Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 135

  1 [स]
      दुर्यॊधनेनैवम उक्तॊ दरौणिर आहवदुर्मदः
      परत्युवाच महाबाहॊ यथा वदसि कौरव
  2 परिया हि पाण्डवा नित्यं मम चापि पितुश च मे
      तथैवावां परियौ तेषां न तु युद्धे कुरूद्वह
      शक्तितस तात युध्यामस तयक्त्वा पराणान अभीतवत
  3 अहं कर्णश च शल्यश च कृपॊ हार्दिक्य एव च
      निमेषात पाण्डवीं सेनां कषपयेम नृपॊत्तम
  4 ते चापि कौरवीं सेनां निमेषार्धात कुरूद्वह
      कषपयेयुर महाबाहॊ न सयाम यदि संयुगे
  5 युध्यतां पाण्डवाञ शक्त्या तेषां चास्मान युयुत्सताम
      तेजस तु तेज आसाद्य परशमं याति भारत
  6 अशक्या तरसा जेतुं पाण्डवानाम अनीकिनी
      जीवत्सु पाण्डुपुत्रेषु तद धि सत्यं बरवीमि ते
  7 आत्मार्थं युध्यमानास ते समर्थाः पाण्डुनन्दनाः
      किमर्थं तव सैन्यानि न हनिष्यन्ति भारत
  8 तवं हि लुब्धतमॊ राजन निकृतिज्ञश च कौरव
      सरातिशङ्की मानी च ततॊ ऽसमान अतिशङ्कसे
  9 अहं तु यत्नम आस्थाय तवदर्थे तयक्तजीवितः
      एष गच्छामि संग्रामं तवत्कृते कुरुनन्दन
  10 यॊत्स्ये ऽहं शत्रुभिः सार्धं जेष्यामि च वरान वरान
     पाञ्चालैः सह यॊत्स्यामि सॊमकैः केकयैस तथा
     पाण्डवेयैश च संग्रामे तवत्प्रियार्थम अरिंदम
 11 अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सॊमकास तथा
     सिंहेनेवार्दिता गावॊ विद्रविष्यन्ति सर्वतः
 12 अद्य धर्मसुतॊ राजा दृष्ट्वा मम पराक्रमम
     अश्वत्थामम अयं लॊकं मंस्यते सह सॊमकैः
 13 आगमिष्यति निर्वेदं धर्मपुत्रॊ युधिष्ठिरः
     दृष्ट्वा विनिहतान संख्ये पाञ्चालान सॊमकैः सह
 14 ये मां युद्धे ऽभियॊत्स्यन्ति तान हनिष्यामि भारत
     न हि ते वीर मुच्येरन मद्बाह्वन्तरम आगताः
 15 एवम उक्त्वा महाबाहुः पुत्रं दुर्यॊधनं तव
     अभ्यवर्तत युद्धाय दरावयन सर्वधन्विनः
     चिकीर्षुस तव पुत्राणां परियं पराणभृतां वरः
 16 ततॊ ऽबरवीत स कैकेयान पाञ्चालान गौतमी सुतः
     परहरध्वम इतः सर्वे मम गात्रे महारथाः
     सथिरी भूताश च युध्यध्वं दर्शयन्तॊ ऽसत्रलाघवम
 17 एवम उक्तास तु ते सर्वे शस्त्रवृष्टिम अपातयन
     दरौणिं परति महाराज जलं जलधरा इव
 18 तान निहत्य शरान दरौणिर दशवीरान अपॊथयत
     परमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभॊ
 19 ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास तथा
     परित्यज्य रणे दरौणिं वयद्रवन्त दिशॊ दश
 20 तान दृष्ट्वा दरवतः शूरान पाञ्चालान सह सॊमकान
     धृष्टद्युम्नॊ महाराज दरौणिम अभ्यद्रवद युधि
 21 ततः काञ्चनचित्राणां स जलाम्बुद नादिनाम
     वृतः शतेन शूराणां रथानाम अनिवर्तिनाम
 22 पुत्रः पाञ्चालराजस्य धृष्टद्युम्नॊ महारथः
     दरौणिम इत्य अब्रवीद वाक्यं दृष्ट्वा यॊधान निपातितान
 23 आचार्य पुत्र दुर्बुद्धे किम अन्यैर निहतैस तव
     समागच्छ मया सार्धं यदि शूरॊ ऽसि संयुगे
     अहं तवां निहनिष्यामि तिष्ठेदानीं ममाग्रतः
 24 ततस तम आचार्य सुतं धृष्टद्युम्नः परतापवान
     मर्मभिद्भिः शरैस तीक्ष्णैर जघान भरतर्षभ
 25 ते तु पङ्क्ती कृता दरौणिं शरा विविशुर आशुगाः
     रुक्मपुङ्खाः परसन्नाग्राः सर्वकायावदारणाः
     मध्व अर्थिन इवॊद्दामा भरमराः पुष्पितं दरुमम
 26 सॊ ऽतिविद्धॊ भृशं करुद्धः पदाक्रान्त इवॊरगः
     मानी दरौणिर असंभ्रान्तॊ बाणपाणिर अभाषत
 27 धृष्टद्युम्न सथिरॊ भूत्वा मुहूर्तं परतिपालय
     यावत तवां निशितैर बाणैः परेषयामि यमक्षयम
 28 दरौणिर एवम अथाभाष्य पार्षतं परवीरहा
     छादयाम आस बाणौघैः समन्ताल लघुहस्तवत
 29 स छाद्यमानः समरे दरौणिना युद्धदुर्मदः
     दरौणिं पाञ्चाल तनयॊ वाग्भिर आतर्जयत तदा
 30 न जानीषे परतिज्ञां मे विप्रॊत्पत्तिं तथैव च
     दरॊणं हत्वा किल मया हन्तव्यस तवं सुदुर्मते
     ततस तवाहं न हन्म्य अद्य दरॊणे जीवति संयुगे
 31 इमां तु रजनीं पराप्ताम अप्रभातां सुदुर्मते
     निहत्य पितरं ते ऽदय ततस तवाम अपि संयुगे
     नेष्यामि मृत्युलॊकायेत्य एवं मे मनसि सथितम
 32 यस ते पार्थेषु विद्वेषॊ या भक्तिः कौरवेषु च
     तां दर्शय सथिरॊ भूत्वा न मे जीवन विमॊक्ष्यसे
 33 यॊ हि बराह्मण्यम उत्सृज्य कषत्रधर्मरतॊ दविजः
     स वध्यः सर्वलॊकस्य यथा तवं पुरुषाधम
 34 इत्य उक्तः परुषं वाक्यं पार्षतेन दविजॊत्तमः
     करॊधम आहारयत तीव्रं तिष्ठ तिष्ठेति चाब्रवीत
 35 निर्दहन्न इव चक्षुर्भ्यां पार्षतं सॊ ऽभयवैक्षत
     छादयाम आस च शरैर निःश्वसन पन्नगॊ यथा
 36 स छाद्यमानः समरे दरौणिना राजसत्तम
     सर्वपाञ्चाल सेनाभिः संवृतॊ रथसत्तमः
 37 नाकम्पत महाबाहुः सवधैर्यं समुपाश्रितः
     सायकांश चैव विविधान अश्वत्थाम्नि मुमॊच ह
 38 तौ पुनः संन्यवर्तेतां पराणद्यूतपरे रणे
     निवारयन्तौ बाणौघैः परस्परम अमर्षिणौ
     उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः
 39 दरौणिपार्षतयॊर युद्धं घॊररूपं भयानकम
     दृष्ट्वा संपूजयाम आसुः सिद्धचारणवातिकाः
 40 शरौघैः पूरयन्तौ ताव आकाशं परदिशस तथा
     अलक्ष्यौ समयुध्येतां महत कृत्वा शरैस तमः
 41 नृत्यमानाव इव रणे मण्डलीकृतकार्मुकौ
     परस्परवधे यत्तौ परस्परजयैषिणौ
 42 अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च
     संपूज्यमानौ समरे यॊधमुख्यैः सहस्रशः
 43 तौ परयुद्धौ रणे दृष्ट्वा वने वन्यौ गजाव इव
     उभयॊः सेनयॊर हर्षस तुमुलः समपद्यत
 44 सिंहनाद रवाश चासन दध्मुः शङ्खांश च मारिष
     वादित्राण्य अभ्यवाद्यन्त शतशॊ ऽथ सहस्रशः
 45 तस्मिंस तु तुमुले युद्धे भीरूणां भयवर्धने
     मुहूर्तम इव तद युद्धं समरूपं तदाभवत
 46 ततॊ दरौणिर महाराज पार्षतस्य महात्मनः
     धवजं धनुस तथा छत्रम उभौ च पार्ष्णिसारथी
     सूतम अश्वांश च चतुरॊ निहत्याभ्यद्रवद रणे
 47 पाञ्चालांश चैव तान सर्वान बाणैः संनतपर्वभिः
     वयद्रावयद अमेयात्मा शतशॊ ऽथ सहस्रशः
 48 ततः परविव्यथे सेना पाण्डवी भरतर्षभ
     दृष्ट्वा दरौणेर महत कर्म वासवस्येव संयुगे
 49 शतेन च शतं हत्वा पाञ्चालानां महारथः
     तरिभिश च निशितैर बाणैर हत्वा तरीन वै महारथान
 50 दरौणिर दरुपदपुत्रस्य फल्गुनस्य च पश्यतः
     नाशयाम आस पाञ्चालान भूयिष्ठं ये वयवस्थिताः
 51 ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः
     अगच्छन दरौणिम उत्सृज्य विप्रकीर्णरथध्वजाः
 52 स जित्वा समरे शत्रून दरॊणपुत्रॊ महारथः
     ननाद सुमहानादं तपान्ते जलदॊ यथा
 53 स निहत्य बहूञ शूरान अश्वत्थामा वयरॊचत
     युगान्ते सर्वभूतानि भस्मकृत्वेव पावकः
 54 संपूज्यमानॊ युधि कौरवेयैर; विजित्य संख्ये ऽरिगणान सहस्रशः
     वयरॊचत दरॊणसुतः परतापवान; यथा सुरेन्द्रॊ ऽरिगणान निहत्य
  1 [s]
      duryodhanenaivam ukto drauṇir āhavadurmadaḥ
      pratyuvāca mahābāho yathā vadasi kaurava
  2 priyā hi pāṇḍavā nityaṃ mama cāpi pituś ca me
      tathaivāvāṃ priyau teṣāṃ na tu yuddhe kurūdvaha
      śaktitas tāta yudhyāmas tyaktvā prāṇān abhītavat
  3 ahaṃ karṇaś ca śalyaś ca kṛpo hārdikya eva ca
      nimeṣāt pāṇḍavīṃ senāṃ kṣapayema nṛpottama
  4 te cāpi kauravīṃ senāṃ nimeṣārdhāt kurūdvaha
      kṣapayeyur mahābāho na syāma yadi saṃyuge
  5 yudhyatāṃ pāṇḍavāñ śaktyā teṣāṃ cāsmān yuyutsatām
      tejas tu teja āsādya praśamaṃ yāti bhārata
  6 aśakyā tarasā jetuṃ pāṇḍavānām anīkinī
      jīvatsu pāṇḍuputreṣu tad dhi satyaṃ bravīmi te
  7 ātmārthaṃ yudhyamānās te samarthāḥ pāṇḍunandanāḥ
      kimarthaṃ tava sainyāni na haniṣyanti bhārata
  8 tvaṃ hi lubdhatamo rājan nikṛtijñaś ca kaurava
      sarātiśaṅkī mānī ca tato 'smān atiśaṅkase
  9 ahaṃ tu yatnam āsthāya tvadarthe tyaktajīvitaḥ
      eṣa gacchāmi saṃgrāmaṃ tvatkṛte kurunandana
  10 yotsye 'haṃ śatrubhiḥ sārdhaṃ jeṣyāmi ca varān varān
     pāñcālaiḥ saha yotsyāmi somakaiḥ kekayais tathā
     pāṇḍaveyaiś ca saṃgrāme tvatpriyārtham ariṃdama
 11 adya madbāṇanirdagdhāḥ pāñcālāḥ somakās tathā
     siṃhenevārditā gāvo vidraviṣyanti sarvataḥ
 12 adya dharmasuto rājā dṛṣṭvā mama parākramam
     aśvatthāmam ayaṃ lokaṃ maṃsyate saha somakaiḥ
 13 āgamiṣyati nirvedaṃ dharmaputro yudhiṣṭhiraḥ
     dṛṣṭvā vinihatān saṃkhye pāñcālān somakaiḥ saha
 14 ye māṃ yuddhe 'bhiyotsyanti tān haniṣyāmi bhārata
     na hi te vīra mucyeran madbāhvantaram āgatāḥ
 15 evam uktvā mahābāhuḥ putraṃ duryodhanaṃ tava
     abhyavartata yuddhāya drāvayan sarvadhanvinaḥ
     cikīrṣus tava putrāṇāṃ priyaṃ prāṇabhṛtāṃ varaḥ
 16 tato 'bravīt sa kaikeyān pāñcālān gautamī sutaḥ
     praharadhvam itaḥ sarve mama gātre mahārathāḥ
     sthirī bhūtāś ca yudhyadhvaṃ darśayanto 'stralāghavam
 17 evam uktās tu te sarve śastravṛṣṭim apātayan
     drauṇiṃ prati mahārāja jalaṃ jaladharā iva
 18 tān nihatya śarān drauṇir daśavīrān apothayat
     pramukhe pāṇḍuputrāṇāṃ dhṛṣṭadyumnasya cābhibho
 19 te hanyamānāḥ samare pāñcālāḥ sṛñjayās tathā
     parityajya raṇe drauṇiṃ vyadravanta diśo daśa
 20 tān dṛṣṭvā dravataḥ śūrān pāñcālān saha somakān
     dhṛṣṭadyumno mahārāja drauṇim abhyadravad yudhi
 21 tataḥ kāñcanacitrāṇāṃ sa jalāmbuda nādinām
     vṛtaḥ śatena śūrāṇāṃ rathānām anivartinām
 22 putraḥ pāñcālarājasya dhṛṣṭadyumno mahārathaḥ
     drauṇim ity abravīd vākyaṃ dṛṣṭvā yodhān nipātitān
 23 ācārya putra durbuddhe kim anyair nihatais tava
     samāgaccha mayā sārdhaṃ yadi śūro 'si saṃyuge
     ahaṃ tvāṃ nihaniṣyāmi tiṣṭhedānīṃ mamāgrataḥ
 24 tatas tam ācārya sutaṃ dhṛṣṭadyumnaḥ pratāpavān
     marmabhidbhiḥ śarais tīkṣṇair jaghāna bharatarṣabha
 25 te tu paṅktī kṛtā drauṇiṃ śarā viviśur āśugāḥ
     rukmapuṅkhāḥ prasannāgrāḥ sarvakāyāvadāraṇāḥ
     madhv arthina ivoddāmā bhramarāḥ puṣpitaṃ drumam
 26 so 'tividdho bhṛśaṃ kruddhaḥ padākrānta ivoragaḥ
     mānī drauṇir asaṃbhrānto bāṇapāṇir abhāṣata
 27 dhṛṣṭadyumna sthiro bhūtvā muhūrtaṃ pratipālaya
     yāvat tvāṃ niśitair bāṇaiḥ preṣayāmi yamakṣayam
 28 drauṇir evam athābhāṣya pārṣataṃ paravīrahā
     chādayām āsa bāṇaughaiḥ samantāl laghuhastavat
 29 sa chādyamānaḥ samare drauṇinā yuddhadurmadaḥ
     drauṇiṃ pāñcāla tanayo vāgbhir ātarjayat tadā
 30 na jānīṣe pratijñāṃ me viprotpattiṃ tathaiva ca
     droṇaṃ hatvā kila mayā hantavyas tvaṃ sudurmate
     tatas tvāhaṃ na hanmy adya droṇe jīvati saṃyuge
 31 imāṃ tu rajanīṃ prāptām aprabhātāṃ sudurmate
     nihatya pitaraṃ te 'dya tatas tvām api saṃyuge
     neṣyāmi mṛtyulokāyety evaṃ me manasi sthitam
 32 yas te pārtheṣu vidveṣo yā bhaktiḥ kauraveṣu ca
     tāṃ darśaya sthiro bhūtvā na me jīvan vimokṣyase
 33 yo hi brāhmaṇyam utsṛjya kṣatradharmarato dvijaḥ
     sa vadhyaḥ sarvalokasya yathā tvaṃ puruṣādhama
 34 ity uktaḥ paruṣaṃ vākyaṃ pārṣatena dvijottamaḥ
     krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt
 35 nirdahann iva cakṣurbhyāṃ pārṣataṃ so 'bhyavaikṣata
     chādayām āsa ca śarair niḥśvasan pannago yathā
 36 sa chādyamānaḥ samare drauṇinā rājasattama
     sarvapāñcāla senābhiḥ saṃvṛto rathasattamaḥ
 37 nākampata mahābāhuḥ svadhairyaṃ samupāśritaḥ
     sāyakāṃś caiva vividhān aśvatthāmni mumoca ha
 38 tau punaḥ saṃnyavartetāṃ prāṇadyūtapare raṇe
     nivārayantau bāṇaughaiḥ parasparam amarṣiṇau
     utsṛjantau maheṣvāsau śaravṛṣṭīḥ samantataḥ
 39 drauṇipārṣatayor yuddhaṃ ghorarūpaṃ bhayānakam
     dṛṣṭvā saṃpūjayām āsuḥ siddhacāraṇavātikāḥ
 40 śaraughaiḥ pūrayantau tāv ākāśaṃ pradiśas tathā
     alakṣyau samayudhyetāṃ mahat kṛtvā śarais tamaḥ
 41 nṛtyamānāv iva raṇe maṇḍalīkṛtakārmukau
     parasparavadhe yattau parasparajayaiṣiṇau
 42 ayudhyetāṃ mahābāhū citraṃ laghu ca suṣṭhu ca
     saṃpūjyamānau samare yodhamukhyaiḥ sahasraśaḥ
 43 tau prayuddhau raṇe dṛṣṭvā vane vanyau gajāv iva
     ubhayoḥ senayor harṣas tumulaḥ samapadyata
 44 siṃhanāda ravāś cāsan dadhmuḥ śaṅkhāṃś ca māriṣa
     vāditrāṇy abhyavādyanta śataśo 'tha sahasraśaḥ
 45 tasmiṃs tu tumule yuddhe bhīrūṇāṃ bhayavardhane
     muhūrtam iva tad yuddhaṃ samarūpaṃ tadābhavat
 46 tato drauṇir mahārāja pārṣatasya mahātmanaḥ
     dhvajaṃ dhanus tathā chatram ubhau ca pārṣṇisārathī
     sūtam aśvāṃś ca caturo nihatyābhyadravad raṇe
 47 pāñcālāṃś caiva tān sarvān bāṇaiḥ saṃnataparvabhiḥ
     vyadrāvayad ameyātmā śataśo 'tha sahasraśaḥ
 48 tataḥ pravivyathe senā pāṇḍavī bharatarṣabha
     dṛṣṭvā drauṇer mahat karma vāsavasyeva saṃyuge
 49 śatena ca śataṃ hatvā pāñcālānāṃ mahārathaḥ
     tribhiś ca niśitair bāṇair hatvā trīn vai mahārathān
 50 drauṇir drupadaputrasya phalgunasya ca paśyataḥ
     nāśayām āsa pāñcālān bhūyiṣṭhaṃ ye vyavasthitāḥ
 51 te vadhyamānāḥ pāñcālāḥ samare saha sṛñjayaiḥ
     agacchan drauṇim utsṛjya viprakīrṇarathadhvajāḥ
 52 sa jitvā samare śatrūn droṇaputro mahārathaḥ
     nanāda sumahānādaṃ tapānte jalado yathā
 53 sa nihatya bahūñ śūrān aśvatthāmā vyarocata
     yugānte sarvabhūtāni bhasmakṛtveva pāvakaḥ
 54 saṃpūjyamāno yudhi kauraveyair; vijitya saṃkhye 'rigaṇān sahasraśaḥ
     vyarocata droṇasutaḥ pratāpavān; yathā surendro 'rigaṇān nihatya


Next: Chapter 136