Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 153

  1 [स]
      संप्रेक्ष्य समरे भीमं रक्षसा गरस्तम अन्तिकात
      वासुदेवॊ ऽबरवीद वाक्यं घटॊत्कचम इदं तदा
  2 पश्य भीमं महाबाहॊ रक्षसा गरस्तम अन्तिकात
      पश्यतां सर्वसैन्यानां तव चैव महाद्युते
  3 स कर्णं तवं समुत्सृज्य राक्षसेन्द्रम अलायुधम
      जहि कषिप्रं महाबाहॊ पश्चात कर्णं वधिष्यसि
  4 स वार्ष्णेय वचः शरुत्वा कर्णम उत्सृज्य वीर्यवान
      युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटॊत्कचः
      तयॊः सुतुमुलं युद्धं बभूव निशि रक्षसॊः
  5 अलायुधस्य यॊधांस तु राक्षसान भीमदर्शनान
      वेगेनापततः शूरान परगृहीतशरासनान
  6 आत्तायुधः सुसंक्रुद्धॊ युयुधानॊ महारथः
      नकुलः सहदेवश च चिच्छिदुर निशितैः शरैः
  7 सर्वांश च समरे राजन किरीटी कषत्रियर्षभान
      परिचिक्षेप बीभत्सुः सर्वथ परक्षिपञ शरान
  8 कर्णश च समरे राजन वयद्रावयत पार्थिवान
      धृष्टद्युम्न शिखण्ड्यादीन पाञ्चालानां महारथान
  9 तान वध्यमानान दृष्ट्वा तु भीमॊ भीमपराक्रमः
      अभ्ययात तवरितः कर्णं विशिखन्न विकिरन रणे
  10 ततस ते ऽपय आययुर हत्वा राक्षसान्य अत्र सूतजः
     नकुलः सहदेवश च सात्यकिश च महारथः
     ते कर्णं यॊधयाम आसुः पाञ्चाला दरॊणम एव च
 11 अलायुधस तु संक्रुद्धॊ घटॊत्कचम अरिंदमम
     परिघेणातिकायेन ताडयाम आस मूर्धनि
 12 स तु तेन परहारेण भैमसेनिर महाबलः
     ईषन मूर्छान्वितॊ ऽऽतमानं संस्तम्भयत वीर्यवान
 13 ततॊ दीप्ताग्निसंकाशां शतघण्टाम अलंकृताम
     चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम
 14 सा हयान सारथिं चैव रथं चास्य महास्वना
     चूर्णयाम आस वेगेन विसृष्टा भीमकर्मणा
 15 स भग्नहयचक्राक्षॊ विशीर्णध्वजकूबरः
     उत्पपात रथात तूर्णं मायाम आस्थाय राक्षसीम
 16 स समास्थाय मायां तु ववर्ष रुधिरं बहु
     विद्युद विभ्राजितं चासीत तिमिराभ्राकुलं नभः
 17 ततॊ वज्रनिपाताश च साशनिस्तनयित्नवः
     महांश चटचटा शब्दस तत्रासीद धि महाहवे
 18 तां परेक्ष्य विहितां मायां राक्षसॊ राक्षसेन तु
     ऊर्ध्वम उत्पत्य हैडिम्बस तां मायां माययावधीत
 19 सॊ ऽभिवीक्ष्य हतां मायां मायावी माययैव हि
     अश्मवर्षं सुतुमुलं विससर्ज घटॊत्कचे
 20 अश्मवर्षं स तद घॊरं शरवर्षेण वीर्यवान
     दिशॊ विध्वंसयाम आस तद अद्भुतम इवाभवत
 21 ततॊ नानाप्रहरणैर अन्यॊन्यम अभिवर्षताम
     आयसैः परिघैः शूलैर गदामुसलमुद्गलैः
 22 पिनाकैः करवालैर्श च तॊमरप्रासकम्पनैः
     नाराचैर निशितैर भल्लैः शरैश चक्रैः परश्वधैः
 23 अयॊ गुडैर भिण्डिपालैर गॊशीर्षॊलूखलैर अपि
     उत्पाट्य च महाशाखैर विविधैर जगती रुहैः
 24 शमी पीलु करीरैश च शम्याकैश चैव भारत
     इङ्गुदैर बदरीभिश च कॊविदारैश च पुष्पितैः
 25 पलाशैर अरिमेदैश च पलक्षन्यग्रॊधपिप्पलैः
     मयद्भिः समरे तस्मिन्न अन्यॊन्यम अभिजघ्नतुः
 26 विविधैः पर्वताग्रैश च नानाधातुभिर आचितैः
     तेषां शब्धॊ महान आसीद वज्राणां भिद्यताम इव
 27 युद्धं तद अभवद घॊरं भैम्य अलायुधयॊर नृप
     हरीन्द्रयॊर यथा राजन वालिसुग्रीवयॊः पुरा
 28 तौ युद्ध्वा विविधैर घॊरैर आयुधैर विशिखैस तथा
     परगृह्य निशितौ खड्गाव अन्यॊन्यम अभिजघ्नतुः
 29 ताव अन्यॊन्यम अभिद्रुत्य केशेषु सुमहाबलौ
     भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ
 30 तौ भिन्नगात्रौ परस्वेदं सुस्रुवाते जनाधिप
     रुधिरं च महाकायाव अभिवृष्टाव इवाचलौ
 31 अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम
     बलेनाक्षिप्य हैडिम्बश चकर्तास्य शिरॊमहत
 32 सॊ ऽपहृत्य शिरस तस्य कुण्डलाभ्यां विभूषितम
     तदा सुतुमुलं नादं ननाद सुमहाबलः
 33 हतं दृष्ट्वा महाकायं बकज्ञातिम अरिंदमम
     पाञ्चालाः पाण्डवाश चैव सिंहनादान विनेदिरे
 34 ततॊ भेरीसहस्राणि शङ्खानाम अयुतानि च
     अवादयन पाण्डवेयास तस्मिन रक्षसि पातिते
 35 अतीव सा निशा तेषां बभूव विजयावहा
     विद्यॊतमाना विबभौ समन्ताद दीपमालिनी
 36 अलायुधस्य तु शिरॊ भैमसेनिर महाबलः
     दुर्यॊधनस्य परमुखे चिक्षेप गतचेतनम
 37 अथ दुर्यॊधनॊ राजा दृष्ट्वा हतम अलायुधम
     बभूव परमॊद्विग्नः सह सैन्येन भारत
 38 तेन हय अस्य परतिज्ञातं भीमसेनम अहं युधि
     हन्तेति सवयम आगम्य समरता वैरम उत्तमम
 39 धरुवं स तेन हन्तव्य इत्य अमन्यन्त पार्थिवः
     जीवितं चिरकालाय भरातॄणां चाप्य अमन्यत
 40 स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै
     परतिज्ञां भीमसेनस्य पूर्णाम एवाभ्यमन्यत
  1 [s]
      saṃprekṣya samare bhīmaṃ rakṣasā grastam antikāt
      vāsudevo 'bravīd vākyaṃ ghaṭotkacam idaṃ tadā
  2 paśya bhīmaṃ mahābāho rakṣasā grastam antikāt
      paśyatāṃ sarvasainyānāṃ tava caiva mahādyute
  3 sa karṇaṃ tvaṃ samutsṛjya rākṣasendram alāyudham
      jahi kṣipraṃ mahābāho paścāt karṇaṃ vadhiṣyasi
  4 sa vārṣṇeya vacaḥ śrutvā karṇam utsṛjya vīryavān
      yuyudhe rākṣasendreṇa bakabhrātrā ghaṭotkacaḥ
      tayoḥ sutumulaṃ yuddhaṃ babhūva niśi rakṣasoḥ
  5 alāyudhasya yodhāṃs tu rākṣasān bhīmadarśanān
      vegenāpatataḥ śūrān pragṛhītaśarāsanān
  6 āttāyudhaḥ susaṃkruddho yuyudhāno mahārathaḥ
      nakulaḥ sahadevaś ca cicchidur niśitaiḥ śaraiḥ
  7 sarvāṃś ca samare rājan kirīṭī kṣatriyarṣabhān
      paricikṣepa bībhatsuḥ sarvatha prakṣipañ śarān
  8 karṇaś ca samare rājan vyadrāvayata pārthivān
      dhṛṣṭadyumna śikhaṇḍyādīn pāñcālānāṃ mahārathān
  9 tān vadhyamānān dṛṣṭvā tu bhīmo bhīmaparākramaḥ
      abhyayāt tvaritaḥ karṇaṃ viśikhann vikiran raṇe
  10 tatas te 'py āyayur hatvā rākṣasāny atra sūtajaḥ
     nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ
     te karṇaṃ yodhayām āsuḥ pāñcālā droṇam eva ca
 11 alāyudhas tu saṃkruddho ghaṭotkacam ariṃdamam
     parigheṇātikāyena tāḍayām āsa mūrdhani
 12 sa tu tena prahāreṇa bhaimasenir mahābalaḥ
     īṣan mūrchānvito ''tmānaṃ saṃstambhayata vīryavān
 13 tato dīptāgnisaṃkāśāṃ śataghaṇṭām alaṃkṛtām
     cikṣepa samare tasmai gadāṃ kāñcanabhūṣaṇām
 14 sā hayān sārathiṃ caiva rathaṃ cāsya mahāsvanā
     cūrṇayām āsa vegena visṛṣṭā bhīmakarmaṇā
 15 sa bhagnahayacakrākṣo viśīrṇadhvajakūbaraḥ
     utpapāta rathāt tūrṇaṃ māyām āsthāya rākṣasīm
 16 sa samāsthāya māyāṃ tu vavarṣa rudhiraṃ bahu
     vidyud vibhrājitaṃ cāsīt timirābhrākulaṃ nabhaḥ
 17 tato vajranipātāś ca sāśanistanayitnavaḥ
     mahāṃś caṭacaṭā śabdas tatrāsīd dhi mahāhave
 18 tāṃ prekṣya vihitāṃ māyāṃ rākṣaso rākṣasena tu
     ūrdhvam utpatya haiḍimbas tāṃ māyāṃ māyayāvadhīt
 19 so 'bhivīkṣya hatāṃ māyāṃ māyāvī māyayaiva hi
     aśmavarṣaṃ sutumulaṃ visasarja ghaṭotkace
 20 aśmavarṣaṃ sa tad ghoraṃ śaravarṣeṇa vīryavān
     diśo vidhvaṃsayām āsa tad adbhutam ivābhavat
 21 tato nānāpraharaṇair anyonyam abhivarṣatām
     āyasaiḥ parighaiḥ śūlair gadāmusalamudgalaiḥ
 22 pinākaiḥ karavālairś ca tomaraprāsakampanaiḥ
     nārācair niśitair bhallaiḥ śaraiś cakraiḥ paraśvadhaiḥ
 23 ayo guḍair bhiṇḍipālair gośīrṣolūkhalair api
     utpāṭya ca mahāśākhair vividhair jagatī ruhaiḥ
 24 śamī pīlu karīraiś ca śamyākaiś caiva bhārata
     iṅgudair badarībhiś ca kovidāraiś ca puṣpitaiḥ
 25 palāśair arimedaiś ca plakṣanyagrodhapippalaiḥ
     mayadbhiḥ samare tasminn anyonyam abhijaghnatuḥ
 26 vividhaiḥ parvatāgraiś ca nānādhātubhir ācitaiḥ
     teṣāṃ śabdho mahān āsīd vajrāṇāṃ bhidyatām iva
 27 yuddhaṃ tad abhavad ghoraṃ bhaimy alāyudhayor nṛpa
     harīndrayor yathā rājan vālisugrīvayoḥ purā
 28 tau yuddhvā vividhair ghorair āyudhair viśikhais tathā
     pragṛhya niśitau khaḍgāv anyonyam abhijaghnatuḥ
 29 tāv anyonyam abhidrutya keśeṣu sumahābalau
     bhujābhyāṃ paryagṛhṇītāṃ mahākāyau mahābalau
 30 tau bhinnagātrau prasvedaṃ susruvāte janādhipa
     rudhiraṃ ca mahākāyāv abhivṛṣṭāv ivācalau
 31 athābhipatya vegena samudbhrāmya ca rākṣasam
     balenākṣipya haiḍimbaś cakartāsya śiromahat
 32 so 'pahṛtya śiras tasya kuṇḍalābhyāṃ vibhūṣitam
     tadā sutumulaṃ nādaṃ nanāda sumahābalaḥ
 33 hataṃ dṛṣṭvā mahākāyaṃ bakajñātim ariṃdamam
     pāñcālāḥ pāṇḍavāś caiva siṃhanādān vinedire
 34 tato bherīsahasrāṇi śaṅkhānām ayutāni ca
     avādayan pāṇḍaveyās tasmin rakṣasi pātite
 35 atīva sā niśā teṣāṃ babhūva vijayāvahā
     vidyotamānā vibabhau samantād dīpamālinī
 36 alāyudhasya tu śiro bhaimasenir mahābalaḥ
     duryodhanasya pramukhe cikṣepa gatacetanam
 37 atha duryodhano rājā dṛṣṭvā hatam alāyudham
     babhūva paramodvignaḥ saha sainyena bhārata
 38 tena hy asya pratijñātaṃ bhīmasenam ahaṃ yudhi
     hanteti svayam āgamya smaratā vairam uttamam
 39 dhruvaṃ sa tena hantavya ity amanyanta pārthivaḥ
     jīvitaṃ cirakālāya bhrātṝṇāṃ cāpy amanyata
 40 sa taṃ dṛṣṭvā vinihataṃ bhīmasenātmajena vai
     pratijñāṃ bhīmasenasya pūrṇām evābhyamanyata


Next: Chapter 154