Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 31

  1 [स]
      ततः परानीक भिदं वयूहम अप्रतिमं परैः
      समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम
  2 परययौ रथघॊषेण सिंहनाद रवेण च
      वादित्राणां च निनदैः कम्पयन्न इव मेदिनीम
  3 वेपमान इव करॊधाद युद्धशौण्डः परंतपः
      पतिव्यूह्य महातेजा यथावद भरतर्षभ
  4 वयधमत पाण्डवीं सेनाम आसुरीं मघवान इव
      युधिष्ठिरं चाभिभवन्न असपव्यं चकार ह
  5 [धृ]
      कथं संजय राधेयः परत्यव्यूहत पाण्डवान
      धृष्टद्युम्नमुखान वीरान भीमसेनाभिरक्षितान
  6 के च परपक्षौ पक्षौ वा मम सैन्यस्य संजय
      परविभज्य यथान्यायं कथं वा समवस्थिताः
  7 कथं पाण्डुसुतश चापि परत्यव्यूहन्त मामकान
      कथं चैतान महायुद्धं परावर्तत सुदारुणम
  8 कव च बीभत्सुर अभवद यत कर्णॊ ऽयाद युधिष्ठिरम
      कॊ हय अर्जुनस्य सांनिध्ये शक्तॊ ऽभयेतुं युधिष्ठिरम
  9 सर्वभूतानि यॊ हय एकः खाण्डवे जितवान पुरा
      कस तम अन्यत्र राधेयात परतियुध्येज जिजीविषुः
  10 [स]
     शृणु वयूहस्य रचनाम अर्जुनश च यथागतः
     परिदाय नृपं तेभ्यः संग्रामश चाभवद यथा
 11 कृपः शारद्वतॊ राजन मागधश च तरस्विनः
     सात्वतः कृतवर्मा च दक्षिणं पक्षम आश्रिताः
 12 तेषां परपक्षे शकुनिर उलूकश च महारथः
     सादिभिर विमलप्रासैस तवानीकम अरक्षताम
 13 गान्धारिभिर असंभ्रान्तैः पार्वतीयैश च दुर्जयैः
     शलभानाम इव वरातैः पिशाचैर इव दुर्दृशैः
 14 चतुस्त्रिंशत सहस्राणि रथानाम अनिवर्तिनाम
     संशप्तका युद्धशौण्डा वामं पार्श्वम अपालयन
 15 समुच्चितास तव सुतैः कृष्णार्जुन जिघांसवः
     तेषां परपक्षः काम्बॊजाः शकाश च यवनैः सह
 16 निदेशात सूतपुत्रस्य सरथाः साश्वपत्तयः
     आह्वयन्तॊ ऽरजुनं तस्थुः केशवं च महाबलम
 17 मध्ये सेनामुखं कर्णॊ वयवातिष्ठत दंशितः
     चित्रवर्माङ्गदः सरग्वी पालयन धवज्जिनी मुखम
 18 रक्ष्यमाणः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः
     वाहिनी परमुखं वीरः संप्रकर्षन्न अशॊभत
 19 अयॊ ऽरत्निर महाबाहुः सूर्यवैश्वानर दयुतिः
     महाद्विप सकन्धगतः पिङ्गलः परियदर्शनः
     दुःशासनॊ वृतः सैन्यैः सथितॊ वयूहस्य पृष्ठ्यतः
 20 तम अन्वयान महाराज सवयं दुर्यॊधनॊ नृपः
     चित्राश्वैश चित्रसंनाहैः सॊदर्यैर अभिरक्षितः
 21 रक्ष्यमाणॊ महावीर्यैः सहितैर मद्रकेकयैः
     अशॊभत महाराज देवैर इव शतक्रतुः
 22 अश्वत्थामा कुरूणां च ये परवीरा महारथाः
     नित्यमत्ताश च मातङ्गाः शूरैर मलेच्छैर अधिष्ठिताः
     अन्वयुस तद्रथानीकं कषरन्त इव तॊयदाः
 23 ते धवजैर वैजयन्तीभिर जवलद्भिः परमायुधैः
     सादिभिश चास्थिता रेजुर दरुमवन्त इवाचलाः
 24 तेषां पदातिनागानां पादरक्षाः सहस्रशः
     पट्टिशासि धराः शूरा बभूवुर अनिवर्तिनः
 25 सादिभिः सयन्दनैर नागैर अधिकं समलंकृतैः
     स वयूह राजॊ विबभौ देवासुरचमूपमः
 26 बार्हस्पत्यः सुविहितॊ नायकेन विपश्चिता
     नृत्यतीव महाव्यूहः परेषाम आदधद भयम
 27 तस्य पक्षप्रपक्षेभ्यॊ निष्पतन्ति युयुत्सवः
     पत्त्यश्वरथमातङ्गाः परावृषीव बलाहकाः
 28 ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः
     धनंजयम अमित्रघ्नम एकवीरम उवाच ह
 29 पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे
     युक्तं पक्षैः परपक्षैश च सेनानीकं परकाशते
 30 तद एतद वै समालॊक्य परत्यमित्रं महद बलम
     यथा नाभिभवत्य अस्मांस तथा नीतिर विधीयताम
 31 एवम उक्तॊ ऽरजुनॊ राज्ञा पराञ्जलिर नृपम अब्रवीत
     यथा भवान आह तथा तत सर्वं न तद अन्यथा
 32 यस तव अस्य विहितॊ घातस तं करिष्यामि भारत
     परधानवध एवास्य विनाशस तं करॊम्य अहम
 33 [य]
     यस्मात तवम एव राधेयं भीमसेनः सुयॊधनम
     वृषसेनं च नकुलः सहदेवॊ ऽपि सौबलम
 34 दुःशासनं शतानीकॊ हार्दिक्यं शिनिपुंगवः
     धृष्टद्युम्नस तथा दरौणिं सवयं यास्याम्य अहं कृपम
 35 दरौपदेया धार्तराष्ट्राञ शिष्टान सह शिखण्डिना
     ते ते च तांस तान अहितान अस्माकं घनन्तु मामकाः
 36 [स]
     इत्य उक्तॊ धर्मराजेन तथेत्य उक्त्वा धनंजयः
     वयादिदेश सवसैन्यानि सवयं चागाच चमूमुखम
 37 अथ तं रथम आयान्तं दृष्ट्वात्यद्भुत दर्शनम
     उवाचाधिरथिं शल्यः पुनस तं युद्धदुर्मदम
 38 अयं स रथ आयाति शवेताश्वः कृष्णसारथिः
     निघ्नन्न अमित्रान कौन्तेयॊ यं यं तवं परिपृच्छसि
 39 शरूयते तुमुलः शब्दॊ रथनेमि सवनॊ महान
     एष रेणुः समुद्भूतॊ दिवम आवृत्य तिष्ठति
 40 चक्रनेमि परणुन्ना च कम्पते कर्ण मेदिनी
     परवात्य एष महावायुर अभितस तव वाहिनीम
     करव्यादा वयाहरन्त्य एते मृगाः कुर्वन्ति भैरवम
 41 पश्य कर्ण महाघॊरं भयदं लॊमहर्षणम
     कबन्धं मेघसंकाशं भानुम आवृत्य संस्थितम
 42 पश्य यूथैर बहुविधैर मृगाणां सर्वतॊदिशम
     बलिभिर दृप्तशार्दूलैर आदित्यॊ ऽभिनिरीक्ष्यते
 43 पश्य कङ्कांश च गृध्रांश च समवेतान सहस्रशः
     सथितान अभिमुखान घॊरान अन्यॊन्यम अभिभाषतः
 44 सिताश चाश्वाः समायुक्तास तव कर्ण महारथे
     परदराः परज्वलन्त्य एते धवजश चैव परकम्पते
 45 उदीर्यतॊ हयान पश्य महाकायान महाजवान
     पलवमानान दर्शनीयान आकाशे गरुडान इव
 46 धरुवम एषु निमित्तेषु भीमिम आवृत्य पार्थिवाः
     सवप्स्यन्ति निहताः कर्ण शतशॊ ऽथ सहस्रशः
 47 शङ्खानां तुमुलः शब्दः शरूयते लॊमहर्षणः
     आनकानां च राधेय मृदङ्गानां च सर्वशः
 48 बाणशब्दान बहुविधान नराश्वरथनिस्वना
     जयातलत्रेषु शब्दांश च शृणु कर्ण महात्मनाम
 49 हेमरूप्य परमृष्टानां वाससां शिल्पिनिर्मिताः
     नानावर्णा रथे भान्ति शवसनेन परकम्पिताः
 50 सहेम चन्द्र तारार्काः पताकाः किङ्किणी युताः
     पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे
 51 धवजाः कणकणायन्ते वातेनाभिसमीरिताः
     सपताका रथाश चापि पाञ्चालानां महात्मनाम
 52 नागाश्वरथपत्त्यौघांस तावकान समभिघ्नतः
     धवजाग्रं दृश्यते तव अस्य जयाशब्दश चापि शरूयते
 53 अद्य दरष्टासि तं वीरं शवेताश्वं कृष्णसारथिम
     निघ्नन्तं शात्रवान संख्ये यं कर्ण परिपृच्छसि
 54 अद्य तौ पुरुषव्याघ्रौ लॊहिताक्षौ परंतपौ
     वासुदेवार्जुनौ कर्ण दरष्टास्य एकरथस्थितौ
 55 सारथिर यस्य वार्ष्णेयॊ गाण्डीवं यस्य कार्मुकम
     तं चेद धन्तासि राधेय तवं नॊ राजा भविष्यसि
 56 एष संशप्तकाहूतस तान एवाभिमुखॊ गतः
     करॊति कदनं चैषां संग्रामे दविषतां बली
     इति बरुवाणं मद्रेशं कर्णः पराहातिमन्युमान
 57 पश्य संशप्तकैः करुद्धैः सर्वतः समभिद्रुतः
     एष सूर्य इवाम्भॊदैर्श छन्नः पार्थॊ न दृश्यते
     एतद अन्तॊ ऽरजुनः शल्य निमग्नः शॊकसागरे
 58 [षल्य]
     वरुणं कॊ ऽमभसा हन्याद इन्धनेन च पावकम
     कॊ वानिलं निगृह्णीयात पिबेद वा कॊ महार्णवम
 59 ईदृग रूपम अहं मन्ये पार्थस्य युधि निग्रहम
     न हि शक्यॊ ऽरजुनॊ जेतुं सेन्द्रैः सर्वैः सुरासुरैः
 60 अथैवं परितॊषस ते वाचॊक्त्वा सुमना भव
     न स शक्यॊ युधा जेतुम अन्यं कुरु मनॊरथम
 61 बाहुभ्याम उद्धरेद भूमिं दहेत करुद्ध इमाः परजाः
     पातयेत तरिदिवाद देवान यॊ ऽरजुनं समरे जयेत
 62 पश्य कुन्तीसुतं वीरं भीमम अक्लिष्टकारिणम
     परभासन्तं महाबाहुं सथितं मेरुम इवाचलम
 63 अमर्षी नित्यसंरब्धश चिरं वैरम अनुस्मरन
     एष भीमॊ जय परेप्सुर युधि तिष्ठति वीर्यवान
 64 एष धर्मभृतां शरेष्ठॊ धर्मराजॊ युधिष्ठिरः
     तिष्ठत्य असुकरः संख्ये परैः परपुरंजयः
 65 एतौ च पुरुषव्याघ्राव अश्विनाव इव सॊदरौ
     नकुलः सहदेवश च तिष्ठतॊ युधि दुर्जयौ
 66 दृश्यन्त एते कार्ष्णेयाः पञ्च पञ्चाचला इव
     वयवस्थिता यॊत्स्यमानाः सर्वे ऽरजुन समा युधि
 67 एते दरुपदपुत्राश च धृष्टद्युम्नपुरॊगमाः
     हीनाः सत्यजिता वीरास तिष्ठन्ति परमौजसः
 68 इति संवदतॊर एव तयॊः पुरुषसिंहयॊः
     ते सेने समसज्जेतां गङ्गा यमुनवद भृषम
  1 [s]
      tataḥ parānīka bhidaṃ vyūham apratimaṃ paraiḥ
      samīkṣya karṇaḥ pārthānāṃ dhṛṣṭadyumnābhirakṣitam
  2 prayayau rathaghoṣeṇa siṃhanāda raveṇa ca
      vāditrāṇāṃ ca ninadaiḥ kampayann iva medinīm
  3 vepamāna iva krodhād yuddhaśauṇḍaḥ paraṃtapaḥ
      pativyūhya mahātejā yathāvad bharatarṣabha
  4 vyadhamat pāṇḍavīṃ senām āsurīṃ maghavān iva
      yudhiṣṭhiraṃ cābhibhavann asapavyaṃ cakāra ha
  5 [dhṛ]
      kathaṃ saṃjaya rādheyaḥ pratyavyūhata pāṇḍavān
      dhṛṣṭadyumnamukhān vīrān bhīmasenābhirakṣitān
  6 ke ca prapakṣau pakṣau vā mama sainyasya saṃjaya
      pravibhajya yathānyāyaṃ kathaṃ vā samavasthitāḥ
  7 kathaṃ pāṇḍusutaś cāpi pratyavyūhanta māmakān
      kathaṃ caitān mahāyuddhaṃ prāvartata sudāruṇam
  8 kva ca bībhatsur abhavad yat karṇo 'yād yudhiṣṭhiram
      ko hy arjunasya sāṃnidhye śakto 'bhyetuṃ yudhiṣṭhiram
  9 sarvabhūtāni yo hy ekaḥ khāṇḍave jitavān purā
      kas tam anyatra rādheyāt pratiyudhyej jijīviṣuḥ
  10 [s]
     śṛṇu vyūhasya racanām arjunaś ca yathāgataḥ
     paridāya nṛpaṃ tebhyaḥ saṃgrāmaś cābhavad yathā
 11 kṛpaḥ śāradvato rājan māgadhaś ca tarasvinaḥ
     sātvataḥ kṛtavarmā ca dakṣiṇaṃ pakṣam āśritāḥ
 12 teṣāṃ prapakṣe śakunir ulūkaś ca mahārathaḥ
     sādibhir vimalaprāsais tavānīkam arakṣatām
 13 gāndhāribhir asaṃbhrāntaiḥ pārvatīyaiś ca durjayaiḥ
     śalabhānām iva vrātaiḥ piśācair iva durdṛśaiḥ
 14 catustriṃśat sahasrāṇi rathānām anivartinām
     saṃśaptakā yuddhaśauṇḍā vāmaṃ pārśvam apālayan
 15 samuccitās tava sutaiḥ kṛṣṇārjuna jighāṃsavaḥ
     teṣāṃ prapakṣaḥ kāmbojāḥ śakāś ca yavanaiḥ saha
 16 nideśāt sūtaputrasya sarathāḥ sāśvapattayaḥ
     āhvayanto 'rjunaṃ tasthuḥ keśavaṃ ca mahābalam
 17 madhye senāmukhaṃ karṇo vyavātiṣṭhata daṃśitaḥ
     citravarmāṅgadaḥ sragvī pālayan dhvajjinī mukham
 18 rakṣyamāṇaḥ susaṃrabdhaiḥ putraiḥ śastrabhṛtāṃ varaḥ
     vāhinī pramukhaṃ vīraḥ saṃprakarṣann aśobhata
 19 ayo 'ratnir mahābāhuḥ sūryavaiśvānara dyutiḥ
     mahādvipa skandhagataḥ piṅgalaḥ priyadarśanaḥ
     duḥśāsano vṛtaḥ sainyaiḥ sthito vyūhasya pṛṣṭhyataḥ
 20 tam anvayān mahārāja svayaṃ duryodhano nṛpaḥ
     citrāśvaiś citrasaṃnāhaiḥ sodaryair abhirakṣitaḥ
 21 rakṣyamāṇo mahāvīryaiḥ sahitair madrakekayaiḥ
     aśobhata mahārāja devair iva śatakratuḥ
 22 aśvatthāmā kurūṇāṃ ca ye pravīrā mahārathāḥ
     nityamattāś ca mātaṅgāḥ śūrair mlecchair adhiṣṭhitāḥ
     anvayus tadrathānīkaṃ kṣaranta iva toyadāḥ
 23 te dhvajair vaijayantībhir jvaladbhiḥ paramāyudhaiḥ
     sādibhiś cāsthitā rejur drumavanta ivācalāḥ
 24 teṣāṃ padātināgānāṃ pādarakṣāḥ sahasraśaḥ
     paṭṭiśāsi dharāḥ śūrā babhūvur anivartinaḥ
 25 sādibhiḥ syandanair nāgair adhikaṃ samalaṃkṛtaiḥ
     sa vyūha rājo vibabhau devāsuracamūpamaḥ
 26 bārhaspatyaḥ suvihito nāyakena vipaścitā
     nṛtyatīva mahāvyūhaḥ pareṣām ādadhad bhayam
 27 tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ
     pattyaśvarathamātaṅgāḥ prāvṛṣīva balāhakāḥ
 28 tataḥ senāmukhe karṇaṃ dṛṣṭvā rājā yudhiṣṭhiraḥ
     dhanaṃjayam amitraghnam ekavīram uvāca ha
 29 paśyārjuna mahāvyūhaṃ karṇena vihitaṃ raṇe
     yuktaṃ pakṣaiḥ prapakṣaiś ca senānīkaṃ prakāśate
 30 tad etad vai samālokya pratyamitraṃ mahad balam
     yathā nābhibhavaty asmāṃs tathā nītir vidhīyatām
 31 evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt
     yathā bhavān āha tathā tat sarvaṃ na tad anyathā
 32 yas tv asya vihito ghātas taṃ kariṣyāmi bhārata
     pradhānavadha evāsya vināśas taṃ karomy aham
 33 [y]
     yasmāt tvam eva rādheyaṃ bhīmasenaḥ suyodhanam
     vṛṣasenaṃ ca nakulaḥ sahadevo 'pi saubalam
 34 duḥśāsanaṃ śatānīko hārdikyaṃ śinipuṃgavaḥ
     dhṛṣṭadyumnas tathā drauṇiṃ svayaṃ yāsyāmy ahaṃ kṛpam
 35 draupadeyā dhārtarāṣṭrāñ śiṣṭān saha śikhaṇḍinā
     te te ca tāṃs tān ahitān asmākaṃ ghnantu māmakāḥ
 36 [s]
     ity ukto dharmarājena tathety uktvā dhanaṃjayaḥ
     vyādideśa svasainyāni svayaṃ cāgāc camūmukham
 37 atha taṃ ratham āyāntaṃ dṛṣṭvātyadbhuta darśanam
     uvācādhirathiṃ śalyaḥ punas taṃ yuddhadurmadam
 38 ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ
     nighnann amitrān kaunteyo yaṃ yaṃ tvaṃ paripṛcchasi
 39 śrūyate tumulaḥ śabdo rathanemi svano mahān
     eṣa reṇuḥ samudbhūto divam āvṛtya tiṣṭhati
 40 cakranemi praṇunnā ca kampate karṇa medinī
     pravāty eṣa mahāvāyur abhitas tava vāhinīm
     kravyādā vyāharanty ete mṛgāḥ kurvanti bhairavam
 41 paśya karṇa mahāghoraṃ bhayadaṃ lomaharṣaṇam
     kabandhaṃ meghasaṃkāśaṃ bhānum āvṛtya saṃsthitam
 42 paśya yūthair bahuvidhair mṛgāṇāṃ sarvatodiśam
     balibhir dṛptaśārdūlair ādityo 'bhinirīkṣyate
 43 paśya kaṅkāṃś ca gṛdhrāṃś ca samavetān sahasraśaḥ
     sthitān abhimukhān ghorān anyonyam abhibhāṣataḥ
 44 sitāś cāśvāḥ samāyuktās tava karṇa mahārathe
     pradarāḥ prajvalanty ete dhvajaś caiva prakampate
 45 udīryato hayān paśya mahākāyān mahājavān
     plavamānān darśanīyān ākāśe garuḍān iva
 46 dhruvam eṣu nimitteṣu bhīmim āvṛtya pārthivāḥ
     svapsyanti nihatāḥ karṇa śataśo 'tha sahasraśaḥ
 47 śaṅkhānāṃ tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ
     ānakānāṃ ca rādheya mṛdaṅgānāṃ ca sarvaśaḥ
 48 bāṇaśabdān bahuvidhān narāśvarathanisvanā
     jyātalatreṣu śabdāṃś ca śṛṇu karṇa mahātmanām
 49 hemarūpya pramṛṣṭānāṃ vāsasāṃ śilpinirmitāḥ
     nānāvarṇā rathe bhānti śvasanena prakampitāḥ
 50 sahema candra tārārkāḥ patākāḥ kiṅkiṇī yutāḥ
     paśya karṇārjunasyaitāḥ saudāminya ivāmbude
 51 dhvajāḥ kaṇakaṇāyante vātenābhisamīritāḥ
     sapatākā rathāś cāpi pāñcālānāṃ mahātmanām
 52 nāgāśvarathapattyaughāṃs tāvakān samabhighnataḥ
     dhvajāgraṃ dṛśyate tv asya jyāśabdaś cāpi śrūyate
 53 adya draṣṭāsi taṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim
     nighnantaṃ śātravān saṃkhye yaṃ karṇa paripṛcchasi
 54 adya tau puruṣavyāghrau lohitākṣau paraṃtapau
     vāsudevārjunau karṇa draṣṭāsy ekarathasthitau
 55 sārathir yasya vārṣṇeyo gāṇḍīvaṃ yasya kārmukam
     taṃ ced dhantāsi rādheya tvaṃ no rājā bhaviṣyasi
 56 eṣa saṃśaptakāhūtas tān evābhimukho gataḥ
     karoti kadanaṃ caiṣāṃ saṃgrāme dviṣatāṃ balī
     iti bruvāṇaṃ madreśaṃ karṇaḥ prāhātimanyumān
 57 paśya saṃśaptakaiḥ kruddhaiḥ sarvataḥ samabhidrutaḥ
     eṣa sūrya ivāmbhodairś channaḥ pārtho na dṛśyate
     etad anto 'rjunaḥ śalya nimagnaḥ śokasāgare
 58 [ṣalya]
     varuṇaṃ ko 'mbhasā hanyād indhanena ca pāvakam
     ko vānilaṃ nigṛhṇīyāt pibed vā ko mahārṇavam
 59 īdṛg rūpam ahaṃ manye pārthasya yudhi nigraham
     na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ
 60 athaivaṃ paritoṣas te vācoktvā sumanā bhava
     na sa śakyo yudhā jetum anyaṃ kuru manoratham
 61 bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ
     pātayet tridivād devān yo 'rjunaṃ samare jayet
 62 paśya kuntīsutaṃ vīraṃ bhīmam akliṣṭakāriṇam
     prabhāsantaṃ mahābāhuṃ sthitaṃ merum ivācalam
 63 amarṣī nityasaṃrabdhaś ciraṃ vairam anusmaran
     eṣa bhīmo jaya prepsur yudhi tiṣṭhati vīryavān
 64 eṣa dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ
     tiṣṭhaty asukaraḥ saṃkhye paraiḥ parapuraṃjayaḥ
 65 etau ca puruṣavyāghrāv aśvināv iva sodarau
     nakulaḥ sahadevaś ca tiṣṭhato yudhi durjayau
 66 dṛśyanta ete kārṣṇeyāḥ pañca pañcācalā iva
     vyavasthitā yotsyamānāḥ sarve 'rjuna samā yudhi
 67 ete drupadaputrāś ca dhṛṣṭadyumnapurogamāḥ
     hīnāḥ satyajitā vīrās tiṣṭhanti paramaujasaḥ
 68 iti saṃvadator eva tayoḥ puruṣasiṃhayoḥ
     te sene samasajjetāṃ gaṅgā yamunavad bhṛṣam


Next: Chapter 32