Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 158

  1 [धृ]
      कर्णदुर्यॊधनादीनां शकुनेः सौबलस्य च
      अपनीतं महत तात तव चैव विशेषतः
  2 यद आजानीत तां शक्तिम एकघ्नीं सततं रणे
      अनिवार्याम असह्यां च देवैर अपि स वासवैः
  3 सा किमर्थं न कर्णेन परवृत्ते समरे पुरा
      न देवकी सुते मुक्ता फल्गुने वापि संजय
  4 [स]
      संग्रामाद विनिवृत्तानां सर्वेषां यॊ विशां पते
      रात्रौ कुरु कुलश्रेष्ठ मन्त्रॊ ऽयं समजायत
  5 परभातमात्रे शवॊभूते केशवायार्जुनाय वा
      शक्तिर एष विमॊक्तव्या कर्ण कर्णेति नित्यशः
  6 ततः परभातसमये राजन कर्णस्य दैवतैः
      अन्येषां चैव यॊधानां सा बुद्धिर नश्यते पुनः
  7 दैवम एव परं मन्ये यत कर्णॊ हस्तसंस्थया
      न जघान रणे पार्थं कृषणं वा देवकी सुतम
  8 तस्य हस्तिस्थिता शक्तिः कालरात्रिर इवॊद्यता
      दैवॊपहतबुद्धित्वान न तां कर्णॊ विमुक्तवान
  9 कृष्णे वा देवकीपुत्रे मॊहितॊ देव मायया
      पार्थे वा शक्र कल्पे वै वधार्थं वासवी परभॊ
  10 [धृ]
     दैवेनैव हता यूयं सवबुद्ध्या केशवस्य च
     गता हि वासवी हत्वा तृणभूतं घटॊत्कचम
 11 कर्णश च मम पुत्राश च सर्वे चान्ये च पार्थिवाः
     अनेन दुष्प्रणीतेन गता वैवस्वतक्षयम
 12 भूय एव तु मे शंस यथा युद्धम अवर्तत
     कुरूणां पाण्डवानां च हैडिम्बे निहते तदा
 13 ये च ते ऽभयद्रवन दरॊणं वयाढानीकाः परहारिणः
     सृञ्जयाः सह पाञ्चालैस ते ऽपय अकुर्वन कथं रणम
 14 सौमदत्तेर वधाद दरॊणम आयस्तं सैधवस्य च
     अमर्षाज जीवितं तयक्त्वा गाहमानं वरूथिनीम
 15 जृम्भमाणम इव वयाघ्रं वयात्ताननम इवान्तकम
     कथं परत्युद्ययुर दरॊणम अस्यन्तं पाण्डुसृञ्जयाः
 16 आचार्यं ये च ते ऽरक्षन दुर्यॊधन पुरॊगमाः
     दरौणिकर्णकृपास तात ते ऽपय अकुर्वन किम आहवे
 17 भारद्वाजं जिघांसन्तौ सव्यसाचि वृकॊदरौ
     समार्छन मामका युद्धे कथं संजय शंस मे
 18 सिन्धुराजवधेनेमे घटॊत्कच वधेन ते
     अमर्षिताः सुसंक्रुद्धा रणं चक्रुः कथं निशि
 19 [स]
     हते घटॊत्कचे राजन कर्णेन निशि राक्षसे
     परणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु
 20 आपतत्सु च वेगेन वध्यमाने बले ऽपि च
     विगाढायां रजन्यां च राजा दैन्यं परं गतः
 21 अब्रवीच च महाबाहुर भीमसेनं परंतपः
     आवारय महाबाहॊ धार्तराष्ट्रस्य वाहिनीम
     हैडिम्बस्याभिघातेन मॊहॊ माम आविशन महान
 22 एवं भीमं समादिश्य सवरथे समुपाविशत
     अश्रुपूर्णमुखॊ राजा निःश्वसंश च पुनः पुनः
     कश्मलं पराविशद घॊरं दृष्ट्वा कर्णस्य विक्रमम
 23 तं तथा वयथितं दृष्ट्वा कृष्णॊ वचनम अब्रवीत
     मा वयथां कुरु कौन्तेय नैतत तवय्य उपपद्यते
     वैक्लव्यं भरतश्रेष्ठ यथा पराकृतपूरुषे
 24 उत्तिष्ठ राजन युध्यस्व वह गुर्वीं धुरं विभॊ
     तवयि वैक्लव्यम आपन्नॊ संशयॊ विजये भवेत
 25 शरुत्वा कृष्णस्य वचनं धर्मराजॊ युधिष्ठिरः
     विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनम अब्रवीत
 26 विदिता ते महाबाहॊ धर्माणां परमा गतिः
     बरह्महत्या फलं तस्य यः कृतं नावबुध्यते
 27 अस्माकं हि वनस्थानां हैडिम्बेन महात्मना
     बलेनापि सता तेन कृतं साह्यं जनार्दन
 28 अस्त्रहेतॊर गतं जञात्वा पाण्डवं शवेतवाहनम
     असौ कृष्ण महेष्वासः काम्यके माम उपस्थितः
     उषितश च सहास्माभिर यावन नासीद धनंजयः
 29 गन्धमादन यात्रायां दुर्गेभ्यश च सम तारिताः
     पाञ्चाली च परिश्रान्ता पृष्ठेनॊढा महात्मना
 30 आरम्भाच चैव युद्धानां यद एष कृतवान परभॊ
     मदर्थं दुष्करं कर्मकृतं तेन महात्मना
 31 सवभावाद या च मे परीतिः सहदेवे जनार्दन
     सैव मे दविगुणा परीती राक्षसेन्द्रे घटॊत्कचे
 32 भक्तश च मे महाबाहुः परियॊ ऽसयाहं परियश च मे
     येन विन्दामि वार्ष्णेय कश्मलं शॊकतापितः
 33 पश्य सैन्यानि वार्ष्णेय दराव्यमाणानि कौरवैः
     दरॊणकर्णौ च संयत्तौ पश्य युद्धे महारथौ
 34 निशीथे पाण्डवं सैन्यम आभ्यां पश्य परमर्दितम
     गजाभ्याम इव मत्ताभ्यां यथा नडवनं महत
 35 अनादृत्य बलं बाह्वॊर भीमसेनस्य माधव
     चित्रास्त्रतां च पार्थस्य विक्रमन्ते सम कौरवाः
 36 एष दरॊणश च कर्णश च राजा चैव सुयॊधनः
     निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे
 37 कथम अस्मासु जीवत्सु तवयि चैव जनार्दन
     हैडिम्बः पराप्तवान मृत्युं सूतपुत्रेण संगतः
 38 कदर्थी कृत्यनः सर्वान पश्यतः सव्यसाचिनः
     निहतॊ राक्षसः कृष्ण भैमसेनिर महाबलः
 39 यदाभिमन्युर निहतॊ धार्तराष्ट्रैर दुरात्मभिः
     नासीत तत्र रणे कृष्ण सव्यसाची महारथः
 40 निरुद्धाश च वयं सर्वे सैन्धवेन दुरात्मना
     निमित्तम अभवद दरॊणः सपुत्रस तत्र कर्मणि
 41 उपदिष्टॊ वधॊपायः कर्णस्य गुरुणा सवयम
     वयायच्छतश च खड्गेन दविधा खड्गं चकार ह
 42 वयसने वर्तमानस्य कृतवर्मा नृशंसवत
     अश्वाञ जघान सहसा तथॊभौ पार्ष्णिसारथी
     तथेतरे महेष्वासाः सौभद्रं युध्य अपातयन
 43 अल्पे च कारणे कृष्णे हतॊ गाण्डीवधन्वना
     सैन्धवॊ यादव शरेष्ठ तच च नातिप्रियं मम
 44 यदि शत्रुवधे नयाय्यॊ भवेत कर्तुं च पाण्डवैः
     दरॊणकर्णौ रणे पूर्वं हन्तव्याव इति मे मतिः
 45 एतौ मूलं हि दुःखानाम अस्माकं पुरुषर्षभ
     एतौ रणे समासाद्य पराश्वस्तः सुयॊधनः
 46 यत्र वध्यॊ भवेद दरॊणः सूतपुत्रश च सानुगः
     तत्रावधीन महाबाहुः सैन्धवं दूरवासिनम
 47 अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः
     ततॊ यास्याम्य अहं वीर सवयं कर्ण जिघांसया
     भीमसेनॊ महाबाहुर दरॊणानीकेन संगतः
 48 एवम उक्त्वा ययौ तूर्णं तवरमाणॊ युधिष्ठिरः
     स विस्फार्य महच चापं शङ्खं परध्माप्य भैरवम
 49 ततॊ रथसहस्रेण गजानां च शतैस तरिभिः
     वाजिभिः पञ्च साहस्रैस तरिसाहस्रैः परभद्रकैः
     वृतः शिखण्डी तवरितॊ राजानं पृष्ठतॊ ऽनवयात
 50 ततॊ भेरीः समाजघ्नुः शङ्खान दध्मुश च दंशिताः
     पाञ्चालाः पाण्डवाश चैव युधिष्ठिरपुरॊगमाः
 51 ततॊ ऽबरवीन महाबाहुर वासुदेवॊ धनंजयम
     एष परयाति तवरितॊ करॊधाविष्टॊ युधिष्ठिरः
     जिघांसुः सूतपुत्रस्य तस्यॊपेक्षा न युज्यते
 52 एवम उक्त्वा हृषीकेशः शीघ्रम अश्वान अचॊदयत
     दूरं च यात्म राजानम अन्वगच्छज जनार्दनः
 53 तं दृष्ट्वा सहसा यान्तं सूतपुत्र जिघांसया
     शॊकॊपहतसंकल्पं दह्यमानम इवाग्निना
     अभिगम्याब्रवीद वयासॊ धर्मपुत्रं युधिष्ठिरम
 54 कर्णम आसाद्य संग्रामे दिष्ट्या जीवति फल्गुनः
     सव्यसाचि वधाकाङ्क्षी शक्तिं रक्षितवान हि सः
 55 न चागाद वैरथं जिष्णुर दिष्ट्या तं भरतर्षभ
     सृजेतां सपर्धिनाव एतौ दिव्यान्य अस्त्राणि सर्वशः
 56 वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः
     वासवीं समरे शक्तिं धरुवं मुञ्चेद युधिष्ठिर
 57 ततॊ भवेत ते वयसनं घॊरं भरतसत्तम
     दिष्ट्या रक्षॊ हतं युद्धे सूतपुत्रेण मानद
 58 वासवीं कारणं कृत्वा कालेनापहतॊ हय असौ
     तवैव कारणाद रक्षॊ निहतं तात संयुगे
 59 मा करुधॊ भरतश्रेष्ठ मा च शॊके मनः कृथाः
     पराणिनाम इह सर्वेषाम एषा निष्ठा युधिष्ठिर
 60 भरातृभिः सहितः सर्वैः पार्थिवैश च महात्मभिः
     कौरवान समरे राजन्न अभियुध्यस्व भारत
     पञ्चमे दिवसे चैव पृथिवी ते भविष्यति
 61 नित्यं च पुरुषव्याघ्र धर्मम एव विचिन्तय
     आनृशंस्यं तपॊ दानं कषमां सत्यं च पाण्डव
 62 सेवेथाः परमप्रीतॊ यतॊ धर्मस ततॊ जयः
     इत्य उक्त्वा पाण्डवं वयासत तत्रैवान्तरधीयत
  1 [dhṛ]
      karṇaduryodhanādīnāṃ śakuneḥ saubalasya ca
      apanītaṃ mahat tāta tava caiva viśeṣataḥ
  2 yad ājānīta tāṃ śaktim ekaghnīṃ satataṃ raṇe
      anivāryām asahyāṃ ca devair api sa vāsavaiḥ
  3 sā kimarthaṃ na karṇena pravṛtte samare purā
      na devakī sute muktā phalgune vāpi saṃjaya
  4 [s]
      saṃgrāmād vinivṛttānāṃ sarveṣāṃ yo viśāṃ pate
      rātrau kuru kulaśreṣṭha mantro 'yaṃ samajāyata
  5 prabhātamātre śvobhūte keśavāyārjunāya vā
      śaktir eṣa vimoktavyā karṇa karṇeti nityaśaḥ
  6 tataḥ prabhātasamaye rājan karṇasya daivataiḥ
      anyeṣāṃ caiva yodhānāṃ sā buddhir naśyate punaḥ
  7 daivam eva paraṃ manye yat karṇo hastasaṃsthayā
      na jaghāna raṇe pārthaṃ kṛṣaṇṃ vā devakī sutam
  8 tasya hastisthitā śaktiḥ kālarātrir ivodyatā
      daivopahatabuddhitvān na tāṃ karṇo vimuktavān
  9 kṛṣṇe vā devakīputre mohito deva māyayā
      pārthe vā śakra kalpe vai vadhārthaṃ vāsavī prabho
  10 [dhṛ]
     daivenaiva hatā yūyaṃ svabuddhyā keśavasya ca
     gatā hi vāsavī hatvā tṛṇabhūtaṃ ghaṭotkacam
 11 karṇaś ca mama putrāś ca sarve cānye ca pārthivāḥ
     anena duṣpraṇītena gatā vaivasvatakṣayam
 12 bhūya eva tu me śaṃsa yathā yuddham avartata
     kurūṇāṃ pāṇḍavānāṃ ca haiḍimbe nihate tadā
 13 ye ca te 'bhyadravan droṇaṃ vyāḍhānīkāḥ prahāriṇaḥ
     sṛñjayāḥ saha pāñcālais te 'py akurvan kathaṃ raṇam
 14 saumadatter vadhād droṇam āyastaṃ saidhavasya ca
     amarṣāj jīvitaṃ tyaktvā gāhamānaṃ varūthinīm
 15 jṛmbhamāṇam iva vyāghraṃ vyāttānanam ivāntakam
     kathaṃ pratyudyayur droṇam asyantaṃ pāṇḍusṛñjayāḥ
 16 ācāryaṃ ye ca te 'rakṣan duryodhana purogamāḥ
     drauṇikarṇakṛpās tāta te 'py akurvan kim āhave
 17 bhāradvājaṃ jighāṃsantau savyasāci vṛkodarau
     samārchan māmakā yuddhe kathaṃ saṃjaya śaṃsa me
 18 sindhurājavadheneme ghaṭotkaca vadhena te
     amarṣitāḥ susaṃkruddhā raṇaṃ cakruḥ kathaṃ niśi
 19 [s]
     hate ghaṭotkace rājan karṇena niśi rākṣase
     praṇadatsu ca hṛṣṭeṣu tāvakeṣu yuyutsuṣu
 20 āpatatsu ca vegena vadhyamāne bale 'pi ca
     vigāḍhāyāṃ rajanyāṃ ca rājā dainyaṃ paraṃ gataḥ
 21 abravīc ca mahābāhur bhīmasenaṃ paraṃtapaḥ
     āvāraya mahābāho dhārtarāṣṭrasya vāhinīm
     haiḍimbasyābhighātena moho mām āviśan mahān
 22 evaṃ bhīmaṃ samādiśya svarathe samupāviśat
     aśrupūrṇamukho rājā niḥśvasaṃś ca punaḥ punaḥ
     kaśmalaṃ prāviśad ghoraṃ dṛṣṭvā karṇasya vikramam
 23 taṃ tathā vyathitaṃ dṛṣṭvā kṛṣṇo vacanam abravīt
     mā vyathāṃ kuru kaunteya naitat tvayy upapadyate
     vaiklavyaṃ bharataśreṣṭha yathā prākṛtapūruṣe
 24 uttiṣṭha rājan yudhyasva vaha gurvīṃ dhuraṃ vibho
     tvayi vaiklavyam āpanno saṃśayo vijaye bhavet
 25 śrutvā kṛṣṇasya vacanaṃ dharmarājo yudhiṣṭhiraḥ
     vimṛjya netre pāṇibhyāṃ kṛṣṇaṃ vacanam abravīt
 26 viditā te mahābāho dharmāṇāṃ paramā gatiḥ
     brahmahatyā phalaṃ tasya yaḥ kṛtaṃ nāvabudhyate
 27 asmākaṃ hi vanasthānāṃ haiḍimbena mahātmanā
     balenāpi satā tena kṛtaṃ sāhyaṃ janārdana
 28 astrahetor gataṃ jñātvā pāṇḍavaṃ śvetavāhanam
     asau kṛṣṇa maheṣvāsaḥ kāmyake mām upasthitaḥ
     uṣitaś ca sahāsmābhir yāvan nāsīd dhanaṃjayaḥ
 29 gandhamādana yātrāyāṃ durgebhyaś ca sma tāritāḥ
     pāñcālī ca pariśrāntā pṛṣṭhenoḍhā mahātmanā
 30 ārambhāc caiva yuddhānāṃ yad eṣa kṛtavān prabho
     madarthaṃ duṣkaraṃ karmakṛtaṃ tena mahātmanā
 31 svabhāvād yā ca me prītiḥ sahadeve janārdana
     saiva me dviguṇā prītī rākṣasendre ghaṭotkace
 32 bhaktaś ca me mahābāhuḥ priyo 'syāhaṃ priyaś ca me
     yena vindāmi vārṣṇeya kaśmalaṃ śokatāpitaḥ
 33 paśya sainyāni vārṣṇeya drāvyamāṇāni kauravaiḥ
     droṇakarṇau ca saṃyattau paśya yuddhe mahārathau
 34 niśīthe pāṇḍavaṃ sainyam ābhyāṃ paśya pramarditam
     gajābhyām iva mattābhyāṃ yathā naḍavanaṃ mahat
 35 anādṛtya balaṃ bāhvor bhīmasenasya mādhava
     citrāstratāṃ ca pārthasya vikramante sma kauravāḥ
 36 eṣa droṇaś ca karṇaś ca rājā caiva suyodhanaḥ
     nihatya rākṣasaṃ yuddhe hṛṣṭā nardanti saṃyuge
 37 katham asmāsu jīvatsu tvayi caiva janārdana
     haiḍimbaḥ prāptavān mṛtyuṃ sūtaputreṇa saṃgataḥ
 38 kadarthī kṛtyanaḥ sarvān paśyataḥ savyasācinaḥ
     nihato rākṣasaḥ kṛṣṇa bhaimasenir mahābalaḥ
 39 yadābhimanyur nihato dhārtarāṣṭrair durātmabhiḥ
     nāsīt tatra raṇe kṛṣṇa savyasācī mahārathaḥ
 40 niruddhāś ca vayaṃ sarve saindhavena durātmanā
     nimittam abhavad droṇaḥ saputras tatra karmaṇi
 41 upadiṣṭo vadhopāyaḥ karṇasya guruṇā svayam
     vyāyacchataś ca khaḍgena dvidhā khaḍgaṃ cakāra ha
 42 vyasane vartamānasya kṛtavarmā nṛśaṃsavat
     aśvāñ jaghāna sahasā tathobhau pārṣṇisārathī
     tathetare maheṣvāsāḥ saubhadraṃ yudhy apātayan
 43 alpe ca kāraṇe kṛṣṇe hato gāṇḍīvadhanvanā
     saindhavo yādava śreṣṭha tac ca nātipriyaṃ mama
 44 yadi śatruvadhe nyāyyo bhavet kartuṃ ca pāṇḍavaiḥ
     droṇakarṇau raṇe pūrvaṃ hantavyāv iti me matiḥ
 45 etau mūlaṃ hi duḥkhānām asmākaṃ puruṣarṣabha
     etau raṇe samāsādya parāśvastaḥ suyodhanaḥ
 46 yatra vadhyo bhaved droṇaḥ sūtaputraś ca sānugaḥ
     tatrāvadhīn mahābāhuḥ saindhavaṃ dūravāsinam
 47 avaśyaṃ tu mayā kāryaḥ sūtaputrasya nigrahaḥ
     tato yāsyāmy ahaṃ vīra svayaṃ karṇa jighāṃsayā
     bhīmaseno mahābāhur droṇānīkena saṃgataḥ
 48 evam uktvā yayau tūrṇaṃ tvaramāṇo yudhiṣṭhiraḥ
     sa visphārya mahac cāpaṃ śaṅkhaṃ pradhmāpya bhairavam
 49 tato rathasahasreṇa gajānāṃ ca śatais tribhiḥ
     vājibhiḥ pañca sāhasrais trisāhasraiḥ prabhadrakaiḥ
     vṛtaḥ śikhaṇḍī tvarito rājānaṃ pṛṣṭhato 'nvayāt
 50 tato bherīḥ samājaghnuḥ śaṅkhān dadhmuś ca daṃśitāḥ
     pāñcālāḥ pāṇḍavāś caiva yudhiṣṭhirapurogamāḥ
 51 tato 'bravīn mahābāhur vāsudevo dhanaṃjayam
     eṣa prayāti tvarito krodhāviṣṭo yudhiṣṭhiraḥ
     jighāṃsuḥ sūtaputrasya tasyopekṣā na yujyate
 52 evam uktvā hṛṣīkeśaḥ śīghram aśvān acodayat
     dūraṃ ca yātma rājānam anvagacchaj janārdanaḥ
 53 taṃ dṛṣṭvā sahasā yāntaṃ sūtaputra jighāṃsayā
     śokopahatasaṃkalpaṃ dahyamānam ivāgninā
     abhigamyābravīd vyāso dharmaputraṃ yudhiṣṭhiram
 54 karṇam āsādya saṃgrāme diṣṭyā jīvati phalgunaḥ
     savyasāci vadhākāṅkṣī śaktiṃ rakṣitavān hi saḥ
 55 na cāgād vairathaṃ jiṣṇur diṣṭyā taṃ bharatarṣabha
     sṛjetāṃ spardhināv etau divyāny astrāṇi sarvaśaḥ
 56 vadhyamāneṣu cāstreṣu pīḍitaḥ sūtanandanaḥ
     vāsavīṃ samare śaktiṃ dhruvaṃ muñced yudhiṣṭhira
 57 tato bhavet te vyasanaṃ ghoraṃ bharatasattama
     diṣṭyā rakṣo hataṃ yuddhe sūtaputreṇa mānada
 58 vāsavīṃ kāraṇaṃ kṛtvā kālenāpahato hy asau
     tavaiva kāraṇād rakṣo nihataṃ tāta saṃyuge
 59 mā krudho bharataśreṣṭha mā ca śoke manaḥ kṛthāḥ
     prāṇinām iha sarveṣām eṣā niṣṭhā yudhiṣṭhira
 60 bhrātṛbhiḥ sahitaḥ sarvaiḥ pārthivaiś ca mahātmabhiḥ
     kauravān samare rājann abhiyudhyasva bhārata
     pañcame divase caiva pṛthivī te bhaviṣyati
 61 nityaṃ ca puruṣavyāghra dharmam eva vicintaya
     ānṛśaṃsyaṃ tapo dānaṃ kṣamāṃ satyaṃ ca pāṇḍava
 62 sevethāḥ paramaprīto yato dharmas tato jayaḥ
     ity uktvā pāṇḍavaṃ vyāsat tatraivāntaradhīyata


Next: Chapter 159