Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 143

  1 [स]
      शतानीकं शरैस तूर्णं निर्दहन्तं चमूं तव
      चित्रसेनस तव सुतॊ वारयाम आस भारत
  2 नाकुलिश चित्रसेनं तु नाराचेनार्दयद भृशम
      स च तं परतिविव्याध दशभिर निशितैः शरैः
  3 चित्रसेनॊ महाराज शतानीकं पुनर युधि
      नवभिर निशितैर बाणैर आजघान सतनान्तरे
  4 नाकुलिस तस्य विशिखैर वर्म संनतपर्वभिः
      गात्रात संच्यावयाम आस तद अद्भुतम इवाभवत
  5 सॊ ऽपेतवर्मा पुत्रस ते विरराज भृशं नृप
      उत्सृज्य काले राजेन्द्र निर्मॊकम इव पन्नगः
  6 ततॊ ऽसय निशितैर बाणैर धवजं चिच्छेद नाकुलिः
      धनुश चैव महाराज यतमानस्य संयुगे
  7 स छिन्नधन्वा समरे विवर्मा च महारथः
      धनुर अन्यन महाराज जग्राहारि विदारणम
  8 ततस तूर्णं चित्रसेनॊ नाकुलिं नवभिः शरैः
      विव्याध समरे करुद्धॊ भरतानां महारथः
  9 शतानीकॊ ऽथ संक्रुद्धश चित्रसेनस्य मारिष
      जघान चतुरॊ वाहान सारथिं च नरॊत्तमः
  10 अवप्लुत्य रथात तस्माच चित्रसेनॊ महारथः
     नाकुलिं पञ्चविंशत्या शराणाम आर्दयद बली
 11 तस्य तत कुर्वतः कर्म नकुलस्य सुतॊ रणे
     अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम
 12 स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः
     आरुरॊह रथं तूर्णं हार्दिक्यस्य महात्मनः
 13 दरुपदं तु सहानीकं दरॊण परेप्सुं महारथम
     वृषसेनॊ ऽभययात तूर्णं किरञ शरशतैर तदा
 14 यज्ञसेनस तु समरे कर्ण पुत्रं महारथम
     षष्ट्या शराणां विव्याध बाह्वॊर उरसि चानघ
 15 वृषसेनस तु संक्रुद्धॊ यज्ञसेनं रथे सथितम
     बहुभिः सायकैस तीक्ष्णैर आजघान सतनान्तरे
 16 ताव उभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे
     वयभ्राजेतां महाराज शवाविधौ शललैर इव
 17 रुक्मपुङ्खैर अजिह्माग्रैः शरैश छिन्नतनुच्छदौ
     रुधिरौघपरिक्लिन्नौ वयभ्राजेतां महामृधे
 18 तपनीयनिभौ चित्रौ कल्पवृक्षाव इवाद्भुतौ
     किंशुकाव इव चॊत्फुल्लौ वयकाशेतां रणाजिरे
 19 वृषसेनस ततॊ राजन नवभिर दरुपदं शरैः
     विद्ध्वा विव्याध सप्तत्या पुनश चान्यैस तरिभिः शरैः
 20 ततः शरसहस्राणि विमुञ्चन विबभौ तदा
     कर्ण पुत्रॊ महाराज वर्षमाण इवाम्बुदः
 21 ततस तु दरुपदानीकं शरैश छिन्नतनुच छदम
     संप्राद्रवद रणे राजन निशीथे भैरवे सति
 22 परदीपैर हि परित्यक्तैर जवलद्भिस तैः समन्ततः
     वयराजत मही राजन वीताभ्रा दयौर इव गरहैः
 23 तथाङ्गदैर निपतितैर वयराजत वसुंधरा
     परावृट्काले महाराज विद्युद्भिर इव तॊयदः
 24 ततः कर्णसुत तरस्ताः सॊमका विप्रदुद्रुवुः
     यथेन्द्र भयवित्रस्ता दानवास तारका मये
 25 तेनार्द्यमानाः समरे दरवमाणाश च सॊमकाः
     वयराजन्त महाराज परदीपैर अवभासिताः
 26 तांस तु निर्जित्य समरे कर्ण पुत्रॊ वयरॊचत
     मध्यंदिनम अनुप्राप्तॊ घर्मांशुर इव भारत
 27 तेषु राजसहस्रेषु तावकेषु परेषु च
     एक एव जवलंस तस्थौ वृषसेनः परतापवान
 28 स विजित्य रणे शूरान सॊमकानां महारथान
     जगाम तवरितस तत्र यत्र राजा युधिष्ठिरः
 29 परतिविन्ध्यम अथ करुद्धं परदहन्तं रणे रिपून
     दुःशासनस तव सुतः परत्युद्गच्छन महारथः
 30 तयॊः समागमॊ राजंश चित्ररूपॊ बभूव ह
     वयपेतजलदे वयॊम्नि बुध भार्गवयॊर इव
 31 परतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम
     दुःशासनस तरिभिर बाणैर ललाटे समविध्यत
 32 सॊ ऽतिविद्धॊ बलवता पुत्रेण तव धन्विना
     विरराज महाबाहुः स शृङ्ग इव पर्वतः
 33 दुःशासनं तु समरे परतिविन्ध्यॊ महारथः
     नवभिः सायकैर विद्ध्वा पुनर विव्याध सप्तभिः
 34 तत्र भारत पुत्रस ते कृतवान कर्म दुष्करम
     परतिविन्ध्य हयान उग्रैः पातयाम आस यच छरैः
 35 सारथिं चास्य भल्लेन धवजं च समपातयत
     रथं च शतशॊ राजन वयधमत तस्य धन्विनः
 36 पताकाश च स तूणीरान रश्मीन यॊक्त्राणि चाभिभॊ
     चिच्छेद तिलशः करुद्धः शरैः संनतपर्वभिः
 37 विरथः स तु धर्मात्मा धनुष्पाणिर अवस्थितः
     अयॊधयत तव सुतं किरञ शरशतान बहून
 38 कषुरप्रेण धनुस तस्य चिच्छेद कृतहस्तवत
     अथैनं दशभिर भल्लैश छिन्नधन्वानम आर्दयत
 39 तं दृष्ट्वा विरथं तत्र भारतॊ ऽसय महारथाः
     अन्ववर्तन्त वेगेन महत्या सेनया सह
 40 आप्लुतः स ततॊ यानं सुत सॊमस्य भास्वरम
     धनुर गृह्य महाराज विव्याध तनयं तव
 41 ततस तु तावकाः सर्वे परिवार्य सुतं तव
     अभ्यवर्तन्त संग्रामे महत्या सेनया वृताः
 42 ततः परववृते युद्धं तव तेषां च भारत
     निशीथे दारुणे काले यम राष्ट्रविवर्धनम
  1 [s]
      śatānīkaṃ śarais tūrṇaṃ nirdahantaṃ camūṃ tava
      citrasenas tava suto vārayām āsa bhārata
  2 nākuliś citrasenaṃ tu nārācenārdayad bhṛśam
      sa ca taṃ prativivyādha daśabhir niśitaiḥ śaraiḥ
  3 citraseno mahārāja śatānīkaṃ punar yudhi
      navabhir niśitair bāṇair ājaghāna stanāntare
  4 nākulis tasya viśikhair varma saṃnataparvabhiḥ
      gātrāt saṃcyāvayām āsa tad adbhutam ivābhavat
  5 so 'petavarmā putras te virarāja bhṛśaṃ nṛpa
      utsṛjya kāle rājendra nirmokam iva pannagaḥ
  6 tato 'sya niśitair bāṇair dhvajaṃ ciccheda nākuliḥ
      dhanuś caiva mahārāja yatamānasya saṃyuge
  7 sa chinnadhanvā samare vivarmā ca mahārathaḥ
      dhanur anyan mahārāja jagrāhāri vidāraṇam
  8 tatas tūrṇaṃ citraseno nākuliṃ navabhiḥ śaraiḥ
      vivyādha samare kruddho bharatānāṃ mahārathaḥ
  9 śatānīko 'tha saṃkruddhaś citrasenasya māriṣa
      jaghāna caturo vāhān sārathiṃ ca narottamaḥ
  10 avaplutya rathāt tasmāc citraseno mahārathaḥ
     nākuliṃ pañcaviṃśatyā śarāṇām ārdayad balī
 11 tasya tat kurvataḥ karma nakulasya suto raṇe
     ardhacandreṇa ciccheda cāpaṃ ratnavibhūṣitam
 12 sa chinnadhanvā viratho hatāśvo hatasārathiḥ
     āruroha rathaṃ tūrṇaṃ hārdikyasya mahātmanaḥ
 13 drupadaṃ tu sahānīkaṃ droṇa prepsuṃ mahāratham
     vṛṣaseno 'bhyayāt tūrṇaṃ kirañ śaraśatair tadā
 14 yajñasenas tu samare karṇa putraṃ mahāratham
     ṣaṣṭyā śarāṇāṃ vivyādha bāhvor urasi cānagha
 15 vṛṣasenas tu saṃkruddho yajñasenaṃ rathe sthitam
     bahubhiḥ sāyakais tīkṣṇair ājaghāna stanāntare
 16 tāv ubhau śaranunnāṅgau śarakaṇṭakinau raṇe
     vyabhrājetāṃ mahārāja śvāvidhau śalalair iva
 17 rukmapuṅkhair ajihmāgraiḥ śaraiś chinnatanucchadau
     rudhiraughapariklinnau vyabhrājetāṃ mahāmṛdhe
 18 tapanīyanibhau citrau kalpavṛkṣāv ivādbhutau
     kiṃśukāv iva cotphullau vyakāśetāṃ raṇājire
 19 vṛṣasenas tato rājan navabhir drupadaṃ śaraiḥ
     viddhvā vivyādha saptatyā punaś cānyais tribhiḥ śaraiḥ
 20 tataḥ śarasahasrāṇi vimuñcan vibabhau tadā
     karṇa putro mahārāja varṣamāṇa ivāmbudaḥ
 21 tatas tu drupadānīkaṃ śaraiś chinnatanuc chadam
     saṃprādravad raṇe rājan niśīthe bhairave sati
 22 pradīpair hi parityaktair jvaladbhis taiḥ samantataḥ
     vyarājata mahī rājan vītābhrā dyaur iva grahaiḥ
 23 tathāṅgadair nipatitair vyarājata vasuṃdharā
     prāvṛṭkāle mahārāja vidyudbhir iva toyadaḥ
 24 tataḥ karṇasuta trastāḥ somakā vipradudruvuḥ
     yathendra bhayavitrastā dānavās tārakā maye
 25 tenārdyamānāḥ samare dravamāṇāś ca somakāḥ
     vyarājanta mahārāja pradīpair avabhāsitāḥ
 26 tāṃs tu nirjitya samare karṇa putro vyarocata
     madhyaṃdinam anuprāpto gharmāṃśur iva bhārata
 27 teṣu rājasahasreṣu tāvakeṣu pareṣu ca
     eka eva jvalaṃs tasthau vṛṣasenaḥ pratāpavān
 28 sa vijitya raṇe śūrān somakānāṃ mahārathān
     jagāma tvaritas tatra yatra rājā yudhiṣṭhiraḥ
 29 prativindhyam atha kruddhaṃ pradahantaṃ raṇe ripūn
     duḥśāsanas tava sutaḥ pratyudgacchan mahārathaḥ
 30 tayoḥ samāgamo rājaṃś citrarūpo babhūva ha
     vyapetajalade vyomni budha bhārgavayor iva
 31 prativindhyaṃ tu samare kurvāṇaṃ karma duṣkaram
     duḥśāsanas tribhir bāṇair lalāṭe samavidhyata
 32 so 'tividdho balavatā putreṇa tava dhanvinā
     virarāja mahābāhuḥ sa śṛṅga iva parvataḥ
 33 duḥśāsanaṃ tu samare prativindhyo mahārathaḥ
     navabhiḥ sāyakair viddhvā punar vivyādha saptabhiḥ
 34 tatra bhārata putras te kṛtavān karma duṣkaram
     prativindhya hayān ugraiḥ pātayām āsa yac charaiḥ
 35 sārathiṃ cāsya bhallena dhvajaṃ ca samapātayat
     rathaṃ ca śataśo rājan vyadhamat tasya dhanvinaḥ
 36 patākāś ca sa tūṇīrān raśmīn yoktrāṇi cābhibho
     ciccheda tilaśaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ
 37 virathaḥ sa tu dharmātmā dhanuṣpāṇir avasthitaḥ
     ayodhayat tava sutaṃ kirañ śaraśatān bahūn
 38 kṣurapreṇa dhanus tasya ciccheda kṛtahastavat
     athainaṃ daśabhir bhallaiś chinnadhanvānam ārdayat
 39 taṃ dṛṣṭvā virathaṃ tatra bhārato 'sya mahārathāḥ
     anvavartanta vegena mahatyā senayā saha
 40 āplutaḥ sa tato yānaṃ suta somasya bhāsvaram
     dhanur gṛhya mahārāja vivyādha tanayaṃ tava
 41 tatas tu tāvakāḥ sarve parivārya sutaṃ tava
     abhyavartanta saṃgrāme mahatyā senayā vṛtāḥ
 42 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata
     niśīthe dāruṇe kāle yama rāṣṭravivardhanam


Next: Chapter 144