Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 145

  1 [स]
      तस्मिन सुतुमुले युद्धे वर्तमाने भयावहे
      धृष्टद्युम्ने महाराज दरॊणम एवाभ्यवर्तत
  2 संमृजानॊ धनुःश्रेष्ठं जयां विकर्षन पुनः पुनः
      अभ्यवर्तत दरॊणस्य रथं रुक्मविभूषितम
  3 धृष्टद्युम्नं तदायान्तं दरॊणस्यान्त चिकीर्षया
      परिवव्रुर महाराज पाञ्चालाः पाण्डवैः सह
  4 तथा परिवृतं दृष्ट्वा दरॊणम आचार्य सत्तमम
      पुत्रास्त ते सर्वतॊ यत्ता ररक्षुर दॊर्णम आहवे
  5 बलार्णवौ ततस तौ तु समेयातां निशामुखे
      वातॊद्धूतौ कषुब्धसत्त्वौ भैरवौ सागराव इव
  6 ततॊ दरॊणं महाराज पाञ्चाल्यः पञ्चभिः शरैः
      विव्याध हृदये तूर्णं सिंहनादं ननाद च
  7 तं दरॊणं पञ्चविंशत्या विद्ध्वा भारत संयुगे
      चिच्छेदान्येन भल्लेन धनुर अस्य महाप्रभम
  8 धृष्टद्युम्नस तु निर्विद्धॊ दरॊणेन भरतर्षभ
      उत्ससर्ज धनुस तूर्णं संदश्य दशनच छदम
  9 ततः करुद्धॊ महाराज धृष्टद्युम्नः परतापवान
      आददे ऽनयद धनुःश्रेष्ठं दरॊणस्यान्त चिकीर्षया
  10 विकृष्य च धनुश चित्रम आकर्णात परवीरहा
     दरॊणस्यान्त करं घॊरं वयसृजत सायकं ततः
 11 स विसृष्टॊ बलवला शरॊ घॊरॊ महामृधे
     भासयाम आस तत सैन्यं दिवाकर इवॊदितः
 12 तं दृष्ट्वा तु शरं घॊरं देवगन्धर्वमानवाः
     सवस्त्य अस्तु समरे राजन दरॊणायेत्य अब्रुवन वचः
 13 तं तु सायकम अप्राप्तम आचार्यस्य रथं परति
     कर्णॊ दवादशधा राजंश चिच्छेद कृतहस्तवत
 14 स छिन्नॊ बहुधा राजन सूतपुत्रेण मारिष
     निपपात शरस तूर्णं निकृत्तः कर्ण सायकैः
 15 छित्त्वा तु समरे बाणं शरैः संनतपर्वभिः
     धृष्टद्युम्नं रणे कर्णॊ विव्याध दशभिः शरैः
 16 पञ्चभिर दरॊणपुत्रस तु सवयं दरॊणश च सप्तभिः
     शल्यश च नवभिर बाणैस तरिभिर दुःशासनस तथा
 17 दुर्यॊधनश च विंशत्या शकुनिश चापि पञ्चभिः
     पाञ्चाल्यं तवरिताविध्यन सर्व एव महारथाः
 18 स विद्धः सप्तभिर वीरैर दरॊण तराणार्थम आहवे
     सर्वान असंभ्रमाद राजन परत्यविध्यत तरिभिस तरिभिः
     दरॊणं दरौणिं च कर्णं च विव्याध तव चात्मजम
 19 ते विद्ध्वा धन्विना तेन धृष्टद्युम्नं पुनर मृधे
     विव्यधुः पञ्चभिस तूर्णम एकैकॊ रथिनां वरः
 20 दरुमसेनस तु संक्रुद्धॊ राजन विव्याध पत्रिणा
     तरिभिश चान्यैः शरैस तूर्णं तिष्ठ तिष्ठेति चाब्रवीत
 21 स तु तं परतिविव्याध तरिभिस तीक्ष्णैर अजिह्मगैः
     सवर्णपुङ्खैः शिला धौतैः पराणान्त करणैर युधि
 22 भल्लेनान्येन तु पुनः सुवर्णॊज्ज्वल कुण्डलम
     उन्ममाथ शिरः कायाद दरुमसेनस्य वीर्यवान
 23 तच्छिरॊ नयपतद भूमौ संदष्टौष्ठ पुटं रणे
     महावातसमुद्धूतं पक्वं तालफलं यथा
 24 तांश च विद्ध्वा पुनर वीरान वीरः सुनिशितैः शरैः
     राधेयस्याच्छिनद भल्लैः कार्मुकं चित्रयॊधिनः
 25 न तु तन ममृषे कर्णॊ धनुषश छेदनं तथा
     निकर्तनम इवात्युग्रॊ लाङ्गूलस्य यथा हरिः
 26 सॊ ऽनयद धनुः समादाय करॊधरक्तेक्षणः शवसन
     अभ्यवर्षच छरौघैस तं धृष्टद्युम्नं महाबलम
 27 दृष्ट्वा तु कर्णं संरब्धं ते वीराः षड रथर्षभाः
     पाञ्चाल्य पुत्रं तवरिताः परिवव्रुर जिघांसया
 28 षण्णां यॊधप्रवीराणां तावकानां पुरस्कृतम
     मृत्यॊर आस्यम अनुप्राप्तं धृष्टद्युम्नम अमंस्महि
 29 एतस्मिन्न एव काले तु दाशार्हॊ विकिरञ शरान
     धृष्टद्युम्नं पराक्रान्तं सात्यकिः परत्यपद्यत
 30 तम आयान्तं महेष्वासं सात्यकिं युद्धदुर्मदम
     राधेयॊ दशभिर बाणैः परत्यविध्यद अजिह्मगैः
 31 तं सात्यकिर महाराज विव्याध दशभिः शरैः
     पश्यतां सर्ववीराणां मागास तिष्ठेति चाब्रवीत
 32 स सात्यकेस तु बलिनः कर्णस्य च महात्मनः
     आसीत समागमॊ घॊरॊ बलिवासवयॊर इव
 33 तरासयंस तलघॊषेण कषत्रियान कषत्रियर्षभः
     राजीवलॊचनं कर्णं सात्यकिः परत्यविध्यत
 34 कम्पयन्न इव घॊषेण धनुषॊ वसुधां बली
     सूतपुत्रॊ महाराज सात्यकिं परत्ययॊधयत
 35 विपाठ कर्णिनाराचैर वत्स दान्तैः कषुरैर अपि
     कर्णः शरशतैश चापि शैनेयं परत्यविध्यत
 36 तथैव युयुधानॊ ऽपि वृष्णीनां परवरॊ रथः
     अभ्यवर्षच छरैः कर्णं तद युद्धम अभवत समम
 37 तावकाश च महाराज कर्ण पुत्रश च दंशितः
     सात्यकिं विव्यधुस तूर्णं समन्तान निशितैः शरैः
 38 अस्त्रैर अस्त्राणि संवार्य तेषां कर्णस्य चाभिभॊ
     अविध्यत सात्यकिः करुद्धॊ वृषसेनं सतनान्तरे
 39 तेन बाणेन निर्विद्धॊ वृषसेनॊ विशां पते
     नयपतत स रथे मूढॊ धनुर उत्सृज्य वीर्यवान
 40 ततः कर्णॊ हतं मत्वा वृषसेनं महारथः
     पुत्रशॊकाभिसंतप्तः सात्यकिं परत्यपीडयत
 41 पीड्यमानस तु कर्णेन युयुधानॊ महारथः
     विव्याध बहुभिः कर्णं तवरमाणः पुनः पुनः
 42 स कर्णं दशभिर विद्ध्वा वृषसेनं च सप्तभिः
     स हस्तावाप धनुषी तयॊश चिच्छेद सात्वतः
 43 ताव अन्ये धनुषी सज्ये कृत्वा शत्रुभयं करे
     युयुधानम अविध्येतां समन्तान निशितैः शरैः
 44 वर्तमाने तु संग्रामे तस्मिन वीरवरक्षये
     अतीव शुश्रुवे राजन गाण्डीवस्य महास्वनः
 45 शरुत्वा तु रथनिर्घॊषं गाण्डीवस्य च निस्वनम
     सूतपुत्रॊ ऽबरवीद राजन दुर्यॊधनम इदं वचः
 46 एष सर्वाञ शिबीन हत्वा मुख्यशश च नरर्षभान
     पौरवांश च महेष्वासान गाण्डीवनिनदॊ महान
 47 शरूयते रथघॊषश च वासवस्येव नर्दतः
     करॊति पाण्डवॊ वयक्तं कर्मौपयिकम आत्मनः
 48 एषा विदीर्यते राजन बहुधा भारती चमूः
     विप्रकीर्णान्य अनीकानि नावतिष्ठन्ति कर्हि चित
 49 वातेनेव समुद्धूतम अभ्रजालं विदीर्यते
     सव्यसाचिनम आसाद्य भिन्ना नौर इव सागरे
 50 दरवतां यॊधमुख्यानां गाण्डीवप्रेषितैः शरैः
     विद्धानां शतशॊ राजञ शरूयते निनदॊ महान
     निशीथे राजशार्दूल सतनयित्नॊर इवाम्बरे
 51 हाहाकाररवांश चैव सिंहनादांश च पुष्कलान
     शृणु शब्दान बहुविधान अर्जुनस्य रथं परति
 52 अयं मध्ये सथितॊ ऽसमाकं सात्यकिः सात्वताधमः
     इह चेल लभ्यते लक्ष्यं कृत्स्नाञ जेष्यामहे परान
 53 एष पाञ्चालराजस्य पुत्रॊ दरॊणेन संगतः
     सर्वतः संवृतॊ यॊधै राजन पुरुषसत्तमैः
 54 सात्यकिं यदि हन्यामॊ धृट्ष दयुम्नं च पार्षतम
     असंशयं महाराज धरुवॊ नॊ विजयॊ भवेत
 55 सौभद्रवद इमौ वीरौ परिवार्य महारथौ
     परयतामॊ महाराज निहन्तुं वृष्णिपार्षतौ
 56 सव्यसाची पुरॊ ऽभयेति दरॊणानीकाय भारत
     संसक्तं सात्यकिं जञात्वा बहुभिः कुरुपुंगवैः
 57 तत्र गच्छन्तु बहवः परवरा रथसत्तमाः
     यावत पार्थॊ न जानाति सात्यकिं बहुभिर वृतम
 58 ते तवरध्वं यथा शूराः शराणां मॊक्षणे भृशम
     यथा तूर्णं वरजत्य एष परलॊकय माधवः
 59 कर्णस्य मतम आज्ञाय पुत्रस ते पराह सौबलम
     यथेन्द्रः समरे राजन पराह विष्णुं यशस्विनम
 60 वृतः सहस्रैर दशभिर गजानाम अनिवर्तिनाम
     रथैश च दशसाहस्रैर वृतॊ याहि धनंजयम
 61 दुःशासनॊ दुर्विषहः सुबाहुर दुष्प्रधर्षणः
     एते तवाम अनुयास्यन्ति पत्तिभिर बहुभिर वृताः
 62 जहि कृष्णौ महावाहॊ धर्मराजं च मातुल
     नकुलं सहदेवं च भीमसेनं च भारत
 63 देवानाम इव देवेन्द्रे जयाशा मे तवयि सथिता
     जहि मातुलकौन्तेयान असुरान इव पावकिः
 64 एवम उक्तॊ ययौ पार्थान पुत्रेण तव सौबलः
     महत्या सेनया सार्धं तव पुत्रैस तथा विभॊ
 65 परियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान
     तत्र परववृते युद्धं तावकानां परैः सह
 66 परयाते सौबले राजन पाण्डवानाम अनीकिनीम
     बलेन महता युक्तः सूतपुत्रस तु सात्वतम
 67 अभ्ययात तवरितं युद्धे किरञ शरशतान बहून
     तथैव पाण्डवाः सर्वे सात्यकिं पर्यवारयन
 68 महद युद्धं तदासीत तु दरॊणस्य निशि भारत
     धृष्टद्युम्नेन शूरेण पाञ्चालैश च महात्मनः
  1 [s]
      tasmin sutumule yuddhe vartamāne bhayāvahe
      dhṛṣṭadyumne mahārāja droṇam evābhyavartata
  2 saṃmṛjāno dhanuḥśreṣṭhaṃ jyāṃ vikarṣan punaḥ punaḥ
      abhyavartata droṇasya rathaṃ rukmavibhūṣitam
  3 dhṛṣṭadyumnaṃ tadāyāntaṃ droṇasyānta cikīrṣayā
      parivavrur mahārāja pāñcālāḥ pāṇḍavaiḥ saha
  4 tathā parivṛtaṃ dṛṣṭvā droṇam ācārya sattamam
      putrāst te sarvato yattā rarakṣur dorṇam āhave
  5 balārṇavau tatas tau tu sameyātāṃ niśāmukhe
      vātoddhūtau kṣubdhasattvau bhairavau sāgarāv iva
  6 tato droṇaṃ mahārāja pāñcālyaḥ pañcabhiḥ śaraiḥ
      vivyādha hṛdaye tūrṇaṃ siṃhanādaṃ nanāda ca
  7 taṃ droṇaṃ pañcaviṃśatyā viddhvā bhārata saṃyuge
      cicchedānyena bhallena dhanur asya mahāprabham
  8 dhṛṣṭadyumnas tu nirviddho droṇena bharatarṣabha
      utsasarja dhanus tūrṇaṃ saṃdaśya daśanac chadam
  9 tataḥ kruddho mahārāja dhṛṣṭadyumnaḥ pratāpavān
      ādade 'nyad dhanuḥśreṣṭhaṃ droṇasyānta cikīrṣayā
  10 vikṛṣya ca dhanuś citram ākarṇāt paravīrahā
     droṇasyānta karaṃ ghoraṃ vyasṛjat sāyakaṃ tataḥ
 11 sa visṛṣṭo balavalā śaro ghoro mahāmṛdhe
     bhāsayām āsa tat sainyaṃ divākara ivoditaḥ
 12 taṃ dṛṣṭvā tu śaraṃ ghoraṃ devagandharvamānavāḥ
     svasty astu samare rājan droṇāyety abruvan vacaḥ
 13 taṃ tu sāyakam aprāptam ācāryasya rathaṃ prati
     karṇo dvādaśadhā rājaṃś ciccheda kṛtahastavat
 14 sa chinno bahudhā rājan sūtaputreṇa māriṣa
     nipapāta śaras tūrṇaṃ nikṛttaḥ karṇa sāyakaiḥ
 15 chittvā tu samare bāṇaṃ śaraiḥ saṃnataparvabhiḥ
     dhṛṣṭadyumnaṃ raṇe karṇo vivyādha daśabhiḥ śaraiḥ
 16 pañcabhir droṇaputras tu svayaṃ droṇaś ca saptabhiḥ
     śalyaś ca navabhir bāṇais tribhir duḥśāsanas tathā
 17 duryodhanaś ca viṃśatyā śakuniś cāpi pañcabhiḥ
     pāñcālyaṃ tvaritāvidhyan sarva eva mahārathāḥ
 18 sa viddhaḥ saptabhir vīrair droṇa trāṇārtham āhave
     sarvān asaṃbhramād rājan pratyavidhyat tribhis tribhiḥ
     droṇaṃ drauṇiṃ ca karṇaṃ ca vivyādha tava cātmajam
 19 te viddhvā dhanvinā tena dhṛṣṭadyumnaṃ punar mṛdhe
     vivyadhuḥ pañcabhis tūrṇam ekaiko rathināṃ varaḥ
 20 drumasenas tu saṃkruddho rājan vivyādha patriṇā
     tribhiś cānyaiḥ śarais tūrṇaṃ tiṣṭha tiṣṭheti cābravīt
 21 sa tu taṃ prativivyādha tribhis tīkṣṇair ajihmagaiḥ
     svarṇapuṅkhaiḥ śilā dhautaiḥ prāṇānta karaṇair yudhi
 22 bhallenānyena tu punaḥ suvarṇojjvala kuṇḍalam
     unmamātha śiraḥ kāyād drumasenasya vīryavān
 23 tacchiro nyapatad bhūmau saṃdaṣṭauṣṭha puṭaṃ raṇe
     mahāvātasamuddhūtaṃ pakvaṃ tālaphalaṃ yathā
 24 tāṃś ca viddhvā punar vīrān vīraḥ suniśitaiḥ śaraiḥ
     rādheyasyācchinad bhallaiḥ kārmukaṃ citrayodhinaḥ
 25 na tu tan mamṛṣe karṇo dhanuṣaś chedanaṃ tathā
     nikartanam ivātyugro lāṅgūlasya yathā hariḥ
 26 so 'nyad dhanuḥ samādāya krodharaktekṣaṇaḥ śvasan
     abhyavarṣac charaughais taṃ dhṛṣṭadyumnaṃ mahābalam
 27 dṛṣṭvā tu karṇaṃ saṃrabdhaṃ te vīrāḥ ṣaḍ ratharṣabhāḥ
     pāñcālya putraṃ tvaritāḥ parivavrur jighāṃsayā
 28 ṣaṇṇāṃ yodhapravīrāṇāṃ tāvakānāṃ puraskṛtam
     mṛtyor āsyam anuprāptaṃ dhṛṣṭadyumnam amaṃsmahi
 29 etasminn eva kāle tu dāśārho vikirañ śarān
     dhṛṣṭadyumnaṃ parākrāntaṃ sātyakiḥ pratyapadyata
 30 tam āyāntaṃ maheṣvāsaṃ sātyakiṃ yuddhadurmadam
     rādheyo daśabhir bāṇaiḥ pratyavidhyad ajihmagaiḥ
 31 taṃ sātyakir mahārāja vivyādha daśabhiḥ śaraiḥ
     paśyatāṃ sarvavīrāṇāṃ māgās tiṣṭheti cābravīt
 32 sa sātyakes tu balinaḥ karṇasya ca mahātmanaḥ
     āsīt samāgamo ghoro balivāsavayor iva
 33 trāsayaṃs talaghoṣeṇa kṣatriyān kṣatriyarṣabhaḥ
     rājīvalocanaṃ karṇaṃ sātyakiḥ pratyavidhyata
 34 kampayann iva ghoṣeṇa dhanuṣo vasudhāṃ balī
     sūtaputro mahārāja sātyakiṃ pratyayodhayat
 35 vipāṭha karṇinārācair vatsa dāntaiḥ kṣurair api
     karṇaḥ śaraśataiś cāpi śaineyaṃ pratyavidhyata
 36 tathaiva yuyudhāno 'pi vṛṣṇīnāṃ pravaro rathaḥ
     abhyavarṣac charaiḥ karṇaṃ tad yuddham abhavat samam
 37 tāvakāś ca mahārāja karṇa putraś ca daṃśitaḥ
     sātyakiṃ vivyadhus tūrṇaṃ samantān niśitaiḥ śaraiḥ
 38 astrair astrāṇi saṃvārya teṣāṃ karṇasya cābhibho
     avidhyat sātyakiḥ kruddho vṛṣasenaṃ stanāntare
 39 tena bāṇena nirviddho vṛṣaseno viśāṃ pate
     nyapatat sa rathe mūḍho dhanur utsṛjya vīryavān
 40 tataḥ karṇo hataṃ matvā vṛṣasenaṃ mahārathaḥ
     putraśokābhisaṃtaptaḥ sātyakiṃ pratyapīḍayat
 41 pīḍyamānas tu karṇena yuyudhāno mahārathaḥ
     vivyādha bahubhiḥ karṇaṃ tvaramāṇaḥ punaḥ punaḥ
 42 sa karṇaṃ daśabhir viddhvā vṛṣasenaṃ ca saptabhiḥ
     sa hastāvāpa dhanuṣī tayoś ciccheda sātvataḥ
 43 tāv anye dhanuṣī sajye kṛtvā śatrubhayaṃ kare
     yuyudhānam avidhyetāṃ samantān niśitaiḥ śaraiḥ
 44 vartamāne tu saṃgrāme tasmin vīravarakṣaye
     atīva śuśruve rājan gāṇḍīvasya mahāsvanaḥ
 45 śrutvā tu rathanirghoṣaṃ gāṇḍīvasya ca nisvanam
     sūtaputro 'bravīd rājan duryodhanam idaṃ vacaḥ
 46 eṣa sarvāñ śibīn hatvā mukhyaśaś ca nararṣabhān
     pauravāṃś ca maheṣvāsān gāṇḍīvaninado mahān
 47 śrūyate rathaghoṣaś ca vāsavasyeva nardataḥ
     karoti pāṇḍavo vyaktaṃ karmaupayikam ātmanaḥ
 48 eṣā vidīryate rājan bahudhā bhāratī camūḥ
     viprakīrṇāny anīkāni nāvatiṣṭhanti karhi cit
 49 vāteneva samuddhūtam abhrajālaṃ vidīryate
     savyasācinam āsādya bhinnā naur iva sāgare
 50 dravatāṃ yodhamukhyānāṃ gāṇḍīvapreṣitaiḥ śaraiḥ
     viddhānāṃ śataśo rājañ śrūyate ninado mahān
     niśīthe rājaśārdūla stanayitnor ivāmbare
 51 hāhākāraravāṃś caiva siṃhanādāṃś ca puṣkalān
     śṛṇu śabdān bahuvidhān arjunasya rathaṃ prati
 52 ayaṃ madhye sthito 'smākaṃ sātyakiḥ sātvatādhamaḥ
     iha cel labhyate lakṣyaṃ kṛtsnāñ jeṣyāmahe parān
 53 eṣa pāñcālarājasya putro droṇena saṃgataḥ
     sarvataḥ saṃvṛto yodhai rājan puruṣasattamaiḥ
 54 sātyakiṃ yadi hanyāmo dhṛṭṣa dyumnaṃ ca pārṣatam
     asaṃśayaṃ mahārāja dhruvo no vijayo bhavet
 55 saubhadravad imau vīrau parivārya mahārathau
     prayatāmo mahārāja nihantuṃ vṛṣṇipārṣatau
 56 savyasācī puro 'bhyeti droṇānīkāya bhārata
     saṃsaktaṃ sātyakiṃ jñātvā bahubhiḥ kurupuṃgavaiḥ
 57 tatra gacchantu bahavaḥ pravarā rathasattamāḥ
     yāvat pārtho na jānāti sātyakiṃ bahubhir vṛtam
 58 te tvaradhvaṃ yathā śūrāḥ śarāṇāṃ mokṣaṇe bhṛśam
     yathā tūrṇaṃ vrajaty eṣa paralokaya mādhavaḥ
 59 karṇasya matam ājñāya putras te prāha saubalam
     yathendraḥ samare rājan prāha viṣṇuṃ yaśasvinam
 60 vṛtaḥ sahasrair daśabhir gajānām anivartinām
     rathaiś ca daśasāhasrair vṛto yāhi dhanaṃjayam
 61 duḥśāsano durviṣahaḥ subāhur duṣpradharṣaṇaḥ
     ete tvām anuyāsyanti pattibhir bahubhir vṛtāḥ
 62 jahi kṛṣṇau mahāvāho dharmarājaṃ ca mātula
     nakulaṃ sahadevaṃ ca bhīmasenaṃ ca bhārata
 63 devānām iva devendre jayāśā me tvayi sthitā
     jahi mātulakaunteyān asurān iva pāvakiḥ
 64 evam ukto yayau pārthān putreṇa tava saubalaḥ
     mahatyā senayā sārdhaṃ tava putrais tathā vibho
 65 priyārthaṃ tava putrāṇāṃ didhakṣuḥ pāṇḍunandanān
     tatra pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha
 66 prayāte saubale rājan pāṇḍavānām anīkinīm
     balena mahatā yuktaḥ sūtaputras tu sātvatam
 67 abhyayāt tvaritaṃ yuddhe kirañ śaraśatān bahūn
     tathaiva pāṇḍavāḥ sarve sātyakiṃ paryavārayan
 68 mahad yuddhaṃ tadāsīt tu droṇasya niśi bhārata
     dhṛṣṭadyumnena śūreṇa pāñcālaiś ca mahātmanaḥ


Next: Chapter 146