Sacred Texts  Hinduism  Mahabharata  Index  Book 8 Index  Previous  Next 

Book 8 in English

The Mahabharata in Sanskrit

Book 8
Chapter 3

  1 [वै]
      एतच छरुत्वा महाराज धृतराष्ट्रॊ ऽमबिका सुतः
      शॊकस्यान्तम अपश्यन वै हतं मत्वा सुयॊधनम
      विह्वलः पतितॊ भूमौ नष्टचेता इव दविपः
  2 तस्मिन निपतिते भूमौ विह्वले राजसत्तमे
      आर्तनादॊ महान आसीत सत्रीणां भरतसत्तम
  3 स शब्दः पृथिवीं सर्वां पूरयाम आस सर्वशः
      शॊकार्णवे महाघॊरे निमग्ना भरत सत्रियः
  4 राजानं च समासाद्य गान्धारी भरतर्षभ
      निःसंज्ञा पतिता भूमौ सर्वाण्य अन्तःपुराणि च
  5 ततस ताः संजयॊ राजन समाश्वासयद आतुराः
      मुह्यमानाः सुबहुशॊ मुञ्चन्त्यॊ वारि नेत्रजम
  6 समाश्वस्ताः सत्रियस तास तु वेपमाना मुहुर मुहुः
      कदल्य इव वातेन धूयमानाः समन्ततः
  7 राजानं विदुरश चापि परज्ञा चक्षुषम ईश्वरम
      आश्वासयाम आस तदा सिञ्चंस तॊयेन कौरवम
  8 स लब्ध्वा शनकैः संज्ञां ताश च दृष्ट्वा सत्रियॊ नृप
      उन्मत्त इव राजा स सथितस तूष्णीं विशां पते
  9 ततॊ धयात्वा चिरं कालं निःश्वसंश च पुनः पुनः
      सवान पुत्रान गर्हयाम आस बहु मेने च पाण्डवान
  10 गर्हयित्वात्मनॊ बुद्धिं शकुनेः सौबलस्य च
     धयात्वा च सुचिरं कालं वेपमानॊ मुहुर मुहुः
 11 संस्तभ्य च मनॊ भूयॊ राजा धैर्यसमन्वितः
     पुनर गावल्गणिं सूतं पर्यपृच्छत संजयम
 12 यत तवया कथितं वाक्यं शरुतं संजय तन मया
     कच चिद दुर्यॊधनः सूत न गतॊ वै यमक्षयम
     बरूहि संजय तत्त्वेन पुनर उक्तां कथाम इमाम
 13 एवम उक्तॊ ऽबरवीत सूतॊ राजानं जनमेजय
     हतॊ वैकर्तनॊ राजन सह पुत्रैर महारथैः
     भरातृभिश च महेष्वासैः सूतपुत्रैस तनुत्यजैः
 14 दुःशासनश च निहतः पाण्डवेन यशस्विना
     पीतं च रुधिरं कॊपाद भीमसेनेन संयुगे
  1 [vai]
      etac chrutvā mahārāja dhṛtarāṣṭro 'mbikā sutaḥ
      śokasyāntam apaśyan vai hataṃ matvā suyodhanam
      vihvalaḥ patito bhūmau naṣṭacetā iva dvipaḥ
  2 tasmin nipatite bhūmau vihvale rājasattame
      ārtanādo mahān āsīt strīṇāṃ bharatasattama
  3 sa śabdaḥ pṛthivīṃ sarvāṃ pūrayām āsa sarvaśaḥ
      śokārṇave mahāghore nimagnā bharata striyaḥ
  4 rājānaṃ ca samāsādya gāndhārī bharatarṣabha
      niḥsaṃjñā patitā bhūmau sarvāṇy antaḥpurāṇi ca
  5 tatas tāḥ saṃjayo rājan samāśvāsayad āturāḥ
      muhyamānāḥ subahuśo muñcantyo vāri netrajam
  6 samāśvastāḥ striyas tās tu vepamānā muhur muhuḥ
      kadalya iva vātena dhūyamānāḥ samantataḥ
  7 rājānaṃ viduraś cāpi prajñā cakṣuṣam īśvaram
      āśvāsayām āsa tadā siñcaṃs toyena kauravam
  8 sa labdhvā śanakaiḥ saṃjñāṃ tāś ca dṛṣṭvā striyo nṛpa
      unmatta iva rājā sa sthitas tūṣṇīṃ viśāṃ pate
  9 tato dhyātvā ciraṃ kālaṃ niḥśvasaṃś ca punaḥ punaḥ
      svān putrān garhayām āsa bahu mene ca pāṇḍavān
  10 garhayitvātmano buddhiṃ śakuneḥ saubalasya ca
     dhyātvā ca suciraṃ kālaṃ vepamāno muhur muhuḥ
 11 saṃstabhya ca mano bhūyo rājā dhairyasamanvitaḥ
     punar gāvalgaṇiṃ sūtaṃ paryapṛcchata saṃjayam
 12 yat tvayā kathitaṃ vākyaṃ śrutaṃ saṃjaya tan mayā
     kac cid duryodhanaḥ sūta na gato vai yamakṣayam
     brūhi saṃjaya tattvena punar uktāṃ kathām imām
 13 evam ukto 'bravīt sūto rājānaṃ janamejaya
     hato vaikartano rājan saha putrair mahārathaiḥ
     bhrātṛbhiś ca maheṣvāsaiḥ sūtaputrais tanutyajaiḥ
 14 duḥśāsanaś ca nihataḥ pāṇḍavena yaśasvinā
     pītaṃ ca rudhiraṃ kopād bhīmasenena saṃyuge


Next: Chapter 4