Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 128

  1 [स]
      तद उदीर्णगजाश्वौघं बलं तव जनाधिप
      पाण्डुसेनाम अभिद्रुत्य यॊधयाम आस सर्वतः
  2 पाञ्चालाः कुरवश चैव यॊधयन्तः परस्परम
      यम राष्ट्राय महते परलॊकाय दीक्षिताः
  3 शूराः शूरैः समागम्य शरतॊमर शक्तिभिः
      विव्यधुः समरे तूर्णं निन्युश चैव यमक्षयम
  4 रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम
      परावर्तत महद युद्धं निघ्नताम इतरेतरम
  5 वारणाश च महाराज समासाद्य परस्परम
      विषाणैर दारयाम आसुः संक्रुद्धाश च महॊत्कटाः
  6 हयारॊहान हरारॊहाः परासशक्तिपरश्वधैः
      बिभिदुस तुमुले युद्धे परार्थयन्तॊ मयद यशः
  7 पत्तयश च महाबाहॊ शतशः शस्त्रपाणयः
      अन्यॊन्यम आर्दयन राजन नित्ययत्ताः पराक्रमे
  8 गॊत्राणां नामधेयानां कुलानां चैव मारिष
      शरवणाद धि विजानीमः पाञ्चालान कुरुभिः सह
  9 अन्यॊन्यं समरे यॊधाः शरशक्तिपरश्वधैः
      परेषयन परलॊकाय विचरन्तॊ हय अभीतवत
  10 शरैर दश दिशॊ राजंस तेषां मुक्तैः सहस्रशः
     न भराजन्त यथापूर्वं भास्करे ऽसतं गते ऽपि च
 11 तथा परयुध्यमानेषु पाणवेयेषु निर्भयः
     दुर्यॊधनॊ महाराज वयवगाहत तद बलम
 12 सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः
     मर्तव्यम इति संचिन्त्य पराविशत तु दविषद बलम
 13 नादयन रथघॊषेण कम्पयन्न इव मेदिनीम
     अभ्यवर्तत पुत्रस ते पाण्डवानाम अनीकिनीम
 14 स संनिपातस तुमुलस तस्य तेषां च भारत
     अभवत सर्वसैन्यानाम अभाव करणॊ महान
 15 मंध्यं दिनगतं सूर्यं परतपन्तं गभस्तिभिः
     तथा तव सुतं मध्ये परतपन्तं शरॊर्मिभिः
 16 न शेकुर भारतं युद्धे पाण्डवाः समवेक्षितुम
     पलायने कृतॊत्साहा निर्तुसाहा दविषज जये
 17 पर्यधावन्त पाञ्चाला वध्यमाना महात्मना
     रुक्मपुङ्खैः परसन्नाग्रैस तव पुत्रेण धन्विना
     अर्द्यमानाः शरैस तूर्णं नयपतन पाण्डुसैनिकाः
 18 न तादृशं रणे कर्मकृतवन्तस तु तावकाः
     यादृशं कृतवान राजा पुत्रस तव विशां पते
 19 पुत्रेण तव सा सेना पाण्डवी मथिता रणे
     नलिनी दविरदेनेव समन्तात फुल्लपङ्कजा
 20 कषीणतॊयानिलार्काभ्यां हतत्विड इव पद्मिनी
     बभूव पाण्डवी सेना तव पुत्रस्य तेजसा
 21 पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत
     भीमसेनपुरॊगास तु पाञ्चालाः समुपाद्रवन
 22 स भीमसेनं दशभिर मद्री पुत्रौ तरिभिस तरिभिः
     विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम
 23 धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः
     केकयांश चैव चेदींश च बहुभिर निशितैः शरैः
 24 सात्वतं पञ्चभिर विद्ध्वा दरौपदेयांस तरिभिस तरिभिः
     घटॊत्कचं च समरे विद्ध्वा सिंह इवानदत
 25 शतशश चापरान यॊधान स दविपाश्वरथान रणे
     शरैर अवचकर्तॊग्रैः करुद्धॊ ऽनतक इव परजाः
 26 तस्य तान निघ्नतः शत्रून रुक्मपृष्ठं महद धनुः
     भल्लाभ्यां पाण्डवॊ जयेष्ठस तरिधा चिच्छेद मारिष
 27 विव्याध चैनं दशभिः सम्यग अस्तैः शितैः शरैः
     मर्माणि भित्त्वा ते सर्वे संभग्नाः कषितिम आविशत
 28 ततः परमुदिता यॊधाः परिवव्रुर युधिष्ठिरम
     वृत्र हत्यै यथा देवाः परिवव्रुः पुरंदरम
 29 ततॊ युधिष्ठिरॊ राजा तव पुत्रस्य मारिष
     शरं परमदुर्वारं परेषयाम आस संयुगे
     स तेन भृशसंविद्धॊ निषसाद रथॊत्तमे
 30 ततः पाञ्चाल सैन्यानां भृशम आसीद रवॊ महान
     हतॊ राजेति राजेन्द्र मुदितानां समन्ततः
 31 बाणशब्दरवश चॊग्रः शुश्रुवे तत्र मारिष
     अथ दरॊणॊ दरुतं तत्र परत्यदृश्यत संयुगे
 32 हृष्टॊ दुर्यॊधनश चापि दृढम आदाय कार्मुकम
     तिष्ठ तिष्ठेति राजानं बरुवन पाण्डवम अभ्ययात
 33 परत्युद्ययुस तं तवरिताः पाञ्चाला राजगृद्धिनः
     तान दरॊणः परतिजग्राह परीप्सन कुरुसत्तमम
     चण्डवातॊद्धतान मेघान निघ्नन रश्मिमुचॊ यथा
 34 ततॊ राजन महान आसीत संग्रामॊ भूरिवर्धनः
     तावकानां परेषां च समेतानां युयुत्सया
  1 [s]
      tad udīrṇagajāśvaughaṃ balaṃ tava janādhipa
      pāṇḍusenām abhidrutya yodhayām āsa sarvataḥ
  2 pāñcālāḥ kuravaś caiva yodhayantaḥ parasparam
      yama rāṣṭrāya mahate paralokāya dīkṣitāḥ
  3 śūrāḥ śūraiḥ samāgamya śaratomara śaktibhiḥ
      vivyadhuḥ samare tūrṇaṃ ninyuś caiva yamakṣayam
  4 rathināṃ rathibhiḥ sārdhaṃ rudhirasrāvi dāruṇam
      prāvartata mahad yuddhaṃ nighnatām itaretaram
  5 vāraṇāś ca mahārāja samāsādya parasparam
      viṣāṇair dārayām āsuḥ saṃkruddhāś ca mahotkaṭāḥ
  6 hayārohān harārohāḥ prāsaśaktiparaśvadhaiḥ
      bibhidus tumule yuddhe prārthayanto mayad yaśaḥ
  7 pattayaś ca mahābāho śataśaḥ śastrapāṇayaḥ
      anyonyam ārdayan rājan nityayattāḥ parākrame
  8 gotrāṇāṃ nāmadheyānāṃ kulānāṃ caiva māriṣa
      śravaṇād dhi vijānīmaḥ pāñcālān kurubhiḥ saha
  9 anyonyaṃ samare yodhāḥ śaraśaktiparaśvadhaiḥ
      preṣayan paralokāya vicaranto hy abhītavat
  10 śarair daśa diśo rājaṃs teṣāṃ muktaiḥ sahasraśaḥ
     na bhrājanta yathāpūrvaṃ bhāskare 'staṃ gate 'pi ca
 11 tathā prayudhyamāneṣu pāṇaveyeṣu nirbhayaḥ
     duryodhano mahārāja vyavagāhata tad balam
 12 saindhavasya vadhenaiva bhṛśaṃ duḥkhasamanvitaḥ
     martavyam iti saṃcintya prāviśat tu dviṣad balam
 13 nādayan rathaghoṣeṇa kampayann iva medinīm
     abhyavartata putras te pāṇḍavānām anīkinīm
 14 sa saṃnipātas tumulas tasya teṣāṃ ca bhārata
     abhavat sarvasainyānām abhāva karaṇo mahān
 15 maṃdhyaṃ dinagataṃ sūryaṃ pratapantaṃ gabhastibhiḥ
     tathā tava sutaṃ madhye pratapantaṃ śarormibhiḥ
 16 na śekur bhārataṃ yuddhe pāṇḍavāḥ samavekṣitum
     palāyane kṛtotsāhā nirtusāhā dviṣaj jaye
 17 paryadhāvanta pāñcālā vadhyamānā mahātmanā
     rukmapuṅkhaiḥ prasannāgrais tava putreṇa dhanvinā
     ardyamānāḥ śarais tūrṇaṃ nyapatan pāṇḍusainikāḥ
 18 na tādṛśaṃ raṇe karmakṛtavantas tu tāvakāḥ
     yādṛśaṃ kṛtavān rājā putras tava viśāṃ pate
 19 putreṇa tava sā senā pāṇḍavī mathitā raṇe
     nalinī dviradeneva samantāt phullapaṅkajā
 20 kṣīṇatoyānilārkābhyāṃ hatatviḍ iva padminī
     babhūva pāṇḍavī senā tava putrasya tejasā
 21 pāṇḍusenāṃ hatāṃ dṛṣṭvā tava putreṇa bhārata
     bhīmasenapurogās tu pāñcālāḥ samupādravan
 22 sa bhīmasenaṃ daśabhir madrī putrau tribhis tribhiḥ
     virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam
 23 dhṛṣṭadyumnaṃ ca saptatyā dharmaputraṃ ca saptabhiḥ
     kekayāṃś caiva cedīṃś ca bahubhir niśitaiḥ śaraiḥ
 24 sātvataṃ pañcabhir viddhvā draupadeyāṃs tribhis tribhiḥ
     ghaṭotkacaṃ ca samare viddhvā siṃha ivānadat
 25 śataśaś cāparān yodhān sa dvipāśvarathān raṇe
     śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ
 26 tasya tān nighnataḥ śatrūn rukmapṛṣṭhaṃ mahad dhanuḥ
     bhallābhyāṃ pāṇḍavo jyeṣṭhas tridhā ciccheda māriṣa
 27 vivyādha cainaṃ daśabhiḥ samyag astaiḥ śitaiḥ śaraiḥ
     marmāṇi bhittvā te sarve saṃbhagnāḥ kṣitim āviśat
 28 tataḥ pramuditā yodhāḥ parivavrur yudhiṣṭhiram
     vṛtra hatyai yathā devāḥ parivavruḥ puraṃdaram
 29 tato yudhiṣṭhiro rājā tava putrasya māriṣa
     śaraṃ paramadurvāraṃ preṣayām āsa saṃyuge
     sa tena bhṛśasaṃviddho niṣasāda rathottame
 30 tataḥ pāñcāla sainyānāṃ bhṛśam āsīd ravo mahān
     hato rājeti rājendra muditānāṃ samantataḥ
 31 bāṇaśabdaravaś cograḥ śuśruve tatra māriṣa
     atha droṇo drutaṃ tatra pratyadṛśyata saṃyuge
 32 hṛṣṭo duryodhanaś cāpi dṛḍham ādāya kārmukam
     tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt
 33 pratyudyayus taṃ tvaritāḥ pāñcālā rājagṛddhinaḥ
     tān droṇaḥ pratijagrāha parīpsan kurusattamam
     caṇḍavātoddhatān meghān nighnan raśmimuco yathā
 34 tato rājan mahān āsīt saṃgrāmo bhūrivardhanaḥ
     tāvakānāṃ pareṣāṃ ca sametānāṃ yuyutsayā


Next: Chapter 129