Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 38

  1 [स]
      कृतवर्मा कृपॊ दरौणिः सूतपुत्रश च मारिष
      उलूकः सौबलश चैव राजा च सह सॊदरैः
  2 सीदमानां चमूं दृष्ट्वा पाण्डुपुत्र भयार्दिताम
      समुज्जिहीर्षुर वेगेन भिन्नां नावम इवार्णवे
  3 ततॊ युद्धम अतीवासीन मुहूर्तम इव भारत
      भीरूणां तरासजननं शूराणां हर्षवर्धनम
  4 कृपेण शरवर्षाणि विप्र मुक्तानि संयुगे
      सृञ्जयाः शातयाम आसुः शलभानां वरजा इव
  5 शिखण्डी तु ततः करुद्धॊ गौतमं तवरितॊ ययौ
      ववर्ष शरवर्षाणि समन्ताद एव बराह्मणे
  6 कृपस तु शरवर्षं तद विनिहत्य महास्त्रवित
      शिखण्डिनं रणे करुद्धॊ विव्याध दशभिः शरैः
  7 ततः शिखण्डी कुपीतः शरैः सप्तभिर आहवे
      कृपं विव्याध सुभृशं कङ्कपत्रैर अजिह्मगैः
  8 ततः कृपः शरैस तीक्ष्णैः सॊ ऽतिविद्धॊ महारथः
      वयश्व सूत रथं चक्रे पार्षतं तु दविजॊत्तमः
  9 हताश्वात तु ततॊ यानाद अवप्लुत्य महारथः
      चर्मखड्गे च संगृह्य सत्वरं बराह्मणं ययौ
  10 तम आपतन्तं सहसा शरैः संनतपर्वभिः
     छादयाम आस समरे तद अद्भुतम इवाभवत
 11 तत्राद्भुतम अपश्याम शिलानां पलवनं यथा
     निश्चेष्टॊ यद रणे राजञ शिखण्डी समतिष्ठत
 12 कृपेण छादितं दृष्ट्वा नृपॊत्तम शिखण्डिनम
     परत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नॊ महारथ
 13 धृष्टद्युम्नं ततॊ यान्तं शारद्वत रथं परति
     परतिजग्राह वेगेन कृतवर्मा महारथः
 14 युधिष्ठिरम अथायान्तं शारद्वत रथं परति
     सपुत्रं सहसेनं च दरॊणपुत्रॊ नयवारयत
 15 नकुलं सहदेवं च तवरमाणौ महारथौ
     परतिजग्राह ते पुत्रः शरवर्षेण वारयन
 16 भीमसेनं करूषांश च केकयान सहसृञ्जयान
     कर्णॊ वैकर्तनॊ युद्धे वारयाम आस भारत
 17 शिखण्डिनस ततॊ बाणान कृपः शारद्वतॊ युधि
     पराहिणॊत तवरया युक्तॊ दिधक्षुर इव मारिष
 18 ताञ शरान परेषितांस तेन समन्ताद धेमभूषणान
     चिच्छेद खड्गम आविध्य भरामयंश च पुनः पुनः
 19 शतचन्द्रं ततश चर्म गौतमः पार्षतस्य ह
     वयधमत सायकैस तूर्णं तत उच्चुक्रुशुर जनाः
 20 स विचर्मा महाराज खड्गपाणिर उपाद्रवत
     कृपस्य वशम आपन्नॊ मृत्यॊर आस्यम इवातुरः
 21 शारद्वत शरैर गरस्तं कलिश्यमानं महाबलम
     चित्रकेतुसुतॊ राजन सुकेतुस तवरितॊ ययौ
 22 विकिरन बराह्मणं युद्धे बहुभिर निशितैः शरैः
     अभ्यापतद अमेयात्मा गौतमस्य रथं परति
 23 दृष्ट्वाविषह्यं तं युद्धे बराह्मणं चरितव्रतम
     अपयातस ततस तूर्णं शिखण्डी राजसत्तम
 24 सुकेतुस तु ततॊ राजन गौतमं नवभिः शरैः
     विद्ध्वा विव्याध सप्तत्या पुनश चैनं तरिभिः शरैः
 25 अथास्य सशरं चापं पुनश चिच्छेद मारिष
     सारथिं च शरेणास्य भृशं मर्मण्य अताडयत
 26 गौतमस तु ततः करुद्धॊ धनुर गृह्य नवं दृढम
     सुकेतुं तरिंशता बाणैः सर्वमर्मस्व अताडयत
 27 स विह्वलितसर्वाङ्गः परचचाल रथॊत्तमे
     भूमिचाले यथा वृक्षश चलत्य आकम्पितॊ भृशम
 28 चलतस तस्य कायात तु शिरॊ जवलितकुण्डलम
     सॊष्णीषं सशिरस्त्राणं कषुरप्रेणान्वपातयत
 29 तच्छिरः परापतद भूमौ शयेनाहृतम इवामिषम
     ततॊ ऽसय कायॊ वसुधां पश्चात पराप तदा चयुतः
 30 तस्मिन हते महाराज तरस्तास तस्य पदानुगाः
     गौतमं समरे तयक्त्वा दुद्रुवुस ते दिशॊ दश
 31 धृष्टद्युम्नं तु समरे संनिवार्य महाबलः
     कृतवर्माब्रवीद धृष्टस तिष्ठ तिष्ठेति पार्षतम
 32 तद अभूत तुमुलं युद्धं वृष्णिपार्षतयॊ रणे
     आमिषार्थे यथा युद्धं शयेनयॊर गृद्धयॊर नृप
 33 धृष्टद्युम्नस तु समरे हार्दिक्यं नवभिः शरैः
     आजघानॊरसि करुद्धः पीडयन हृदिकात्मजम
 34 कृतवर्मा तु समरे पार्षतेन दृढाहतः
     पार्षतं सरथं साश्वं छादयाम आस सायकैः
 35 सरथश छादितॊ राजन धृष्टद्युम्नॊ न दृश्यते
     मेघैर इव परिच्छन्नॊ भास्करॊ जलदागमे
 36 विधूय तं बाणगणं शरैः कनकभूषणैः
     वयरॊचत रणे राजन धृष्टद्युम्नः कृतव्रणः
 37 ततस तु पार्षतः करुद्धः शस्त्रवृष्टिं सुदारुणाम
     कृतवर्माणम आसाद्य वयसृजत पृतना पतिः
 38 ताम आपतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम
     शरैर अनेकसाहस्रैर हार्दिक्यॊ वयधमद युधि
 39 दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम
     कृतवर्माणम अभ्येत्य वारयाम आस पार्षतः
 40 सारथिं चास्य तरसा पराहिणॊद यमसादनम
     भल्लेन शितधारेण स हतः परापतद रथात
 41 धृष्टद्युम्नस तु बलवाञ जित्वा शत्रुं महारथम
     कौरवान समरे तूर्णं वारयाम आस सायकैः
 42 ततस ते तावका यॊधा धृष्टद्युम्नम उपाद्रवन
     सिंहनाद रवं कृत्वा ततॊ युद्धम अवर्तत
  1 [s]
      kṛtavarmā kṛpo drauṇiḥ sūtaputraś ca māriṣa
      ulūkaḥ saubalaś caiva rājā ca saha sodaraiḥ
  2 sīdamānāṃ camūṃ dṛṣṭvā pāṇḍuputra bhayārditām
      samujjihīrṣur vegena bhinnāṃ nāvam ivārṇave
  3 tato yuddham atīvāsīn muhūrtam iva bhārata
      bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam
  4 kṛpeṇa śaravarṣāṇi vipra muktāni saṃyuge
      sṛñjayāḥ śātayām āsuḥ śalabhānāṃ vrajā iva
  5 śikhaṇḍī tu tataḥ kruddho gautamaṃ tvarito yayau
      vavarṣa śaravarṣāṇi samantād eva brāhmaṇe
  6 kṛpas tu śaravarṣaṃ tad vinihatya mahāstravit
      śikhaṇḍinaṃ raṇe kruddho vivyādha daśabhiḥ śaraiḥ
  7 tataḥ śikhaṇḍī kupītaḥ śaraiḥ saptabhir āhave
      kṛpaṃ vivyādha subhṛśaṃ kaṅkapatrair ajihmagaiḥ
  8 tataḥ kṛpaḥ śarais tīkṣṇaiḥ so 'tividdho mahārathaḥ
      vyaśva sūta rathaṃ cakre pārṣataṃ tu dvijottamaḥ
  9 hatāśvāt tu tato yānād avaplutya mahārathaḥ
      carmakhaḍge ca saṃgṛhya satvaraṃ brāhmaṇaṃ yayau
  10 tam āpatantaṃ sahasā śaraiḥ saṃnataparvabhiḥ
     chādayām āsa samare tad adbhutam ivābhavat
 11 tatrādbhutam apaśyāma śilānāṃ plavanaṃ yathā
     niśceṣṭo yad raṇe rājañ śikhaṇḍī samatiṣṭhata
 12 kṛpeṇa chāditaṃ dṛṣṭvā nṛpottama śikhaṇḍinam
     pratyudyayau kṛpaṃ tūrṇaṃ dhṛṣṭadyumno mahāratha
 13 dhṛṣṭadyumnaṃ tato yāntaṃ śāradvata rathaṃ prati
     pratijagrāha vegena kṛtavarmā mahārathaḥ
 14 yudhiṣṭhiram athāyāntaṃ śāradvata rathaṃ prati
     saputraṃ sahasenaṃ ca droṇaputro nyavārayat
 15 nakulaṃ sahadevaṃ ca tvaramāṇau mahārathau
     pratijagrāha te putraḥ śaravarṣeṇa vārayan
 16 bhīmasenaṃ karūṣāṃś ca kekayān sahasṛñjayān
     karṇo vaikartano yuddhe vārayām āsa bhārata
 17 śikhaṇḍinas tato bāṇān kṛpaḥ śāradvato yudhi
     prāhiṇot tvarayā yukto didhakṣur iva māriṣa
 18 tāñ śarān preṣitāṃs tena samantād dhemabhūṣaṇān
     ciccheda khaḍgam āvidhya bhrāmayaṃś ca punaḥ punaḥ
 19 śatacandraṃ tataś carma gautamaḥ pārṣatasya ha
     vyadhamat sāyakais tūrṇaṃ tata uccukruśur janāḥ
 20 sa vicarmā mahārāja khaḍgapāṇir upādravat
     kṛpasya vaśam āpanno mṛtyor āsyam ivāturaḥ
 21 śāradvata śarair grastaṃ kliśyamānaṃ mahābalam
     citraketusuto rājan suketus tvarito yayau
 22 vikiran brāhmaṇaṃ yuddhe bahubhir niśitaiḥ śaraiḥ
     abhyāpatad ameyātmā gautamasya rathaṃ prati
 23 dṛṣṭvāviṣahyaṃ taṃ yuddhe brāhmaṇaṃ caritavratam
     apayātas tatas tūrṇaṃ śikhaṇḍī rājasattama
 24 suketus tu tato rājan gautamaṃ navabhiḥ śaraiḥ
     viddhvā vivyādha saptatyā punaś cainaṃ tribhiḥ śaraiḥ
 25 athāsya saśaraṃ cāpaṃ punaś ciccheda māriṣa
     sārathiṃ ca śareṇāsya bhṛśaṃ marmaṇy atāḍayat
 26 gautamas tu tataḥ kruddho dhanur gṛhya navaṃ dṛḍham
     suketuṃ triṃśatā bāṇaiḥ sarvamarmasv atāḍayat
 27 sa vihvalitasarvāṅgaḥ pracacāla rathottame
     bhūmicāle yathā vṛkṣaś calaty ākampito bhṛśam
 28 calatas tasya kāyāt tu śiro jvalitakuṇḍalam
     soṣṇīṣaṃ saśirastrāṇaṃ kṣurapreṇānvapātayat
 29 tacchiraḥ prāpatad bhūmau śyenāhṛtam ivāmiṣam
     tato 'sya kāyo vasudhāṃ paścāt prāpa tadā cyutaḥ
 30 tasmin hate mahārāja trastās tasya padānugāḥ
     gautamaṃ samare tyaktvā dudruvus te diśo daśa
 31 dhṛṣṭadyumnaṃ tu samare saṃnivārya mahābalaḥ
     kṛtavarmābravīd dhṛṣṭas tiṣṭha tiṣṭheti pārṣatam
 32 tad abhūt tumulaṃ yuddhaṃ vṛṣṇipārṣatayo raṇe
     āmiṣārthe yathā yuddhaṃ śyenayor gṛddhayor nṛpa
 33 dhṛṣṭadyumnas tu samare hārdikyaṃ navabhiḥ śaraiḥ
     ājaghānorasi kruddhaḥ pīḍayan hṛdikātmajam
 34 kṛtavarmā tu samare pārṣatena dṛḍhāhataḥ
     pārṣataṃ sarathaṃ sāśvaṃ chādayām āsa sāyakaiḥ
 35 sarathaś chādito rājan dhṛṣṭadyumno na dṛśyate
     meghair iva paricchanno bhāskaro jaladāgame
 36 vidhūya taṃ bāṇagaṇaṃ śaraiḥ kanakabhūṣaṇaiḥ
     vyarocata raṇe rājan dhṛṣṭadyumnaḥ kṛtavraṇaḥ
 37 tatas tu pārṣataḥ kruddhaḥ śastravṛṣṭiṃ sudāruṇām
     kṛtavarmāṇam āsādya vyasṛjat pṛtanā patiḥ
 38 tām āpatantīṃ sahasā śastravṛṣṭiṃ nirantarām
     śarair anekasāhasrair hārdikyo vyadhamad yudhi
 39 dṛṣṭvā tu dāritāṃ yuddhe śastravṛṣṭiṃ duruttarām
     kṛtavarmāṇam abhyetya vārayām āsa pārṣataḥ
 40 sārathiṃ cāsya tarasā prāhiṇod yamasādanam
     bhallena śitadhāreṇa sa hataḥ prāpatad rathāt
 41 dhṛṣṭadyumnas tu balavāñ jitvā śatruṃ mahāratham
     kauravān samare tūrṇaṃ vārayām āsa sāyakaiḥ
 42 tatas te tāvakā yodhā dhṛṣṭadyumnam upādravan
     siṃhanāda ravaṃ kṛtvā tato yuddham avartata


Next: Chapter 39