Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 12

  1 [धृ]
      यथा संशप्तकैः सार्धम अर्जुनस्याभवद रणः
      अन्येषां च मदीयानां पाण्डवैस तद बरवीहि मे
  2 [स]
      शृणु राजन यथावृत्तं संग्रामं बरुवतॊ मम
      वीराणां शत्रुभिः सार्धं देहपाप्म परणाशनम
  3 पार्थः संशप्तक गणं परविश्यार्णव संनिभम
      वयक्षॊभयद अमित्रघ्नॊ महावात इवार्णवम
  4 शिरांस्य उन्मथ्य वीराणां शितैर भल्लैर धनंजयः
      पूर्णचन्द्राभवक्त्राणि सवक्षिभ्रू दशनानि च
      संतस्तार कषितिं कषिप्रं विनालैर नलिनैर इव
  5 सुवृत्तान आयतान पुष्टांश चन्दनागुरुभूषितान
      सायुधान स तनुत्राणान पञ्चास्यॊरग संनिभान
      बाहून कषुरैर अमित्राणां विचकर्तार्जुनॊ रणे
  6 धुर्यान धुर्यतरान सूतान धवजांश चापानि सायकान
      पाणीन अरत्नान असकृद भल्लैश चिच्छेद पाण्डवः
  7 दविपान हयान रथांश चैव सारॊहान अर्जुनॊ रणे
      शरैर अनेकसाहस्रै राजन निन्ये यमक्षयम
  8 तं परवीरं परतीयाता नर्दमाना इवर्षभाः
      वाशितार्थम अभिक्रुद्धा हुंकृत्वा चाभिदुद्रुवुः
      निघ्नन्तम अभिजघ्नुस ते शरैः शृङ्गैर इवर्षभाः
  9 तस्य तेषां च तद युद्धम अभवल लॊमहर्षणम
      तरैलॊक्यविजये यादृग दैत्यानां सह वज्रिणा
  10 अस्त्रैर अस्त्राणि संवार्य दविषतां सर्वतॊ ऽरजुनः
     इषुभिर बहुभिस तूर्णं विद्ध्वा पराणान ररास सः
 11 छिन्नत्रिवेणुचक्राक्षान हतयॊधाश्वसारथीन
     विध्वस्तायुध तूणीरान समुन्मथित केतनान
 12 संछिन्नयॊक्त्र रश्मीकान वि तरिवेणून वि कूबरान
     विध्वस्तबन्धुर अयुगान विशस्तायुध मण्डलान
     रथान विशकलीकुर्वन महाभ्राणीव मारुतः
 13 विस्मापयन परेक्षणीयं दविषातां भयवर्धनम
     महारथसहस्रस्य समं कर्मार्जुनॊ ऽकरॊत
 14 सिद्धदेवर्षिसंघाश च चारणाश चैव तुष्टुवुः
     देवदुन्दुभयॊ नेदुः पुष्पवर्षाणि चापतन
     केशवार्जुनयॊर मूर्ध्नि पराह वाक चाशरीरिणी
 15 चन्द्रार्कानिल वह्नीनां कान्ति दीप्तिबलद्युतीः
     यौ सदा बिभ्रतुर वीरौ ताव इमौ केशवार्जुनौ
 16 बरह्मेशानाव इवाजय्यौ वीराव एकरथे सथितौ
     सर्वभूतवरौ वीरौ नरनारायणाव उभौ
 17 इत्य एतन महद आश्चर्यं दृष्ट्वा शरुत्वा च भारत
     अश्वत्थामा सुसंयत्तः कृष्णाव अभ्यद्रवद रणे
 18 अथ पाण्डवम अस्यन्तं यम कालान्तकाञ शरान
     सेषुणा पाणिनाहूय हसन दरौणिर अथाब्रवीत
 19 यदि मां मन्यसे वीर पराप्तम अर्हम इवातिथिम
     ततः सर्वात्मनाद्य तवं युद्धातिथ्यं परयच्छ मे
 20 एवम आचार्य पुत्रेण समाहूतॊ युयुत्सया
     बहु मेने ऽरजुनॊ ऽऽतमानम इदं चाह जनार्दनम
 21 संशप्तकाश च मे वध्या दरौणिर आह्वयते च माम
     यद अत्रानन्तरं पराप्तं परशाधि तवं महाभुज
 22 एवम उक्तॊ ऽवहत पार्थं कृष्णॊ दरॊणात्मजान्तिकम
     जैत्रेण विधिनाहूतं वायुर इन्द्रम इवाध्वरे
 23 तम आमन्त्र्यैक मनसा केशवॊ दरौणिम अब्रवीत
     अश्वत्थामन सथिरॊ भूत्वा परहराशु सहस्व च
 24 निर्वेष्टुं भर्तृपिण्डं हि कालॊ ऽयम उपजीविनाम
     सूक्ष्मॊ विवादॊ विप्राणां सथूलौ कषात्रौ जयाजयौ
 25 यां न संक्षमसे मॊहाद दिव्यां पार्थस्य सत्क्रियाम
     ताम आप्तुम इच्छन युध्यस्व सथिरॊ भूत्वाद्य पाण्डवम
 26 इत्य उक्तॊ वासुदेवेन तथेत्य उक्त्वा दविजॊत्तमः
     विव्याध केशवं षष्ट्या नाराचैर अर्जुनं तरिभिः
 27 तस्यार्जुनः सुसंक्रुद्धस तरिभिर भल्लैः शरासनम
     चिच्छेदाथान्यद आदत्त दरौणिर घॊरतरं धनुः
 28 स जयं कृत्वा निमेषात तद विव्याधार्जुन केशवौ
     तरिभिः शरैर वासुदेवं सहस्रेण च पाण्डवम
 29 ततः शरसहस्राणि परयुतान्य अर्बुदानि च
     ससृजे दरौणिर आयस्तः संस्तभ्य च रणे ऽरजुनम
 30 इषुधेर धनुषॊ जयाया अङ्गुलीभ्यश च मारिष
     बाह्वॊः कराभ्याम उरसॊ वदनघ्राणनेत्रतः
 31 कर्णाभ्यां शिरसॊ ऽङगेभ्यॊ लॊम वर्त्मभ्य एव च
     रथध्वजेभ्यश च शरा निष्पेतुर बरह्मवादिनः
 32 शरजालेन महता विद्ध्वा केशव पाण्डवौ
     ननाद मुदितॊ दरौणिर महामेघौघनिस्वनः
 33 तस्य नानदतः शरुत्वा पाण्डवॊ ऽचयुतम अब्रवीत
     पश्य माधव दौरात्म्यं दरॊणपुत्रस्य मां परति
 34 वधप्राप्तौ मन्यते नौ परवेश्य शरवेश्मनि
     एषॊ ऽसय हन्मि संकल्पं शिक्षया च बलेन च
 35 अश्वत्थाम्नः शरान अस्तांश छित्त्वैकैकं तरिधा तरिधा
     वयधमद भरतश्रेष्ठॊ नीहारम इव मारुतः
 36 ततः संशप्तकान भूयः साश्वसूत रथद्विपान
     धवजपत्तिगणान उग्रैर बाणैर विव्याध पाण्डवः
 37 ये ये ददृशिरे तत्र यद यद रूपं यथा यथा
     ते ते तत तच छरैर वयाप्तं मेनिरे ऽऽतमानम एव च
 38 ते गाण्डीवप्रणुदिता नानारूपाः पतत्रिणः
     करॊशे साग्रे सथितान घनन्ति दविपांश च पुरुषान रणे
 39 भल्लैश छिन्नाः कराः पेतुः करिणां मदकर्षिणाम
     छिन्ना यथा परशुभिः परवृद्धाः शरदि दरुमाः
 40 पश्चात तु शैलवत पेतुस ते गजाः सह सादिभिः
     वज्रिवज्रप्रमथिता यथैवाद्रिचयास तथा
 41 गन्धर्वनगराकारान विधिवत कल्पितान रथान
     विनीतजवनान्य उक्तान आस्थितान युद्धदुर्मदान
 42 शरैर विशकलीकुर्वन्न अमित्रान अभ्यवीवृषत
     अलंकृतान अश्वसादीन पतिंश चाहन्धनंजयः
 43 धनंजय युगान्तार्कः संशप्तक महार्णवम
     वयशॊषयत दुःशॊषं तीव्रैः शरगभस्तिभिः
 44 पुनर दरौणिमहाशैलं नाराचैः सूर्यसंनिभैः
     निर्बिभेद महावेगैस तवरन वज्रीव पर्वतम
 45 तम आचार्य सुतः करुद्धः साश्वयन्तारम आशुगैः
     युयुत्सुर नाशकद यॊद्धुं पार्थस तान अन्तराच्छिनत
 46 ततः परमसंक्रुद्धः काण्डकॊशान अवासृजत
     अश्वत्थामाभिरूपाय गृहान अतिथये यथा
 47 अथ संशप्तकांस तयक्त्वा पाण्डवॊ दरौणिम अभ्ययात
     अपाङ्क्तेयम इव तयक्त्वा दाता पाङ्क्तेयम अर्थिनम
 48 ततः समभवद युद्धं शुक्राङ्गिरस वर्चसॊः
     नक्षत्रम अभितॊ वयॊम्नि शुक्राङ्गिरसयॊर इव
 49 संतापयन्ताव अन्यॊन्यं दीप्तैः शरगभस्तिभिः
     लॊकत्रास कराव आस्तां विमार्गस्थौ गरहाव इव
 50 ततॊ ऽविध्यद भरुवॊर मध्ये नाराचेनार्जुनॊ भृशम
     स तेन विबभौ दरौणिर ऊर्ध्वरश्मिर यथा रविः
 51 अथ कृष्णौ शरशतैर अश्वत्थाम्नार्दितौ भृशम
     सरश्मि जालनिकरौ युगान्तार्काव इवासतुः
 52 ततॊ ऽरजुनः सर्वतॊ धारम अस्त्रम; अवासृजद वासुदेवाभिगुप्तः
     दरौणायनिं चाभ्यहनत पृषत्कैर; वज्राग्निवैवस्वतदण्डकल्पैः
 53 स केशवं चार्जुनं चातितेजा; विव्याध मर्मस्व अतिरौद्र कर्मा
     बाणैः सुमुक्तैर अतितीव्र वेगैर; यैर आहतॊ मृत्युर अपि वयथेत
 54 दरौणेर इषून अर्जुनः संनिवार्य; वयायच्छतस तद दविगुणैः सुपुङ्खैः
     तं साश्वसूत धवजम एकवीरम; आवृत्य संशप्तक सैन्यम आर्छत
 55 धनूंषि बाणान इषुधीर धनुर्ज्याः; पाणीन भुजान पाणिगतं च शस्त्रम
     छत्राणि केतूंस तुरगान अथैषां; वस्त्राणि माल्यान्य अथ भूषणानि
 56 चर्माणि वर्माणि मनॊरथांश च; परियाणि सर्वाणि शिरांसि चैव
     चिच्छेद पार्थॊ दविषतां परमुक्तैर; बाणैः सथितानाम अपराङ्मुखानाम
 57 सुकल्पिताः सयन्दनवाजिनागाः; समास्थिताः कृतयत्नैर नृवीरैः
     पार्थेरितैर बाणगणैर निरस्तास; तैर एव सार्धं नृवरैर निपेतुः
 58 पद्मार्क पूर्णेन्दुसमाननानि; किरीटमाला मुकुटॊत्कटानि
     भल्लार्ध चन्द्र कषुर हिंसितानि; परपेतुर उर्व्यां नृशिरांस्य अजस्रम
 59 अथ विपैर देवपतिद्विपाभैर; देवारि दर्पॊल्बण मन्युदर्पैः
     कलिङ्ग वङ्गाङ्गनिषादवीरा; जिघांसवः पाण्डवम अभ्यधावन
 60 तेषां दविपानां विचकर्त पार्थॊ; वर्माणि मर्माणि करान नियन्तॄन
     धवजाः पताकाश च ततः परपेतुर; वज्राहतानीव गिरेः शिरांसि
 61 तेषु पररुग्णेषु गुरॊस तनूजं; बाणैः किरीटी नव सूर्यवर्णैः
     परच्छादयाम आस महाभ्रजालैर; वायुः समुद्युक्तम इवांशुमन्तम
 62 ततॊ ऽरजुनेषून इषुभिर निरस्य; दरौणिः शरैर अर्जुन वासुदेवौ
     परच्छादयित्व दिवि चन्द्रसूर्यौ; ननाद सॊ ऽमभॊद इवातपान्ते
 63 तम अर्जुनस तांश च पुनस तवदीयान; अभ्यर्दितस तैर अविकृत्त शस्त्रैः
     बाणान्ध कारं सहसैव कृत्वा; विव्याध सर्वान इषुभिः सुपुङ्खैः
 64 नाप्य आददत संदधन नैव मुञ्चन; बाणान रणे ऽदृश्यत सव्यसाची
     हतांश च नागांस तुरगान पदातीन; संस्यूत देहान ददृशू रथांश च
 65 संधाय नाराचवरान दशाशु; दरौणिस तवरन्न एकम इवॊत्ससर्ज
     तेषां च पञ्चार्जुनम अभ्यविध्यन; पञ्चाच्युतं निर्बिभिदुः सुमुक्ताः
 66 तैर आहतौ सर्वमनुष्यमुख्याव; असृक कषरन्तौ धनदेन्द्र कल्पौ
     समाप्तविद्येन यथाभिभूतौ; हतौ सविद एतौ किम उ मेनिरे ऽनये
 67 अथार्जुनं पराह दशार्ह नाथः; परमाद्यसे किं जहि यॊधम एतम
     कुर्याद धि दॊषं समुपेक्षितॊ ऽसौ; कष्टॊ भवेद वयाधिर इवाक्रियावान
 68 तथेति चॊक्त्वाच्युतम अप्रमादी; दरौणिं परयत्नाद इषुभिस ततक्ष
     छित्त्वाश्वरश्मींस तुरगान अविध्यत; ते तं रणाद ऊहुर अतीव दूरम
 69 आवृत्य नेयेष पुनस तु युद्धं; पार्थेन सार्धं मतिमान विमृश्य
     जानञ जयं नियतं वृष्णिवीरे; धनंजये चाङ्गिरसां वरिष्ठः
 70 परतीप काये तु रणाद अश्वत्थाम्नि हृते हयैः
     मन्त्रौषधिक्रिया दानैर वयाधौ देहाद इवाहृते
 71 संशप्तकान अभिमुखौ परयातौ केशवार्जुनौ
     वातॊद्धूत पताकेन सयन्दनेनौघनादिना
  1 [dhṛ]
      yathā saṃśaptakaiḥ sārdham arjunasyābhavad raṇaḥ
      anyeṣāṃ ca madīyānāṃ pāṇḍavais tad bravīhi me
  2 [s]
      śṛṇu rājan yathāvṛttaṃ saṃgrāmaṃ bruvato mama
      vīrāṇāṃ śatrubhiḥ sārdhaṃ dehapāpma praṇāśanam
  3 pārthaḥ saṃśaptaka gaṇaṃ praviśyārṇava saṃnibham
      vyakṣobhayad amitraghno mahāvāta ivārṇavam
  4 śirāṃsy unmathya vīrāṇāṃ śitair bhallair dhanaṃjayaḥ
      pūrṇacandrābhavaktrāṇi svakṣibhrū daśanāni ca
      saṃtastāra kṣitiṃ kṣipraṃ vinālair nalinair iva
  5 suvṛttān āyatān puṣṭāṃś candanāgurubhūṣitān
      sāyudhān sa tanutrāṇān pañcāsyoraga saṃnibhān
      bāhūn kṣurair amitrāṇāṃ vicakartārjuno raṇe
  6 dhuryān dhuryatarān sūtān dhvajāṃś cāpāni sāyakān
      pāṇīn aratnān asakṛd bhallaiś ciccheda pāṇḍavaḥ
  7 dvipān hayān rathāṃś caiva sārohān arjuno raṇe
      śarair anekasāhasrai rājan ninye yamakṣayam
  8 taṃ pravīraṃ pratīyātā nardamānā ivarṣabhāḥ
      vāśitārtham abhikruddhā huṃkṛtvā cābhidudruvuḥ
      nighnantam abhijaghnus te śaraiḥ śṛṅgair ivarṣabhāḥ
  9 tasya teṣāṃ ca tad yuddham abhaval lomaharṣaṇam
      trailokyavijaye yādṛg daityānāṃ saha vajriṇā
  10 astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ
     iṣubhir bahubhis tūrṇaṃ viddhvā prāṇān rarāsa saḥ
 11 chinnatriveṇucakrākṣān hatayodhāśvasārathīn
     vidhvastāyudha tūṇīrān samunmathita ketanān
 12 saṃchinnayoktra raśmīkān vi triveṇūn vi kūbarān
     vidhvastabandhur ayugān viśastāyudha maṇḍalān
     rathān viśakalīkurvan mahābhrāṇīva mārutaḥ
 13 vismāpayan prekṣaṇīyaṃ dviṣātāṃ bhayavardhanam
     mahārathasahasrasya samaṃ karmārjuno 'karot
 14 siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ
     devadundubhayo neduḥ puṣpavarṣāṇi cāpatan
     keśavārjunayor mūrdhni prāha vāk cāśarīriṇī
 15 candrārkānila vahnīnāṃ kānti dīptibaladyutīḥ
     yau sadā bibhratur vīrau tāv imau keśavārjunau
 16 brahmeśānāv ivājayyau vīrāv ekarathe sthitau
     sarvabhūtavarau vīrau naranārāyaṇāv ubhau
 17 ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata
     aśvatthāmā susaṃyattaḥ kṛṣṇāv abhyadravad raṇe
 18 atha pāṇḍavam asyantaṃ yama kālāntakāñ śarān
     seṣuṇā pāṇināhūya hasan drauṇir athābravīt
 19 yadi māṃ manyase vīra prāptam arham ivātithim
     tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me
 20 evam ācārya putreṇa samāhūto yuyutsayā
     bahu mene 'rjuno ''tmānam idaṃ cāha janārdanam
 21 saṃśaptakāś ca me vadhyā drauṇir āhvayate ca mām
     yad atrānantaraṃ prāptaṃ praśādhi tvaṃ mahābhuja
 22 evam ukto 'vahat pārthaṃ kṛṣṇo droṇātmajāntikam
     jaitreṇa vidhināhūtaṃ vāyur indram ivādhvare
 23 tam āmantryaika manasā keśavo drauṇim abravīt
     aśvatthāman sthiro bhūtvā praharāśu sahasva ca
 24 nirveṣṭuṃ bhartṛpiṇḍaṃ hi kālo 'yam upajīvinām
     sūkṣmo vivādo viprāṇāṃ sthūlau kṣātrau jayājayau
 25 yāṃ na saṃkṣamase mohād divyāṃ pārthasya satkriyām
     tām āptum icchan yudhyasva sthiro bhūtvādya pāṇḍavam
 26 ity ukto vāsudevena tathety uktvā dvijottamaḥ
     vivyādha keśavaṃ ṣaṣṭyā nārācair arjunaṃ tribhiḥ
 27 tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam
     cicchedāthānyad ādatta drauṇir ghorataraṃ dhanuḥ
 28 sa jyaṃ kṛtvā nimeṣāt tad vivyādhārjuna keśavau
     tribhiḥ śarair vāsudevaṃ sahasreṇa ca pāṇḍavam
 29 tataḥ śarasahasrāṇi prayutāny arbudāni ca
     sasṛje drauṇir āyastaḥ saṃstabhya ca raṇe 'rjunam
 30 iṣudher dhanuṣo jyāyā aṅgulībhyaś ca māriṣa
     bāhvoḥ karābhyām uraso vadanaghrāṇanetrataḥ
 31 karṇābhyāṃ śiraso 'ṅgebhyo loma vartmabhya eva ca
     rathadhvajebhyaś ca śarā niṣpetur brahmavādinaḥ
 32 śarajālena mahatā viddhvā keśava pāṇḍavau
     nanāda mudito drauṇir mahāmeghaughanisvanaḥ
 33 tasya nānadataḥ śrutvā pāṇḍavo 'cyutam abravīt
     paśya mādhava daurātmyaṃ droṇaputrasya māṃ prati
 34 vadhaprāptau manyate nau praveśya śaraveśmani
     eṣo 'sya hanmi saṃkalpaṃ śikṣayā ca balena ca
 35 aśvatthāmnaḥ śarān astāṃś chittvaikaikaṃ tridhā tridhā
     vyadhamad bharataśreṣṭho nīhāram iva mārutaḥ
 36 tataḥ saṃśaptakān bhūyaḥ sāśvasūta rathadvipān
     dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍavaḥ
 37 ye ye dadṛśire tatra yad yad rūpaṃ yathā yathā
     te te tat tac charair vyāptaṃ menire ''tmānam eva ca
 38 te gāṇḍīvapraṇuditā nānārūpāḥ patatriṇaḥ
     krośe sāgre sthitān ghnanti dvipāṃś ca puruṣān raṇe
 39 bhallaiś chinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām
     chinnā yathā paraśubhiḥ pravṛddhāḥ śaradi drumāḥ
 40 paścāt tu śailavat petus te gajāḥ saha sādibhiḥ
     vajrivajrapramathitā yathaivādricayās tathā
 41 gandharvanagarākārān vidhivat kalpitān rathān
     vinītajavanāny uktān āsthitān yuddhadurmadān
 42 śarair viśakalīkurvann amitrān abhyavīvṛṣat
     alaṃkṛtān aśvasādīn patiṃś cāhandhanaṃjayaḥ
 43 dhanaṃjaya yugāntārkaḥ saṃśaptaka mahārṇavam
     vyaśoṣayata duḥśoṣaṃ tīvraiḥ śaragabhastibhiḥ
 44 punar drauṇimahāśailaṃ nārācaiḥ sūryasaṃnibhaiḥ
     nirbibheda mahāvegais tvaran vajrīva parvatam
 45 tam ācārya sutaḥ kruddhaḥ sāśvayantāram āśugaiḥ
     yuyutsur nāśakad yoddhuṃ pārthas tān antarācchinat
 46 tataḥ paramasaṃkruddhaḥ kāṇḍakośān avāsṛjat
     aśvatthāmābhirūpāya gṛhān atithaye yathā
 47 atha saṃśaptakāṃs tyaktvā pāṇḍavo drauṇim abhyayāt
     apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam
 48 tataḥ samabhavad yuddhaṃ śukrāṅgirasa varcasoḥ
     nakṣatram abhito vyomni śukrāṅgirasayor iva
 49 saṃtāpayantāv anyonyaṃ dīptaiḥ śaragabhastibhiḥ
     lokatrāsa karāv āstāṃ vimārgasthau grahāv iva
 50 tato 'vidhyad bhruvor madhye nārācenārjuno bhṛśam
     sa tena vibabhau drauṇir ūrdhvaraśmir yathā raviḥ
 51 atha kṛṣṇau śaraśatair aśvatthāmnārditau bhṛśam
     saraśmi jālanikarau yugāntārkāv ivāsatuḥ
 52 tato 'rjunaḥ sarvato dhāram astram; avāsṛjad vāsudevābhiguptaḥ
     drauṇāyaniṃ cābhyahanat pṛṣatkair; vajrāgnivaivasvatadaṇḍakalpaiḥ
 53 sa keśavaṃ cārjunaṃ cātitejā; vivyādha marmasv atiraudra karmā
     bāṇaiḥ sumuktair atitīvra vegair; yair āhato mṛtyur api vyatheta
 54 drauṇer iṣūn arjunaḥ saṃnivārya; vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ
     taṃ sāśvasūta dhvajam ekavīram; āvṛtya saṃśaptaka sainyam ārchat
 55 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ; pāṇīn bhujān pāṇigataṃ ca śastram
     chatrāṇi ketūṃs turagān athaiṣāṃ; vastrāṇi mālyāny atha bhūṣaṇāni
 56 carmāṇi varmāṇi manorathāṃś ca; priyāṇi sarvāṇi śirāṃsi caiva
     ciccheda pārtho dviṣatāṃ pramuktair; bāṇaiḥ sthitānām aparāṅmukhānām
 57 sukalpitāḥ syandanavājināgāḥ; samāsthitāḥ kṛtayatnair nṛvīraiḥ
     pārtheritair bāṇagaṇair nirastās; tair eva sārdhaṃ nṛvarair nipetuḥ
 58 padmārka pūrṇendusamānanāni; kirīṭamālā mukuṭotkaṭāni
     bhallārdha candra kṣura hiṃsitāni; prapetur urvyāṃ nṛśirāṃsy ajasram
 59 atha vipair devapatidvipābhair; devāri darpolbaṇa manyudarpaiḥ
     kaliṅga vaṅgāṅganiṣādavīrā; jighāṃsavaḥ pāṇḍavam abhyadhāvan
 60 teṣāṃ dvipānāṃ vicakarta pārtho; varmāṇi marmāṇi karān niyantṝn
     dhvajāḥ patākāś ca tataḥ prapetur; vajrāhatānīva gireḥ śirāṃsi
 61 teṣu prarugṇeṣu guros tanūjaṃ; bāṇaiḥ kirīṭī nava sūryavarṇaiḥ
     pracchādayām āsa mahābhrajālair; vāyuḥ samudyuktam ivāṃśumantam
 62 tato 'rjuneṣūn iṣubhir nirasya; drauṇiḥ śarair arjuna vāsudevau
     pracchādayitva divi candrasūryau; nanāda so 'mbhoda ivātapānte
 63 tam arjunas tāṃś ca punas tvadīyān; abhyarditas tair avikṛtta śastraiḥ
     bāṇāndha kāraṃ sahasaiva kṛtvā; vivyādha sarvān iṣubhiḥ supuṅkhaiḥ
 64 nāpy ādadat saṃdadhan naiva muñcan; bāṇān raṇe 'dṛśyata savyasācī
     hatāṃś ca nāgāṃs turagān padātīn; saṃsyūta dehān dadṛśū rathāṃś ca
 65 saṃdhāya nārācavarān daśāśu; drauṇis tvarann ekam ivotsasarja
     teṣāṃ ca pañcārjunam abhyavidhyan; pañcācyutaṃ nirbibhiduḥ sumuktāḥ
 66 tair āhatau sarvamanuṣyamukhyāv; asṛk kṣarantau dhanadendra kalpau
     samāptavidyena yathābhibhūtau; hatau svid etau kim u menire 'nye
 67 athārjunaṃ prāha daśārha nāthaḥ; pramādyase kiṃ jahi yodham etam
     kuryād dhi doṣaṃ samupekṣito 'sau; kaṣṭo bhaved vyādhir ivākriyāvān
 68 tatheti coktvācyutam apramādī; drauṇiṃ prayatnād iṣubhis tatakṣa
     chittvāśvaraśmīṃs turagān avidhyat; te taṃ raṇād ūhur atīva dūram
 69 āvṛtya neyeṣa punas tu yuddhaṃ; pārthena sārdhaṃ matimān vimṛśya
     jānañ jayaṃ niyataṃ vṛṣṇivīre; dhanaṃjaye cāṅgirasāṃ variṣṭhaḥ
 70 pratīpa kāye tu raṇād aśvatthāmni hṛte hayaiḥ
     mantrauṣadhikriyā dānair vyādhau dehād ivāhṛte
 71 saṃśaptakān abhimukhau prayātau keśavārjunau
     vātoddhūta patākena syandanenaughanādinā


Next: Chapter 13