठ रथा धार्तराष्ट्री महाचमूः
 67 पश्य भीमेन नाराचैश छिन्ना नागाःपतन्त्य अमी
     वज्रिवज्राहतानीव शिखराणि महीभृताम
 68 भीमसेनस्य निर्विद्धा बाणैः संनतपर्वभिः
     सवान्य अनीकानि मृद्नन्तॊ दरवत्य एते महागजाः
 69 नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम
     नदतॊ ऽरजुन संग्रामे वीरस्य जितकाशिनः
 70 एष नैषादिर अब्भ्येति दविपमुख्येन पाण्डवम
     जिघांसुस तॊमरैः करुद्धॊ दण्डा पाणिर इवान्तकः
 71 सतॊमराव अस्य भुजौ छिन्नौ भीमेन गर्जतः
     तीक्ष्णैर अग्निशिखा परख्यैर नाराचैर दशभिर हतः
 72 हत्वैनं पुनर आयाति नागान अन्यान परहारिणः
     पश्य नीलाम्बुदनिभान महामात्रैर अधिष्ठितान
     शक्तितॊमरसंकाशैर विनिघ्नन्तं वृकॊदरम
 73 सप्त सप्त च नागंस तान वैजयन्तीश च सध्वजाः
     निहत्य निशितैर बाणैश छिन्नाः पार्थाग्रजेन ते
     दशभिर दशभिश चैकॊ नाराचैर निहतॊ गजः
 74 न चासौ धार्तराष्ट्राणां शरूयते निनदस तथा
     पुरंदरसमे करुद्धे निवृत्ते भरतर्षभे
 75 अक्षौहिण्यस तथा तिस्रॊ धार्तराष्ट्रस्य संहताः
     करुद्धेन नरसिंहेन भीमसेनेन वारिताः
 76 [स]
     भीमसेनेन तत कर्मकृतं दृष्ट्वा सुदुष्करम
     अर्जुनॊ वयधमच छिष्टान अहितान निशितैः शरैः
 77 ते वध्यमानाः समरे संशप्तक गणाः परभॊ
     शक्रस्यातिथितां गत्वा विशॊका हय अभवन मुदा
 78 पार्थश च पुरुषव्याघ्रः शरैः संनतपर्वभिः
     जघान धार्तराष्ट्रस्य चतुर्विध बलां चमूम
  1 [s]
      etasminn antare kṛṣṇaḥ pārthaṃ vacanam abravīt
      darśayann iva kaunteyaṃ dharmarājaṃ yudhiṣṭhiram
  2 eṣa pāṇḍava te bhrātā dhārtarāṣṭrair mahābalaiḥ
      jighāṃsubhir maheṣvāsair drutaṃ pārthānusaryate
  3 tathānuyānti saṃrabdhāḥ pāñcālā yuddhadurmadāḥ
      yudhiṣṭhiraṃ mahātmānaṃ parīpsanto mahājavāḥ
  4 eṣa duryodhanaḥ pārtharathānīkena daṃśitaḥ
      rājā sarvasya lokasya rājānam anudhāvati
  5 jighāṃsuḥ puruṣavyāghraṃ bhrātṛbhiḥ sahito balī
      āśīviṣā samasparśaiḥ sarvayuddhaviśāradaiḥ
  6 ete jighṛkṣavo yānti dvipāśvarathapattayaḥ
      yudhiṣṭhiraṃ dhārtarāṣṭrā ratnottamam ivārthinaḥ
  7 paśya sātvata bhīmābhyāṃ niruddhādhiṣṭhitaḥ prabhuḥ
      jihīrṣavo 'mṛtaṃ daityāḥ śakrāgnibhyām ivāvaśāḥ
  8 ete bahutvāt tvaritāḥ punar gacchanti pāṇḍavam
      samudram iva vāryoghāḥ prāvṛṭkāle mahārathaḥ
  9 nadantaḥ siṃhanādāṃś ca dhamantaś cāpi vārijān
      balavanto maheṣvāsā vidhunvanto dhanūṃṣi ca
  10 mṛtyor mukhagataṃ manye kuntīputraṃ yudhiṣṭṣhiram
     hutam agnau ca bhadraṃ te duryodhana vaśaṃgatam
 11 yathā yuktam anīkaṃ hi dhārtarāṣṭrasya pāṇḍava
     nāsya śakro 'pi mucyeta saṃprāpto bāṇagoccaram
 12 duryodhanasya śūrasya drauṇeḥ śāradvatasya ca
     karṇasya ceṣu vego vai parvatān api dārayet
 13 duryodhanasya śūrasya śaraughāñ śīghram asyataḥ
     saṃkruddhasyāntakasyeva ko vegaṃ saṃsahed raṇe
 14 karṇena ca kṛto rājā vimukhaḥ śatrutāpanaḥ
     balavāṁl laghu tastaś ca kṛtī yuddhaviśāradaḥ
 15 rādheyaḥ pāṇḍavaśreṣṭhaṃ śaktaḥ pīḍayituṃ raṇe
     sahito dhṛtarāṣṭrasya putraiḥ śūro mahātmabhiḥ
 16 tasyaivaṃ yudhyamānasya saṃgrāme saṃyatātmanaḥ
     anyair api ca pārthasya hṛtaṃ varma mahārathaiḥ
 17 upavāsakṛśo rājā bhṛśaṃ bharatasattama
     brāhme bale sthito hy eṣa na kṣatre 'tibale vibho
 18 na jīvati mahārājo manye pārtha yudhiṣṭhiraḥ
     yad bhīmasenaḥ sahate siṃhanādam amarṣaṇaḥ
 19 nardatāṃ dhārtarāṣṭrāṇāṃ punaḥ punar ariṃdama
     dhamatāṃ ca mahāśaṅkhān saṃgrāme jitakarśinām
 20 yudhiṣṭhiraṃ pāṇḍaveyaṃ hateti bharatarṣabha
     saṃcodayaty asau karṇo dhārtarāṣṭrān mahābalān
 21 sthūṇākarṇendu jālena pārtha pāśupatena ca
     pracchādayanto rājānam anuyānti mahārathāḥ
     āturo me mato rājā saṃniṣevyaś ca bhārata
 22 yathainam anuvartante pāñcālāḥ saha pāṇḍavaiḥ
     tvaramāṇās tvarā kāle sarvaśastrabhṛtāṃ varāḥ
     majjantam iva pātāle balino 'py ujjihīrṣavaḥ
 23 na ketur dṛśyate rājñaḥ karṇena nihataḥ śaraiḥ
     paśyator yamayoḥ pārtha sātyakeś ca śikhaṇḍinaḥ
 24 dhṛṣṭadyumnasya bhīmasya śatānīkasya vā vibho
     pāñcālānāṃ ca sarveṣāṃ cedīnāṃ caiva bhārata
 25 eṣa karṇo raṇe pārtha pāṇḍavānām anīkinīm
     śarair vidhvaṃsayati vai nalinīm iva kuñjaraḥ
 26 ete dravanti rathinas tvadīyāḥ pāṇḍunandana
     paśya paśya yathā pārtha gacchanty ete mahārathāḥ
 27 ete bhārata mātaṅgāḥ karṇenābhihatā raṇe
     ārtanādān vikurvāṇā vidravanti diśo daśa
 28 rathānāṃ dravatāṃ vṛndaṃ paśya pārtha samantataḥ
     drāvyamāṇaṃ raṇe caiva karṇenāmitra karśinā
 29 hastikakṣyāṃ raṇe paśya carantīṃ tatra tatra ha
     rathasthaṃ sūtaputrasya ketuṃ ketumatāṃ vara
 30 asau dhāvati rādheyo bhīmasenarathaṃ prati
     kirañ śaraśatānīva vinighnaṃs tava vāhinīm
 31 etān paśya ca pāñcālān drāvyamāṇān mahātmanā
     śakreṇeva yathā daityān hanyamānān mahāhave
 32 eṣa karṇo raṇe jitvā pāñcālān pāṇḍusṛñjayān
     diśo viprekṣate sarvās tvadartham iti me matiḥ
 33 paśya pārthadhanuḥśreṣṭhaṃ vikarṣan sādhu śobhate
     śatrūñ jitvā yathā śakro devasaṃghaiḥ samāvṛtaḥ
 34 ete nadanti kauravyā dṛṣṭvā karṇasya vikramam
     trāsayanto raṇe pārthān sṛñjayāṃś ca sahasraśaḥ
 35 eṣa sarvātmanā pāṇḍūṃs trāsayitvā mahāraṇe
     abhibhāṣati rādheyaḥ sarvasainyāni mānada
 36 abhidravata gacchadhvaṃ drutaṃ dravata kauravāḥ
     yathā jīvan na vaḥ kaś cin mucyate yudhi sṛñjayaḥ
 37 tathā kuruta saṃyattā vayaṃ yāsyāma pṛṣṭhataḥ
     evam uktvā yayāv eṣa pṛṣṭhato vikirañ śaraiḥ
 38 paśya karṇaṃ raṇe pārtha śvetacchavi virājitam
     udayaṃ parvataṃ yadvac chobhayan vai divākaraḥ
 39 pūrṇacandra nikāśena mūrdhni chatreṇa bhārata
     dhriyamāṇena samare tathā śataśalākinā
 40 eṣa tvāṃ prekṣate karṇaḥ sakatākṣo viśāṃ pate
     uttamaṃ yatnam āsthāya dhruvām eṣyati saṃyuge
 41 paśya hy enaṃ mahābāho vidhunvānaṃ mahad dhanuḥ
     śarāṃś cāśīviṣākārān visṛjantaṃ mahābalam
 42 asau nivṛtto rādheyo dṛśyate vānaradhvaja
     vadhāya cātmano 'bhyeti dīpasya śalabho yathā
 43 karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata
     rirakṣiṣuḥ susaṃyatto dhārtarāṣṭro 'bhivartate
 44 sārvaiḥ sahaibhir duṣṭātmā vadhya eṣa prayatnataḥ
     tvayā yaśaś ca rājyaṃ ca sukhaṃ cottamam icchatā
 45 ātmānaṃ ca kṛtātmānaṃ samīkṣya bharatarṣabha
     kṛtāgasaṃ ca rādheyaṃ dharmātmani yudhiṣṭhire
 46 pratipadyasva rādheyaṃ prāptakālam anantaram
     āryāṃ yuddhe matiṃ kṛtvā pratyehi rathayūthapam
 47 pañca hy etāni mikhyānāṃ rathānāṃ rathasattama
     śatāny āyānti vegena balināṃ bhīma tejasām
 48 pañca nāgasahasrāṇi dviguṇā vājinas tathā
     abhisaṃhatya kaunteya padātiprayutāni ca
     anyonyarakṣitaṃ vīra balaṃ tvām abhivartate
 49 sūtaputre maheṣvāse darśayātmānam ātmanā
     uttamaṃ yatnam āsthāya pratyehi bharatarṣabha
 50 asau karṇaḥ susaṃrabdhaḥ pāñcālān abhidhāvati
     ketum asya hi paśyāmi dhṛṣṭadyumna rathaṃ prati
     samucchetsyati pāñcālān iti manye paraṃtapa
 51 ācakṣe te priyaṃ pārtha tad evaṃ bharatarṣabha
     rājā jīvati kauravyo dharmaputro yudhiṣṭhiraḥ
 52 asau bhimo mahābāhuhl saṃnivṛttaś camūmukhe
     vṛtaḥ sṛñjaya sainyena sātyakena ca bhātata
 53 vadhyanta ete samare kauravā niśitaiḥ śaraiḥ
     bhīmasenena kaunteya pāñcālaiś ca mahātmabhiḥ
 54 senā hi dhārtarāṣṭrasya vimukhā cābhavad raṇāt
     vipradhāvati vegena bhīmasya nihatā śaraiḥ
 55 vipannasasyeva mahī rudhireṇa samukṣitā
     bhāratī bharataśreṣṭha senā kṛpaṇa darśanā
 56 nivṛttaṃ paśya kaunteya bhīmasenaṃ yudhāṃ patim
     āśīviṣam iva kruddhaṃ tasmād dravati vāhinī
 57 pītaraktāsita sitās tārā candrārka maṇḍitāḥ
     patākāviprakīryante chatrāṇy etāni cārjuna
 58 sauvarṇā rājatāś caiva taijasāś ca pṛthagvidhāḥ
     ketavo vinipātyante hastyaśvaṃ viprakīryate
 59 rathebhyaḥ prapatanty ete rathino vigatāsavaḥ
     nānāvarṇair hatā bāṇaiḥ pāñcālair apalāyibhiḥ
 60 nirmanuṣyān gajān aśvān rathāṃś caiva dhanaṃjaya
     samādravanti pāñcālā dhārtarāṣṭrāṃs tarasvinaḥ
 61 mṛdnanti ca naravyāghrā bhīmasenavyapāśrayāt
     balaṃ pareṣāṃ durdharṣaṃ tyaktvā prāṇān ariṃdama
 62 ete nadanti pāñcālā dhamanty api ca vārijān
     abhidravanti ca raṇe nighnantaḥ sāyakaiḥ parān
 63 paśya svargasya māhātmyaṃ pāñcālā hi paraṃtapa
     dhārtarāṣṭrān vinighnanti kruddhāḥ siṃhā iva dvipān
 64 sarvataś cābhipannaiṣā dhārtarāṣṭrī mahācamūḥ
     pāñcālair mānasād etya haṃsair gaṅgeva vegitaiḥ
 65 subhṛśaṃ ca parākrāntāḥ pāñcālānāṃ nivāraṇe
     kṛpa karṇādayo vīrā ṛṣabhāṇām ivarṣabhāḥ
 66 sunimagnāṃś ca bhīmāstrair dhārtarāṣṭrān mahārathān
     dhṛṣṭadyumnamukhā vīrā ghnanti śatrūn sahasraśaḥ
     viṣaṇṇabhūyiṣṭha rathā dhārtarāṣṭrī mahācamūḥ
 67 paśya bhīmena nārācaiś chinnā nāgāḥpatanty amī
     vajrivajrāhatānīva śikharāṇi mahībhṛtām
 68 bhīmasenasya nirviddhā bāṇaiḥ saṃnataparvabhiḥ
     svāny anīkāni mṛdnanto dravaty ete mahāgajāḥ
 69 nābhijānāsi bhīmasya siṃhanādaṃ durutsaham
     nadato 'rjuna saṃgrāme vīrasya jitakāśinaḥ
 70 eṣa naiṣādir abbhyeti dvipamukhyena pāṇḍavam
     jighāṃsus tomaraiḥ kruddho daṇḍā pāṇir ivāntakaḥ
 71 satomarāv asya bhujau chinnau bhīmena garjataḥ
     tīkṣṇair agniśikhā prakhyair nārācair daśabhir hataḥ
 72 hatvainaṃ punar āyāti nāgān anyān prahāriṇaḥ
     paśya nīlāmbudanibhān mahāmātrair adhiṣṭhitān
     śaktitomarasaṃkāśair vinighnantaṃ vṛkodaram
 73 sapta sapta ca nāgaṃs tān vaijayantīś ca sadhvajāḥ
     nihatya niśitair bāṇaiś chinnāḥ pārthāgrajena te
     daśabhir daśabhiś caiko nārācair nihato gajaḥ
 74 na cāsau dhārtarāṣṭrāṇāṃ śrūyate ninadas tathā
     puraṃdarasame kruddhe nivṛtte bharatarṣabhe
 75 akṣauhiṇyas tathā tisro dhārtarāṣṭrasya saṃhatāḥ
     kruddhena narasiṃhena bhīmasenena vāritāḥ
 76 [s]
     bhīmasenena tat karmakṛtaṃ dṛṣṭvā suduṣkaram
     arjuno vyadhamac chiṣṭān ahitān niśitaiḥ śaraiḥ
 77 te vadhyamānāḥ samare saṃśaptaka gaṇāḥ prabho
     śakrasyātithitāṃ gatvā viśokā hy abhavan mudā
 78 pārthaś ca puruṣavyāghraḥ śaraiḥ saṃnataparvabhiḥ
     jaghāna dhārtarāṣṭrasya caturvidha balāṃ camūm


Next: Chapter 44