Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 171

  1 [स]
      भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनंजयः
      तेजसः परतिघातार्थं वारुणेन समावृणॊत
  2 नालक्षयत तं कश चिद वारुणास्त्त्रेण संवृतम
      अर्जुनस्य लघुत्वाच च संवृतत्वाच च तेजसः
  3 साश्वसूत रथॊ भीमॊ दरॊणपुत्रास्त्र संवृतः
      अग्नाव अग्निर इव नयस्तॊ जवालामाली सुदुर्दृशः
  4 यथा रात्रिक्षये राजञ जयॊतींष्य अस्तगिरिं परति
      समापेतुस तथा बाणा भीमसेनरथं परति
  5 स हि भीमॊ रथश चास्य हयाः सूतश च मारिष
      संवृता दरॊणपुत्रेण पावकान्तर गताभवन
  6 यथा दग्ध्वा जगत कृत्स्नं समये स चराचरम
      गच्छेद अग्निर विभॊर आस्यं तथास्त्रं भीमम आवृणॊत
  7 सूर्यम अग्निः परविष्टः सयाद यथा चाग्निं दिवाकरः
      तथा परविष्टं तत तेजॊ न पराज्ञायत किं चन
  8 विकीर्णम अस्त्रं तद दृष्ट्वा तथा भीम रथं परति
      सर्वसैन्यानि पाण्डूनां नयस्तशस्त्राण्य अचेतसः
  9 उदीर्यमाणं दरौणिं च निष्प्रति दवंद्वम आहवे
      युधिष्ठिरपुरॊगांश च विमुखांस तान महारथान
  10 अर्जुनॊ वासुदेवश च तवरमाणौ महाद्युती
     अवप्लुत्य रथाद वीरौ भीमम आद्रवतां ततः
 11 ततस तद दरॊणपुत्रस्य तेजॊ ऽसत्रबलसंभवम
     विगाह्य तौ सुबलिनौ माययाविशतां तदा
 12 नयस्तशस्त्रौ ततस तौ तु नादहद अस्त्रजॊ ऽनलः
     वारुणास्त्र परयॊगाच च वीर्यवत्त्वाच च कृष्णयॊः
 13 ततश चकृषतुर भीमं तस्य सर्वायुधानि च
     नारायणास्त्र शान्त्य अर्थं नरनारायणौ बलात
 14 अपकृष्यमाणः कौन्तेयॊ नदत्य एव महारथः
     वर्धते चैव तद घॊरं दरौणेर अस्त्रं सुदुर्जयम
 15 तम अब्रवीद वासुदेवः किम इदं पाण्डुनन्दन
     वार्यमाणॊ ऽपि कौन्तेय यद युद्धान न निवर्तसे
 16 यदि युद्धेन जेयाः सयुर इमे कौरवनन्दनाः
     वयम अप्य अत्र युध्येम तथा चेमे नरर्षभाः
 17 रथेभ्यस तव अवतीर्णास तु सर्व एव सम तावकाः
     तस्मात तवम अपि कौन्तेय रथात तूर्णम अपाक्रम
 18 एवम उक्त्वा ततः कृष्णॊ रथाद भूमिम अपातयत
     निःश्वसन्तं यथा नागं करॊधसंरक्तलॊचनम
 19 यदापकृष्टः स रथान नयासितश चायुधं भुवि
     ततॊ नारायणास्त्रं तत परशान्तं शत्रुतापनम
 20 तस्मिन परशान्ते विधिना तदा तेजसि दुःसहे
     बभूवुर विमलाः सर्वा दिशः परदिश एव च
 21 परववुश च शिवा वाताः परशान्ता मृगपक्षिणः
     वाहनानि च हृष्टानि यॊधाश च मनुजेश्वर
 22 वयपॊढे च ततॊ घॊरे तस्मिंस तेजसि भारत
     बभौ भीमॊ निशापाये धीमान सूर्य इवॊदितः
 23 हतशेषं बलं तत्र पाण्डवानाम अतिष्ठत
     अस्त्रव्युपरमाद धृष्टं तव पुत्र जिघांसया
 24 वयवस्थिते बले तस्मिन अस्त्रे परतिहते तथा
     दुर्यॊधनॊ महाराज दरॊणपुत्रम अथाब्रवीत
 25 अश्वत्थामन पुनः शीघ्रम अस्त्रम एतत परयॊजय
     वयवस्थिता हि पाञ्चालाः पुनर एव जयैषिणः
 26 अश्वत्थामा तथॊक्तस तु तव पुत्रेण मारिष
     सुदीनम अभिनिःश्वस्य राजानम इदम अब्रवीत
 27 नैतद आवर्तते राजन्न अस्त्रं दविर नॊपपद्यते
     आवर्तयन निहन्त्य एतत परयॊक्तारं न संशयः
 28 एष चास्त्रप्रतीघातं वासुदेवः परयुक्तवान
     अन्यथा विहितः संख्ये वधः शत्रॊर जनाधिप
 29 पराजयॊ वा मृत्युर वा शरेयॊ मृत्युर न निर्जयः
     निर्जिताश चारयॊ हय एते शस्त्रॊत्सर्गान मृतॊपमाः
 30 [दुर]
     आचार्य पुत्र यद्य एतद दविर अस्त्रं न परयुज्यते
     अन्यैर गुरुघ्ना वध्यन्ताम अस्त्रैर अस्त्राविदां वर
 31 तवयि हय अस्त्राणि दिव्यानि यथा सयुस तर्यम्बके तथा
     इच्छतॊ न हि ते मुच्येत करुद्धस्यापि पुरंदरः
 32 [धृ]
     तस्मिन्न अस्त्रे परतिहते दरॊणे चॊपधिना हते
     तथा दुर्यॊधनेनॊक्तॊ दरौणिः किम अकरॊत पुनः
 33 दृष्ट्वा पार्थांश च संग्रामे युद्धाय समवस्थितान
     नारायणास्त्र निर्मुक्तांश चरतः पृतना मुखे
 34 [स]
     जानन पितुः स निधनं सिंहलाङ्गूल केतनः
     सक्रॊधॊ भयम उत्सृज्य अभिदुद्राव पार्षतम
 35 अभिद्रुत्य च विंशत्या कषुद्रकाणां नरर्षभः
     पञ्चभिश चातिवेगेन विव्याध पुरुषर्षभम
 36 धृष्टद्युम्नस ततॊ राजञ जवलन्तम इव पावकम
     दरॊणपुत्रं तरिषष्ट्या तु राजन विव्याध पत्रिणाम
 37 सारथिं चास्य विंशत्या सवर्णपुङ्खैः शिलाशितैः
     हयांश च चतुरॊ ऽविध्यच चतुर्भिर निशितैः शरैः
 38 विद्ध्वा विद्ध्वानदद दरौणिः कम्पयन्न इव मेदिनीम
     आददत सर्वलॊकस्य पराणान इव महारणे
 39 पार्षतस तु बली राजन कृतास्त्रः कृतनिश्रमः
     दरौणिम एवाभिदुद्राव कृत्वा मृत्युं निवर्तनम
 40 ततॊ बाणमयं वर्षं दरॊणपुत्रस्य मूर्धनि
     अवासृजद अमेयात्मा पाञ्चाल्यॊ रथिनां वरः
 41 तं दरौणिः समरे करुद्धश छादयाम आस पत्रिभिः
     विव्याध चैनं दशभिः पितुर वधम अनुस्मरन
 42 दवाभ्यां च सुविकृष्टाभ्यां कषुराभ्यां धवजकार्मुके
     छित्त्वा पाञ्चालराजस्य दरौणिर अन्यैः समार्दयत
 43 वयश्व सूत रथं चैनं दरौणिश चक्रे महाहवे
     तस्य चानुचरान सर्वान करुद्धः पराच्छादयच छरैः
 44 परद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते
     संभ्रान्तरूपम आर्तं च शरवर्ष परिक्षतम
 45 दृष्ट्वा च विमुखान यॊधान धृष्टद्युम्नं च पीडितम
     शैनेयॊ ऽचॊदयत तूर्णं रणं दरौणिरथं परति
 46 अष्टभिर निशितैश चैव सॊ ऽशवत्थामानम आर्दयत
     विंशत्या पुनर आहत्य नानारूपैर अमर्षणम
     विव्याध च तथा सूतं चतुर्भिश चतुरॊ हयान
 47 सॊ ऽतिविद्धॊ महेष्वासॊ नाना लिङ्गैर अमर्षणः
     युयुधानेन वै दरौणिः परहसन वाक्यम अब्रवीत
 48 शैनेयाभ्यवपत्तिं ते जानाम्य आचार्य घातिनः
     न तव एनं तरास्यसि मया गरस्तम आत्मानम एव च
 49 एवम उक्त्वार्क रश्म्याभं सुपर्वाणं शरॊत्तमम
     वयसृजत सात्वते दरौणिर वज्रं वृत्रे यथा हरिः
 50 स तं निर्भिद्य तेनास्तः सायकः स शरावरम
     विवेश वसुधां भित्त्वा शवसन बिलम इवॊरगः
 51 स भिन्नकवचः शूरस तॊत्त्रार्दित इव दविपः
     विमुच्य स शरं चापं भूरि वरणपरिस्रवः
 52 सीदन रुधिरसिक्तश च रथॊपस्थ उपाविशत
     सूतेनापहृतस तूर्णं दरॊणपुत्राद रथान्तरम
 53 अथान्येन सुपुङ्खेन शरेण नतपर्वणा
     आजघान भरुवॊर मध्ये धृष्टद्युम्नं परंतपः
 54 स पूर्वम अतिविद्धश च भृशं पश्चाच च पीडितः
     ससाद युधि पाञ्चाल्यॊ वयपाश्रयत च धवजम
 55 तं मत्तम इव सिंहेन राजन कुञ्जरम अर्दितम
     जवेनाभ्यद्रवञ शूराः पञ्च पाण्डवतॊ रथाः
 56 किरीटी भीमसेनश च वृद्धक्षत्रश च पौरवः
     युवराजश च चेदीनां मालवश च सुदर्शनः
     पञ्चभिः पञ्चभिर बाणैर अभ्यघ्नन सर्वतः समम
 57 आशीविषाभैर विशद्भिः पञ्चभिश चापि ताञ शरैः
     चिच्छेद युगपद दरौणिः पञ्चविंशतिसायकान
 58 सप्तभिश च शितैर बाणैः पौरवं दरौणिर आर्दयत
     मालवं तरिभिर एकेन पार्थं षड्भिर वृकॊदरम
 59 ततस ते विव्यधुः सर्वे दरौणिं राजन महारथाः
     युगपच च पृथक चैव रुक्मपुङ्खैः शिलाशितैः
 60 युवराजस तु विंशत्या दरौणिं विव्याध पत्रिणाम
     पार्थश च पुनर अष्टाभिस तथा सर्वे तरिभिस तरिभिः
 61 ततॊ ऽरजुनं षड्भिर अथाजघान; दरौणायनिर दशभिर वासुदेवम
     भीमं दशार्धैर युवराजं चतुर्भिर; दवाभ्यां छित्त्वा कार्मुकं च धवजं च
     पुनः पार्थं शरवर्षेण विद्ध्वा; दरौणिर घॊरं सिंहनादं ननाद
 62 तस्यास्यतः सुनिशितान पीतधारान; दरौणेः शरान पृष्ठतश चाग्रतश च
     धरा वियद दयौः परदिशॊ दिशश च; छन्ना बाणैर अभवन घॊररूपैः
 63 आसीनस्य सवरथं तूग्र तेजाः; सुदर्शनस्येन्द्र केतुप्रकाशौ
     भुजौ शिरश चेन्द्र समानवीर्यस; तरिभिः शरैर युगपत संचकर्त
 64 स पौरवं रथशक्त्या निहत्य; छित्त्वा रथं तिलशश चापि बाणैः
     छित्त्वास्य बाहू वरचन्दनाक्तौ; भल्लेन कायाच छिर उच्चकर्त
 65 युवानम इन्दीवरदाम वर्णं; चेदिप्रियं युवराजं परहस्य
     बाणैस तवरावाञ जवलिताग्निकल्पैर; विद्ध्वा परादान मृत्यवे साश्वसूतम
 66 तान निहत्य रणे वीरॊ दरॊणपुत्रॊ युधां पतिः
     दध्मौ परमुदितः शङ्खं बृहन्तम अपराजितः
 67 ततः सर्वे च पाञ्चाला भीमसेनश च पाण्डवः
     धृष्टद्युम्न रथं भीतास तयक्त्वा संप्राद्रवन दिशः
 68 तान परभग्नांस तथा दरौणिः पृष्ठतॊ विकिरञ शरैः
     अभ्यवर्तत वेगेन कालवत पाण्डुवाहिनीम
 69 ते वध्यमानाः समरे दरॊणपुत्रेण कषत्रियाः
     दरॊणपुत्रं भयाद राजन दिक्षु सर्वासु मेनिरे
  1 [s]
      bhīmasenaṃ samākīrṇaṃ dṛṣṭvāstreṇa dhanaṃjayaḥ
      tejasaḥ pratighātārthaṃ vāruṇena samāvṛṇot
  2 nālakṣayata taṃ kaś cid vāruṇāsttreṇa saṃvṛtam
      arjunasya laghutvāc ca saṃvṛtatvāc ca tejasaḥ
  3 sāśvasūta ratho bhīmo droṇaputrāstra saṃvṛtaḥ
      agnāv agnir iva nyasto jvālāmālī sudurdṛśaḥ
  4 yathā rātrikṣaye rājañ jyotīṃṣy astagiriṃ prati
      samāpetus tathā bāṇā bhīmasenarathaṃ prati
  5 sa hi bhīmo rathaś cāsya hayāḥ sūtaś ca māriṣa
      saṃvṛtā droṇaputreṇa pāvakāntar gatābhavan
  6 yathā dagdhvā jagat kṛtsnaṃ samaye sa carācaram
      gacched agnir vibhor āsyaṃ tathāstraṃ bhīmam āvṛṇot
  7 sūryam agniḥ praviṣṭaḥ syād yathā cāgniṃ divākaraḥ
      tathā praviṣṭaṃ tat tejo na prājñāyata kiṃ cana
  8 vikīrṇam astraṃ tad dṛṣṭvā tathā bhīma rathaṃ prati
      sarvasainyāni pāṇḍūnāṃ nyastaśastrāṇy acetasaḥ
  9 udīryamāṇaṃ drauṇiṃ ca niṣprati dvaṃdvam āhave
      yudhiṣṭhirapurogāṃś ca vimukhāṃs tān mahārathān
  10 arjuno vāsudevaś ca tvaramāṇau mahādyutī
     avaplutya rathād vīrau bhīmam ādravatāṃ tataḥ
 11 tatas tad droṇaputrasya tejo 'strabalasaṃbhavam
     vigāhya tau subalinau māyayāviśatāṃ tadā
 12 nyastaśastrau tatas tau tu nādahad astrajo 'nalaḥ
     vāruṇāstra prayogāc ca vīryavattvāc ca kṛṣṇayoḥ
 13 tataś cakṛṣatur bhīmaṃ tasya sarvāyudhāni ca
     nārāyaṇāstra śānty arthaṃ naranārāyaṇau balāt
 14 apakṛṣyamāṇaḥ kaunteyo nadaty eva mahārathaḥ
     vardhate caiva tad ghoraṃ drauṇer astraṃ sudurjayam
 15 tam abravīd vāsudevaḥ kim idaṃ pāṇḍunandana
     vāryamāṇo 'pi kaunteya yad yuddhān na nivartase
 16 yadi yuddhena jeyāḥ syur ime kauravanandanāḥ
     vayam apy atra yudhyema tathā ceme nararṣabhāḥ
 17 rathebhyas tv avatīrṇās tu sarva eva sma tāvakāḥ
     tasmāt tvam api kaunteya rathāt tūrṇam apākrama
 18 evam uktvā tataḥ kṛṣṇo rathād bhūmim apātayat
     niḥśvasantaṃ yathā nāgaṃ krodhasaṃraktalocanam
 19 yadāpakṛṣṭaḥ sa rathān nyāsitaś cāyudhaṃ bhuvi
     tato nārāyaṇāstraṃ tat praśāntaṃ śatrutāpanam
 20 tasmin praśānte vidhinā tadā tejasi duḥsahe
     babhūvur vimalāḥ sarvā diśaḥ pradiśa eva ca
 21 pravavuś ca śivā vātāḥ praśāntā mṛgapakṣiṇaḥ
     vāhanāni ca hṛṣṭāni yodhāś ca manujeśvara
 22 vyapoḍhe ca tato ghore tasmiṃs tejasi bhārata
     babhau bhīmo niśāpāye dhīmān sūrya ivoditaḥ
 23 hataśeṣaṃ balaṃ tatra pāṇḍavānām atiṣṭhata
     astravyuparamād dhṛṣṭaṃ tava putra jighāṃsayā
 24 vyavasthite bale tasmin astre pratihate tathā
     duryodhano mahārāja droṇaputram athābravīt
 25 aśvatthāman punaḥ śīghram astram etat prayojaya
     vyavasthitā hi pāñcālāḥ punar eva jayaiṣiṇaḥ
 26 aśvatthāmā tathoktas tu tava putreṇa māriṣa
     sudīnam abhiniḥśvasya rājānam idam abravīt
 27 naitad āvartate rājann astraṃ dvir nopapadyate
     āvartayan nihanty etat prayoktāraṃ na saṃśayaḥ
 28 eṣa cāstrapratīghātaṃ vāsudevaḥ prayuktavān
     anyathā vihitaḥ saṃkhye vadhaḥ śatror janādhipa
 29 parājayo vā mṛtyur vā śreyo mṛtyur na nirjayaḥ
     nirjitāś cārayo hy ete śastrotsargān mṛtopamāḥ
 30 [dur]
     ācārya putra yady etad dvir astraṃ na prayujyate
     anyair gurughnā vadhyantām astrair astrāvidāṃ vara
 31 tvayi hy astrāṇi divyāni yathā syus tryambake tathā
     icchato na hi te mucyet kruddhasyāpi puraṃdaraḥ
 32 [dhṛ]
     tasminn astre pratihate droṇe copadhinā hate
     tathā duryodhanenokto drauṇiḥ kim akarot punaḥ
 33 dṛṣṭvā pārthāṃś ca saṃgrāme yuddhāya samavasthitān
     nārāyaṇāstra nirmuktāṃś carataḥ pṛtanā mukhe
 34 [s]
     jānan pituḥ sa nidhanaṃ siṃhalāṅgūla ketanaḥ
     sakrodho bhayam utsṛjya abhidudrāva pārṣatam
 35 abhidrutya ca viṃśatyā kṣudrakāṇāṃ nararṣabhaḥ
     pañcabhiś cātivegena vivyādha puruṣarṣabham
 36 dhṛṣṭadyumnas tato rājañ jvalantam iva pāvakam
     droṇaputraṃ triṣaṣṭyā tu rājan vivyādha patriṇām
 37 sārathiṃ cāsya viṃśatyā svarṇapuṅkhaiḥ śilāśitaiḥ
     hayāṃś ca caturo 'vidhyac caturbhir niśitaiḥ śaraiḥ
 38 viddhvā viddhvānadad drauṇiḥ kampayann iva medinīm
     ādadat sarvalokasya prāṇān iva mahāraṇe
 39 pārṣatas tu balī rājan kṛtāstraḥ kṛtaniśramaḥ
     drauṇim evābhidudrāva kṛtvā mṛtyuṃ nivartanam
 40 tato bāṇamayaṃ varṣaṃ droṇaputrasya mūrdhani
     avāsṛjad ameyātmā pāñcālyo rathināṃ varaḥ
 41 taṃ drauṇiḥ samare kruddhaś chādayām āsa patribhiḥ
     vivyādha cainaṃ daśabhiḥ pitur vadham anusmaran
 42 dvābhyāṃ ca suvikṛṣṭābhyāṃ kṣurābhyāṃ dhvajakārmuke
     chittvā pāñcālarājasya drauṇir anyaiḥ samārdayat
 43 vyaśva sūta rathaṃ cainaṃ drauṇiś cakre mahāhave
     tasya cānucarān sarvān kruddhaḥ prācchādayac charaiḥ
 44 pradrudrāva tataḥ sainyaṃ pāñcālānāṃ viśāṃ pate
     saṃbhrāntarūpam ārtaṃ ca śaravarṣa parikṣatam
 45 dṛṣṭvā ca vimukhān yodhān dhṛṣṭadyumnaṃ ca pīḍitam
     śaineyo 'codayat tūrṇaṃ raṇaṃ drauṇirathaṃ prati
 46 aṣṭabhir niśitaiś caiva so 'śvatthāmānam ārdayat
     viṃśatyā punar āhatya nānārūpair amarṣaṇam
     vivyādha ca tathā sūtaṃ caturbhiś caturo hayān
 47 so 'tividdho maheṣvāso nānā liṅgair amarṣaṇaḥ
     yuyudhānena vai drauṇiḥ prahasan vākyam abravīt
 48 śaineyābhyavapattiṃ te jānāmy ācārya ghātinaḥ
     na tv enaṃ trāsyasi mayā grastam ātmānam eva ca
 49 evam uktvārka raśmyābhaṃ suparvāṇaṃ śarottamam
     vyasṛjat sātvate drauṇir vajraṃ vṛtre yathā hariḥ
 50 sa taṃ nirbhidya tenāstaḥ sāyakaḥ sa śarāvaram
     viveśa vasudhāṃ bhittvā śvasan bilam ivoragaḥ
 51 sa bhinnakavacaḥ śūras tottrārdita iva dvipaḥ
     vimucya sa śaraṃ cāpaṃ bhūri vraṇaparisravaḥ
 52 sīdan rudhirasiktaś ca rathopastha upāviśat
     sūtenāpahṛtas tūrṇaṃ droṇaputrād rathāntaram
 53 athānyena supuṅkhena śareṇa nataparvaṇā
     ājaghāna bhruvor madhye dhṛṣṭadyumnaṃ paraṃtapaḥ
 54 sa pūrvam atividdhaś ca bhṛśaṃ paścāc ca pīḍitaḥ
     sasāda yudhi pāñcālyo vyapāśrayata ca dhvajam
 55 taṃ mattam iva siṃhena rājan kuñjaram arditam
     javenābhyadravañ śūrāḥ pañca pāṇḍavato rathāḥ
 56 kirīṭī bhīmasenaś ca vṛddhakṣatraś ca pauravaḥ
     yuvarājaś ca cedīnāṃ mālavaś ca sudarśanaḥ
     pañcabhiḥ pañcabhir bāṇair abhyaghnan sarvataḥ samam
 57 āśīviṣābhair viśadbhiḥ pañcabhiś cāpi tāñ śaraiḥ
     ciccheda yugapad drauṇiḥ pañcaviṃśatisāyakān
 58 saptabhiś ca śitair bāṇaiḥ pauravaṃ drauṇir ārdayat
     mālavaṃ tribhir ekena pārthaṃ ṣaḍbhir vṛkodaram
 59 tatas te vivyadhuḥ sarve drauṇiṃ rājan mahārathāḥ
     yugapac ca pṛthak caiva rukmapuṅkhaiḥ śilāśitaiḥ
 60 yuvarājas tu viṃśatyā drauṇiṃ vivyādha patriṇām
     pārthaś ca punar aṣṭābhis tathā sarve tribhis tribhiḥ
 61 tato 'rjunaṃ ṣaḍbhir athājaghāna; drauṇāyanir daśabhir vāsudevam
     bhīmaṃ daśārdhair yuvarājaṃ caturbhir; dvābhyāṃ chittvā kārmukaṃ ca dhvajaṃ ca
     punaḥ pārthaṃ śaravarṣeṇa viddhvā; drauṇir ghoraṃ siṃhanādaṃ nanāda
 62 tasyāsyataḥ suniśitān pītadhārān; drauṇeḥ śarān pṛṣṭhataś cāgrataś ca
     dharā viyad dyauḥ pradiśo diśaś ca; channā bāṇair abhavan ghorarūpaiḥ
 63 āsīnasya svarathaṃ tūgra tejāḥ; sudarśanasyendra ketuprakāśau
     bhujau śiraś cendra samānavīryas; tribhiḥ śarair yugapat saṃcakarta
 64 sa pauravaṃ rathaśaktyā nihatya; chittvā rathaṃ tilaśaś cāpi bāṇaiḥ
     chittvāsya bāhū varacandanāktau; bhallena kāyāc chira uccakarta
 65 yuvānam indīvaradāma varṇaṃ; cedipriyaṃ yuvarājaṃ prahasya
     bāṇais tvarāvāñ jvalitāgnikalpair; viddhvā prādān mṛtyave sāśvasūtam
 66 tān nihatya raṇe vīro droṇaputro yudhāṃ patiḥ
     dadhmau pramuditaḥ śaṅkhaṃ bṛhantam aparājitaḥ
 67 tataḥ sarve ca pāñcālā bhīmasenaś ca pāṇḍavaḥ
     dhṛṣṭadyumna rathaṃ bhītās tyaktvā saṃprādravan diśaḥ
 68 tān prabhagnāṃs tathā drauṇiḥ pṛṣṭhato vikirañ śaraiḥ
     abhyavartata vegena kālavat pāṇḍuvāhinīm
 69 te vadhyamānāḥ samare droṇaputreṇa kṣatriyāḥ
     droṇaputraṃ bhayād rājan dikṣu sarvāsu menire


Next: Chapter 172