Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 28

  1 [स]
      मारिषाधिरथेः शरुत्वा वचॊ युद्धाभिनन्दिनः
      शल्यॊ ऽबरवीत पुनः कर्णं निदर्शनम उदाहरन
  2 यथैव मत्तॊ मद्येन तवं तथा न च वा तथा
      तथाहं तवां परमाद्यन्तं चिकित्सामि सुहृत्तया
  3 इमां काकॊपमां कर्ण परॊच्यमानां निबॊध मे
      शरुत्वा यथेष्टं कुर्यास तवं विहीनकुलपांसन
  4 नाहम आत्मनि किं चिद वै किल्बिषं कर्ण संस्मरे
      येन तवं मां महाबाहॊ हन्तुम इच्छस्य अनागसम
  5 अवश्यं तु मया वाच्यं बुध्यतां यदि ते हितम
      विशेषतॊ रथस्थेन राज्ञश चैव हितैषिणा
  6 समं च विषमं चैव रथिनश च बलाबलम
      शरमः खेदश च सततं हयानां रथिना सह
  7 आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम
      भारश चाप्य अतिभारश च शल्यानां च परतिक्रिया
  8 अस्त्रयॊगश च युद्धं च निमित्तानि तथैव च
      सर्वम एतन मया जञेयं रथस्यास्य कुटुम्बिना
      अतस तवां कथये कर्ण निदर्शनम इदं पुनः
  9 वैश्यः किल समुद्रान्ते परभूतधनधान्यवान
      यज्वा दानपतिः कषान्तः सवकर्मस्थॊ ऽभवच छुचिः
  10 बहुपुत्रः परियापत्यः सर्वभूतानुकम्पकः
     राज्ञॊ धर्मप्रधानस्य राष्ट्रे वसति निर्भयः
 11 पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम
     काकॊ बहूनाम अभवद उच्चिष्ट कृतभॊजनः
 12 तस्मै सदा परयच्छन्ति वैश्य पुत्राः कुमारकाः
     मांसौदनं दधि कषीरं पायसं मधुसर्पिषी
 13 स चॊच्छिष्ट भृतः काकॊ वैश्य पुत्रैः कुमारकैः
     सदृशान पक्षिणॊ दृप्तः शरेयसश चावमन्यते
 14 अथ हंसाः समुद्रान्ते कदा चिद अभिपातितः
     गरुडस्य गतौ तुल्याश चक्राङ्गा हृष्टचेतसः
 15 कुमारकास ततॊ हंसान दृष्ट्वा काकम अथाब्रुवन
     भवान एव विशिष्टॊ हि पतत्रिभ्यॊ विहंगम
 16 परतार्यमाणस तु स तैर अल्पबुद्धिभिर अण्डजः
     तद वचः सत्यम इत्य एव मौर्ख्याद दर्पाच च मन्यते
 17 तान सॊ ऽभिपत्य जिज्ञासुः क एषां शरेष्ठ भाग इति
     उच्छिष्ट दर्पितः काकॊ बहूनां दूरपातिनाम
 18 तेषां यं परवरं मेने हंसानां दूरपातिनाम
     तम आह्वयत दुर्बुद्धिः पताम इति पक्षिणम
 19 तच छरुत्वा पराहसन हंसा ये तत्रासन समागताः
     भाषतॊ बहु काकस्य बलिनः पततां वराः
     इदम ऊचुश च चक्राङ्गा वचः काकं विहंगमाः
 20 वयं हंसाश चरामेमां पृथिवीं मानसौकसः
     पक्षिणां च वयं नित्यं दूरपातेन पूजिताः
 21 कथं नु हंसं बलिनं वज्राङ्गं दूरपातिनम
     काकॊ भूत्वा निपतने समाह्वायसि दुर्मते
     कथं तवं पतनं काक सहास्माभिर बरवीषि तत
 22 अथ हंसवचॊ मूढः कुत्सयित्वा पुनः पुनः
     परजगादॊत्तरं काकः कत्थनॊ जातिलाघवात
 23 शतम एकं च पातानां पतितास्मि न संशयः
     शतयॊजनम एकैकं विचित्रं विविधं तथा
 24 उड्डीनम अवडीनं च परडीनं डीनम एव च
     निडीनम अथ संडीनं तिर्यक चातिगतानि च
 25 विडीनं परिडीनं च पराडीनं सुडीनकम
     अतिडीनं महाडीनं निडीनं परिडीनकम
 26 गतागत परतिगता बह्वीश च निकुडीनिकाः
     कर्तास्मि मिषतां वॊ ऽदय ततॊ दरक्ष्यथ मे बलम
 27 एवम उक्ते तु काकेन परहस्यैकॊ विहंगमः
     उवाच हंसस तं काकं वचनं तन निबॊध मे
 28 शतम एकं च पातानां तवं काकपतिता धरुवम
     एकम एव तु ये पातं विदुः सर्वे विहंगमाः
 29 तम अहं पतिता काकनान्यं जानामि कं चन
     पत तवम अपि रक्ताक्ष येन वा तेन मन्यसे
 30 अथ काकाः परजहसुर ये तत्रासन समागताः
     कथम एकेन पातेन हंसः पातशतं जयेत
 31 एकेनैव शतस्यैकं पातेनाभिभविष्यति
     हंसस्य पतितं काकॊ बलवान आशु विक्रमः
 32 परपेततुः सपर्धयाथ ततस तौ हंसवायसौ
     एकपाती च चक्राङ्गः काकः पातशतेन च
 33 पेतिवान अथ चक्राङ्कः पेतिवान थ वायसः
     विसिस्मापयिषुः पातैर आचक्षाणॊ ऽऽतमनः करियाम
 34 अथ काकस्य चित्राणि पतितानीतराणि च
     दृष्ट्वा परमुदिताः काका विनेदुर अथ तैः सवरैः
 35 हंसांश चावहसन्ति सम परावदन्न अप्रियाणि च
     उत्पत्यॊत्पत्य च पराहुर मुहूर्तम इति चेति च
 36 वृक्षाग्रेभ्यः सथलेभ्यश च निपतन्त्य उत्पतन्ति च
     कुर्वाणा विविधान रावान आशंसन्तस तदा जयम
 37 हंसस तु मृदुकेनैव विक्रान्तुम उपचक्रमे
     परत्यहीयत काकाच च मुहूर्तम इव मारिष
 38 अवमन्य रयं हंसान इदं वचनम अब्रवीत
     यॊ ऽसाव उत्पतितॊ हंसः सॊ ऽसाव एव परहीयते
 39 अथ हंसः स तच छरुत्वा परापतत पश्चिमां दिशम
     उपर्य उपरि वेगेन सागरं वरुणालयम
 40 ततॊ भीः पराविशत काकं तदा तत्र विचेतसम
     दवीपद्रुमान अपश्यन्तं निपतन्तं शरमान्वितम
     निपतेयं कव नु शरान्त इति तस्मिञ जलार्णवे
 41 अविषह्यः समुद्रॊ हि बहु सत्त्वगणालयः
     महाभूतशतॊद्भासी नभसॊ ऽपि विशिष्यते
 42 गाम्भीर्याद धि समुद्रस्य न विशेषः कुलाधम
     दिग अम्बराम्भसां कर्ण समुद्रस्था हि दुर्जयाः
     विदूर पातात तॊयस्य किं पुनः कर्ण वायसः
 43 अथ हंसॊ ऽभयतिक्रम्य मुहूर्तम इति चेति च
     अवेक्षमाणस तं काकं नाशक्नॊद वयपसर्पितुम
     अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत
 44 तं तथा हीयमानं च हंसॊ दृष्ट्वाब्रवीद इदम
     उज्जिहीर्षुर निमज्जन्तं समरन सत्पुरुषव्रतम
 45 बहूनि पतनानि तवम आचक्षाणॊ मुहुर मुहुः
     पतस्य अव्याहरंश चेदं न नॊ गुह्यं परभाषसे
 46 किंनाम पतनं काकयत तवं पतसि सांप्रतम
     जलं सपृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः
 47 स पक्षाभ्यां सपृशन्न आर्तस तुण्डेन जलम अर्णवे
     काकॊ दृढं परिश्रान्तः सहसा निपपात ह
 48 [हम्स]
     शतम एकं च पातानां यत परभाषसि वायस
     नानाविधानीह पुरा तच चानृतम इहाद्य ते
 49 [काक]
     उच्छिष्ट दर्पितॊ हंस मन्ये ऽऽतमानं सुपर्णवत
     अवमन्य बहूंश चाहं काकान अन्यांश च पक्षिणः
     पराणैर हंसप्रपद्ये तवं दवीपात्नं परापयस्व माम
 50 यद्य अहं सवस्तिमान हंसस्वदेशं पराप्नुयां पुनः
     न कं चिद अवमन्येयम आपदॊ मां समुद्धर
 51 तम एवं वादिनं दीनं विलपन्तम अचेतनम
     काककाकेति वाशन्तं निमज्जन्तं महार्णवे
 52 तथैत्य वायसं हंसॊ जलक्लिन्नं सुदुर्दशम
     पद्भ्याम उत्क्षिप्य वेपन्तं पृष्ठम आरॊपयच छनैः
 53 आरॊप्य पृष्ठं काकं तं हंसः कर्ण विचेतसम
     आजगाम पुनर दवीपं सपर्धया पेततुर यतः
 54 संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम
     गतॊ यथेप्सितं देशं हंसॊ मन इवाशुगः
 55 उच्छिष्ट भॊजनात काकॊ यथा वैश्य कुले तु सः
     एवं तवम उच्छिष्ट भृतॊ धार्तराष्ट्रैर न संशयः
     सदृशाञ शरेयसश चापि सर्वान कर्णातिमन्यसे
 56 दरॊण दरौणिकृपैर गुप्तॊ भीष्मेणान्यैश च कौरवैः
     विराटनगरे पार्थम एकं किं नावधीस तदा
 57 यत्र वयस्ताः समस्ताश च निर्जिताः सथ किरीटिना
     सृगाला इव सिंहेन कव ते वीर्यम अभूत तदा
 58 भरातरं च हतं दृष्ट्वा निर्जितः सव्यसाचिना
     पश्यतां कुरुवीराणां परथमं तवं पलायथाः
 59 तथा दवैतवने कर्ण गन्धर्वैः समभिद्रुतः
     कुरून समग्रान उत्सृज्य परथमं तवं पलायथाः
 60 हत्वा जित्वा च गन्धर्वांश चित्रसेनमुखान रणे
     कर्णदुर्यॊधनं पार्थः सभार्यं सममॊचयत
 61 पुनः परभावः पार्थस्य पुराणः केशवस्य च
     कथितः कर्ण रामेण सभायां राजसंसदि
 62 सततं च तद अश्रौषीर वचनं दरॊण भीष्मयॊः
     अवध्यौ वदतॊः कृष्णौ संनिधौ वै महीक्षिताम
 63 कियन्तं तत्र वक्ष्यामि येन येन धनंजयः
     तवत्तॊ ऽतिरिक्तः सर्वेभ्यॊ भूतेभ्यॊ बराह्मणॊ यथा
 64 इदानीम एव दरष्टासि परधने सयन्दने सथितौ
     पुत्रं च वसुदेवस्य पाण्डवं च धनंजयम
 65 देवासुरमनुष्येषु परख्यातौ यौ नरर्षभौ
     परकाशेनाभिविख्यातौ तवं तु खद्यॊतवन नृषु
 66 एवं विद्वान मावमंस्थाः सूतपुत्राच्युतार्जुनौ
     नृसिंहौ तौ नरश्वा तवं जॊषम आस्स्व विकत्थन
  1 [s]
      māriṣādhiratheḥ śrutvā vaco yuddhābhinandinaḥ
      śalyo 'bravīt punaḥ karṇaṃ nidarśanam udāharan
  2 yathaiva matto madyena tvaṃ tathā na ca vā tathā
      tathāhaṃ tvāṃ pramādyantaṃ cikitsāmi suhṛttayā
  3 imāṃ kākopamāṃ karṇa procyamānāṃ nibodha me
      śrutvā yatheṣṭaṃ kuryās tvaṃ vihīnakulapāṃsana
  4 nāham ātmani kiṃ cid vai kilbiṣaṃ karṇa saṃsmare
      yena tvaṃ māṃ mahābāho hantum icchasy anāgasam
  5 avaśyaṃ tu mayā vācyaṃ budhyatāṃ yadi te hitam
      viśeṣato rathasthena rājñaś caiva hitaiṣiṇā
  6 samaṃ ca viṣamaṃ caiva rathinaś ca balābalam
      śramaḥ khedaś ca satataṃ hayānāṃ rathinā saha
  7 āyudhasya parijñānaṃ rutaṃ ca mṛgapakṣiṇām
      bhāraś cāpy atibhāraś ca śalyānāṃ ca pratikriyā
  8 astrayogaś ca yuddhaṃ ca nimittāni tathaiva ca
      sarvam etan mayā jñeyaṃ rathasyāsya kuṭumbinā
      atas tvāṃ kathaye karṇa nidarśanam idaṃ punaḥ
  9 vaiśyaḥ kila samudrānte prabhūtadhanadhānyavān
      yajvā dānapatiḥ kṣāntaḥ svakarmastho 'bhavac chuciḥ
  10 bahuputraḥ priyāpatyaḥ sarvabhūtānukampakaḥ
     rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ
 11 putrāṇāṃ tasya bālānāṃ kumārāṇāṃ yaśasvinām
     kāko bahūnām abhavad ucciṣṭa kṛtabhojanaḥ
 12 tasmai sadā prayacchanti vaiśya putrāḥ kumārakāḥ
     māṃsaudanaṃ dadhi kṣīraṃ pāyasaṃ madhusarpiṣī
 13 sa cocchiṣṭa bhṛtaḥ kāko vaiśya putraiḥ kumārakaiḥ
     sadṛśān pakṣiṇo dṛptaḥ śreyasaś cāvamanyate
 14 atha haṃsāḥ samudrānte kadā cid abhipātitaḥ
     garuḍasya gatau tulyāś cakrāṅgā hṛṣṭacetasaḥ
 15 kumārakās tato haṃsān dṛṣṭvā kākam athābruvan
     bhavān eva viśiṣṭo hi patatribhyo vihaṃgama
 16 pratāryamāṇas tu sa tair alpabuddhibhir aṇḍajaḥ
     tad vacaḥ satyam ity eva maurkhyād darpāc ca manyate
 17 tān so 'bhipatya jijñāsuḥ ka eṣāṃ śreṣṭha bhāg iti
     ucchiṣṭa darpitaḥ kāko bahūnāṃ dūrapātinām
 18 teṣāṃ yaṃ pravaraṃ mene haṃsānāṃ dūrapātinām
     tam āhvayata durbuddhiḥ patāma iti pakṣiṇam
 19 tac chrutvā prāhasan haṃsā ye tatrāsan samāgatāḥ
     bhāṣato bahu kākasya balinaḥ patatāṃ varāḥ
     idam ūcuś ca cakrāṅgā vacaḥ kākaṃ vihaṃgamāḥ
 20 vayaṃ haṃsāś carāmemāṃ pṛthivīṃ mānasaukasaḥ
     pakṣiṇāṃ ca vayaṃ nityaṃ dūrapātena pūjitāḥ
 21 kathaṃ nu haṃsaṃ balinaṃ vajrāṅgaṃ dūrapātinam
     kāko bhūtvā nipatane samāhvāyasi durmate
     kathaṃ tvaṃ patanaṃ kāka sahāsmābhir bravīṣi tat
 22 atha haṃsavaco mūḍhaḥ kutsayitvā punaḥ punaḥ
     prajagādottaraṃ kākaḥ katthano jātilāghavāt
 23 śatam ekaṃ ca pātānāṃ patitāsmi na saṃśayaḥ
     śatayojanam ekaikaṃ vicitraṃ vividhaṃ tathā
 24 uḍḍīnam avaḍīnaṃ ca praḍīnaṃ ḍīnam eva ca
     niḍīnam atha saṃḍīnaṃ tiryak cātigatāni ca
 25 viḍīnaṃ pariḍīnaṃ ca parāḍīnaṃ suḍīnakam
     atiḍīnaṃ mahāḍīnaṃ niḍīnaṃ pariḍīnakam
 26 gatāgata pratigatā bahvīś ca nikuḍīnikāḥ
     kartāsmi miṣatāṃ vo 'dya tato drakṣyatha me balam
 27 evam ukte tu kākena prahasyaiko vihaṃgamaḥ
     uvāca haṃsas taṃ kākaṃ vacanaṃ tan nibodha me
 28 śatam ekaṃ ca pātānāṃ tvaṃ kākapatitā dhruvam
     ekam eva tu ye pātaṃ viduḥ sarve vihaṃgamāḥ
 29 tam ahaṃ patitā kākanānyaṃ jānāmi kaṃ cana
     pata tvam api raktākṣa yena vā tena manyase
 30 atha kākāḥ prajahasur ye tatrāsan samāgatāḥ
     katham ekena pātena haṃsaḥ pātaśataṃ jayet
 31 ekenaiva śatasyaikaṃ pātenābhibhaviṣyati
     haṃsasya patitaṃ kāko balavān āśu vikramaḥ
 32 prapetatuḥ spardhayātha tatas tau haṃsavāyasau
     ekapātī ca cakrāṅgaḥ kākaḥ pātaśatena ca
 33 petivān atha cakrāṅkaḥ petivāna tha vāyasaḥ
     visismāpayiṣuḥ pātair ācakṣāṇo ''tmanaḥ kriyām
 34 atha kākasya citrāṇi patitānītarāṇi ca
     dṛṣṭvā pramuditāḥ kākā vinedur atha taiḥ svaraiḥ
 35 haṃsāṃś cāvahasanti sma prāvadann apriyāṇi ca
     utpatyotpatya ca prāhur muhūrtam iti ceti ca
 36 vṛkṣāgrebhyaḥ sthalebhyaś ca nipatanty utpatanti ca
     kurvāṇā vividhān rāvān āśaṃsantas tadā jayam
 37 haṃsas tu mṛdukenaiva vikrāntum upacakrame
     pratyahīyata kākāc ca muhūrtam iva māriṣa
 38 avamanya rayaṃ haṃsān idaṃ vacanam abravīt
     yo 'sāv utpatito haṃsaḥ so 'sāv eva prahīyate
 39 atha haṃsaḥ sa tac chrutvā prāpatat paścimāṃ diśam
     upary upari vegena sāgaraṃ varuṇālayam
 40 tato bhīḥ prāviśat kākaṃ tadā tatra vicetasam
     dvīpadrumān apaśyantaṃ nipatantaṃ śramānvitam
     nipateyaṃ kva nu śrānta iti tasmiñ jalārṇave
 41 aviṣahyaḥ samudro hi bahu sattvagaṇālayaḥ
     mahābhūtaśatodbhāsī nabhaso 'pi viśiṣyate
 42 gāmbhīryād dhi samudrasya na viśeṣaḥ kulādhama
     dig ambarāmbhasāṃ karṇa samudrasthā hi durjayāḥ
     vidūra pātāt toyasya kiṃ punaḥ karṇa vāyasaḥ
 43 atha haṃso 'bhyatikramya muhūrtam iti ceti ca
     avekṣamāṇas taṃ kākaṃ nāśaknod vyapasarpitum
     atikramya ca cakrāṅgaḥ kākaṃ taṃ samudaikṣata
 44 taṃ tathā hīyamānaṃ ca haṃso dṛṣṭvābravīd idam
     ujjihīrṣur nimajjantaṃ smaran satpuruṣavratam
 45 bahūni patanāni tvam ācakṣāṇo muhur muhuḥ
     patasy avyāharaṃś cedaṃ na no guhyaṃ prabhāṣase
 46 kiṃnāma patanaṃ kākayat tvaṃ patasi sāṃpratam
     jalaṃ spṛśasi pakṣābhyāṃ tuṇḍena ca punaḥ punaḥ
 47 sa pakṣābhyāṃ spṛśann ārtas tuṇḍena jalam arṇave
     kāko dṛḍhaṃ pariśrāntaḥ sahasā nipapāta ha
 48 [hamsa]
     śatam ekaṃ ca pātānāṃ yat prabhāṣasi vāyasa
     nānāvidhānīha purā tac cānṛtam ihādya te
 49 [kāka]
     ucchiṣṭa darpito haṃsa manye ''tmānaṃ suparṇavat
     avamanya bahūṃś cāhaṃ kākān anyāṃś ca pakṣiṇaḥ
     prāṇair haṃsaprapadye tvaṃ dvīpātnaṃ prāpayasva mām
 50 yady ahaṃ svastimān haṃsasvadeśaṃ prāpnuyāṃ punaḥ
     na kaṃ cid avamanyeyam āpado māṃ samuddhara
 51 tam evaṃ vādinaṃ dīnaṃ vilapantam acetanam
     kākakāketi vāśantaṃ nimajjantaṃ mahārṇave
 52 tathaitya vāyasaṃ haṃso jalaklinnaṃ sudurdaśam
     padbhyām utkṣipya vepantaṃ pṛṣṭham āropayac chanaiḥ
 53 āropya pṛṣṭhaṃ kākaṃ taṃ haṃsaḥ karṇa vicetasam
     ājagāma punar dvīpaṃ spardhayā petatur yataḥ
 54 saṃsthāpya taṃ cāpi punaḥ samāśvāsya ca khecaram
     gato yathepsitaṃ deśaṃ haṃso mana ivāśugaḥ
 55 ucchiṣṭa bhojanāt kāko yathā vaiśya kule tu saḥ
     evaṃ tvam ucchiṣṭa bhṛto dhārtarāṣṭrair na saṃśayaḥ
     sadṛśāñ śreyasaś cāpi sarvān karṇātimanyase
 56 droṇa drauṇikṛpair gupto bhīṣmeṇānyaiś ca kauravaiḥ
     virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā
 57 yatra vyastāḥ samastāś ca nirjitāḥ stha kirīṭinā
     sṛgālā iva siṃhena kva te vīryam abhūt tadā
 58 bhrātaraṃ ca hataṃ dṛṣṭvā nirjitaḥ savyasācinā
     paśyatāṃ kuruvīrāṇāṃ prathamaṃ tvaṃ palāyathāḥ
 59 tathā dvaitavane karṇa gandharvaiḥ samabhidrutaḥ
     kurūn samagrān utsṛjya prathamaṃ tvaṃ palāyathāḥ
 60 hatvā jitvā ca gandharvāṃś citrasenamukhān raṇe
     karṇaduryodhanaṃ pārthaḥ sabhāryaṃ samamocayat
 61 punaḥ prabhāvaḥ pārthasya purāṇaḥ keśavasya ca
     kathitaḥ karṇa rāmeṇa sabhāyāṃ rājasaṃsadi
 62 satataṃ ca tad aśrauṣīr vacanaṃ droṇa bhīṣmayoḥ
     avadhyau vadatoḥ kṛṣṇau saṃnidhau vai mahīkṣitām
 63 kiyantaṃ tatra vakṣyāmi yena yena dhanaṃjayaḥ
     tvatto 'tiriktaḥ sarvebhyo bhūtebhyo brāhmaṇo yathā
 64 idānīm eva draṣṭāsi pradhane syandane sthitau
     putraṃ ca vasudevasya pāṇḍavaṃ ca dhanaṃjayam
 65 devāsuramanuṣyeṣu prakhyātau yau nararṣabhau
     prakāśenābhivikhyātau tvaṃ tu khadyotavan nṛṣu
 66 evaṃ vidvān māvamaṃsthāḥ sūtaputrācyutārjunau
     nṛsiṃhau tau naraśvā tvaṃ joṣam āssva vikatthana


Next: Chapter 29