Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 123

  1 [धृ]
      तथागतेषु शूरेषु तेषां मम च संजय
      किं वै भीमस तदाकार्षीत तन ममाचक्ष्व संजय
  2 [स]
      विरथॊ भीमसेनॊ वै कर्ण वाक्शल्य पीडितः
      अमर्षवशम आपन्नः फल्गुनं वाक्यम अब्रवीत
  3 पुनः पुनस तूबरक मूढ औदरिकेति च
      अकृतास्त्रक मा यॊधीर बाल संग्रामकातर
  4 इति माम अब्रवीत कर्णः पश्यतस ते धनंजय
      एवं वक्ता च मे वध्यस तेन चॊक्तॊ ऽसमि भारत
  5 एतद वरतं महाबाहॊ तवया सह कृतं मया
      यथैतन मम कौनेय तथा तव न संशयः
  6 तद वधाय नरश्रेष्ठ समरैतद वचनं मम
      यथा भवति तत सत्यं तथा कुरु धनंजय
  7 तच छरुत्वा वचनं तस्य भीमस्यामित विक्रमः
      ततॊ ऽरजुनॊ ऽबरवीत कर्णं किं चिद अभ्येत्य संयुगे
  8 कर्ण कर्ण वृथा दृष्टे सूतपुत्रात्म संस्तुत
      अधर्मबुद्धे शृणु मे यत तवा वक्ष्यामि सांप्रतम
  9 दविविधं कर्म शूराणां युद्धे जयपराजयौ
      तौ चाप्य अनित्यौ राधेय वासवस्यापि युध्यतः
  10 मुमूर्षुर युयुधानेन विरथॊ ऽसि विसर्जितः
     यदृच्छया भीमसेनं विरथं कृतवान असि
 11 अधर्मस तव एष राधेय यत तवं भीमम अवॊचथाः
     युद्धधर्मं विजानन वै युध्यन्तम अपलायिनम
     पूरयन्तं यथाशक्ति शूर कर्माहवे तथा
 12 पश्यतां सर्वसैन्यानां केशवस्य ममैव च
     विरथॊ भीमसेनेन कृतॊ ऽसि बहुशॊ रणे
     न च तवां परुषं किं चिद उक्तवान पण्डुनन्दनः
 13 यस्मात तु बहु रूक्षं च शरावितस ते वृकॊदरः
     परॊक्षं यच च सौभद्रॊ युष्माभिर निहतॊ मम
 14 तस्माद अस्यावलेपस्य सद्यः फलम अवाप्नुहि
     तवया तस्य धनुश छिन्नम आत्मनाशाय दुर्मते
 15 तस्माद वध्यॊ ऽसि मे मूढ स भृत्यबलवाहनः
     कुरु तवं सर्वकृत्यानि महत ते भयम आगतम
 16 हन्तास्मि वृषसेनं ते परेक्षमाणस्य संयुगे
     ये चान्ये ऽपय उपयास्यन्ति बुद्धिमॊहेन मां नृपाः
     तांश च सर्वान हनिष्यामि सत्येनायुधम आलभे
 17 तवां च मूढाकृत परज्ञम अतिमानिनम आहवे
     दृष्ट्वा दुर्यॊधनॊ मन्दॊ भृशं तप्स्यति पातितम
 18 अर्जुनेन परतिज्ञाते वधे कर्णसुतस्य तु
     महान सुतुमुलः शब्दॊ बभूव रथिनां तदा
 19 तस्मिन्न आकुलसंग्रामे वर्तमाने महाभये
     मन्दरश्मिः सहस्रांशुर अस्तं गिरिम उपागमत
 20 ततॊ राजन हृषीकेशः संग्रामशिरसि सथितम
     तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्येदम अब्रवीत
 21 दिष्ट्या संपादिता जिष्णॊ परतिज्ञा महती तवया
     दिष्ट्या च निहतः पापॊ वृद्धक्षत्रः सहात्मजः
 22 धार्तराष्ट्र बलं पराप्य देव सेनापि भारत
     सीदेत समरे जिष्णॊ नात्र कार्या विचारणा
 23 न तं पश्यामि लॊकेषु चिन्तयन पुरुषं कव चित
     तवदृते पुरुषव्याघ्र य एतद यॊधयेद बलम
 24 महाप्रभाव बहवस तवया तुल्याधिकापि वा
     समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात
     ते तवां पराप्य रणे करुद्धं नाभ्यवर्तन्त दंशिताः
 25 तव वीर्यं बलं चैव रुद्र शक्रान्तकॊपमम
     नेदृशं शक्नुयत कश चिद रणे कर्तुं पराक्रमम
     यादृशं कृतवान अद्य तवम एकः शत्रुतापनः
 26 एवम एव हते कर्णे सानुबन्धे दुरात्मनि
     वर्धयिष्यामि भूयस तवां विजितारिं हतद्विषम
 27 तम अर्जुनः परत्युवाच परसादात तव माधव
     परतिज्ञेयं मयॊत्तीर्णा विबुधैर अपि दुस्तरा
 28 अनाश्चर्यॊ जयस तेषां येषां नाथॊ ऽसि माधव
     तवत्प्रसादान महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः
 29 तवैव भारॊ वार्ष्णेय तवैव विजयः परभॊ
     वर्धनीयास तव वयं परेष्याश च मधुसूदन
 30 एवम उक्तः समयन कृष्णः शनकैर वाहयन हयान
     दर्शयाम आस पार्थाय करूरम आयॊधनं महत
 31 [क]
     परार्थयन्तॊ जयं युद्धे परतितं च महद यशः
     पृथिव्यां शेरते शूराः पर्थिवास तवच छरैर हताः
 32 विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः
     संछिन्नभिन्न वर्माणॊ वैक्लव्यं परमं गताः
 33 स सत्त्वगतसत्त्वाश च परभया परया युताः
     स जीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः
 34 तेषां शरैः सवर्णपुङ्खैः शस्त्रैश च विविधैः शितैः
     वाहनैर आयुधैश चैव संपूर्णां पश्य मेदिनीम
 35 वर्मभिश चर्मभिर हारैः शिरॊभिश च सकुण्डलैः
     उष्णीषैर मुकुटैः सरग्भिश चूडामणिभिर अम्बरैः
 36 कण्ठसूत्रैर अङ्गदैश च निष्कैर अपि च सुप्रभैः
     अन्यैश चाब्रहणैश चित्रैर भाति भारत मेदिनी
 37 चामरैर वयजनैश चित्रैर धवजैश चाश्वरथद्विपैः
     विविधैश च परिस्तॊमैर अश्वानां च परकीर्णकैः
 38 कुथाभिश च विचित्राभिर वरूथैश च महाधनैः
     संस्तीर्णां वसुधां पश्य चित्रपट्टैर इवावृताम
 39 नागेभ्यः पतितान अन्यान कल्पितेभ्यॊ दविपैः सह
     सिंहान वज्रप्रणुन्नेभ्यॊ गिर्यग्रेभ्य इव चयुतान
 40 संस्यूतान वाजिभिः सार्धं धरण्यां पश्य चापरान
     पदातिसादि संघांश च कषतजौघपरिप्लुतान
 41 [स]
     एवं संदर्शयन कृष्णॊ रणभूमिं किरीटिनः
     सवैः समेतः स मुदितः पाञ्चजन्यं वयनादयत
  1 [dhṛ]
      tathāgateṣu śūreṣu teṣāṃ mama ca saṃjaya
      kiṃ vai bhīmas tadākārṣīt tan mamācakṣva saṃjaya
  2 [s]
      viratho bhīmaseno vai karṇa vākśalya pīḍitaḥ
      amarṣavaśam āpannaḥ phalgunaṃ vākyam abravīt
  3 punaḥ punas tūbaraka mūḍha audariketi ca
      akṛtāstraka mā yodhīr bāla saṃgrāmakātara
  4 iti mām abravīt karṇaḥ paśyatas te dhanaṃjaya
      evaṃ vaktā ca me vadhyas tena cokto 'smi bhārata
  5 etad vrataṃ mahābāho tvayā saha kṛtaṃ mayā
      yathaitan mama kauneya tathā tava na saṃśayaḥ
  6 tad vadhāya naraśreṣṭha smaraitad vacanaṃ mama
      yathā bhavati tat satyaṃ tathā kuru dhanaṃjaya
  7 tac chrutvā vacanaṃ tasya bhīmasyāmita vikramaḥ
      tato 'rjuno 'bravīt karṇaṃ kiṃ cid abhyetya saṃyuge
  8 karṇa karṇa vṛthā dṛṣṭe sūtaputrātma saṃstuta
      adharmabuddhe śṛṇu me yat tvā vakṣyāmi sāṃpratam
  9 dvividhaṃ karma śūrāṇāṃ yuddhe jayaparājayau
      tau cāpy anityau rādheya vāsavasyāpi yudhyataḥ
  10 mumūrṣur yuyudhānena viratho 'si visarjitaḥ
     yadṛcchayā bhīmasenaṃ virathaṃ kṛtavān asi
 11 adharmas tv eṣa rādheya yat tvaṃ bhīmam avocathāḥ
     yuddhadharmaṃ vijānan vai yudhyantam apalāyinam
     pūrayantaṃ yathāśakti śūra karmāhave tathā
 12 paśyatāṃ sarvasainyānāṃ keśavasya mamaiva ca
     viratho bhīmasenena kṛto 'si bahuśo raṇe
     na ca tvāṃ paruṣaṃ kiṃ cid uktavān paṇḍunandanaḥ
 13 yasmāt tu bahu rūkṣaṃ ca śrāvitas te vṛkodaraḥ
     parokṣaṃ yac ca saubhadro yuṣmābhir nihato mama
 14 tasmād asyāvalepasya sadyaḥ phalam avāpnuhi
     tvayā tasya dhanuś chinnam ātmanāśāya durmate
 15 tasmād vadhyo 'si me mūḍha sa bhṛtyabalavāhanaḥ
     kuru tvaṃ sarvakṛtyāni mahat te bhayam āgatam
 16 hantāsmi vṛṣasenaṃ te prekṣamāṇasya saṃyuge
     ye cānye 'py upayāsyanti buddhimohena māṃ nṛpāḥ
     tāṃś ca sarvān haniṣyāmi satyenāyudham ālabhe
 17 tvāṃ ca mūḍhākṛta prajñam atimāninam āhave
     dṛṣṭvā duryodhano mando bhṛśaṃ tapsyati pātitam
 18 arjunena pratijñāte vadhe karṇasutasya tu
     mahān sutumulaḥ śabdo babhūva rathināṃ tadā
 19 tasminn ākulasaṃgrāme vartamāne mahābhaye
     mandaraśmiḥ sahasrāṃśur astaṃ girim upāgamat
 20 tato rājan hṛṣīkeśaḥ saṃgrāmaśirasi sthitam
     tīrṇapratijñaṃ bībhatsuṃ pariṣvajyedam abravīt
 21 diṣṭyā saṃpāditā jiṣṇo pratijñā mahatī tvayā
     diṣṭyā ca nihataḥ pāpo vṛddhakṣatraḥ sahātmajaḥ
 22 dhārtarāṣṭra balaṃ prāpya deva senāpi bhārata
     sīdeta samare jiṣṇo nātra kāryā vicāraṇā
 23 na taṃ paśyāmi lokeṣu cintayan puruṣaṃ kva cit
     tvadṛte puruṣavyāghra ya etad yodhayed balam
 24 mahāprabhāva bahavas tvayā tulyādhikāpi vā
     sametāḥ pṛthivīpālā dhārtarāṣṭrasya kāraṇāt
     te tvāṃ prāpya raṇe kruddhaṃ nābhyavartanta daṃśitāḥ
 25 tava vīryaṃ balaṃ caiva rudra śakrāntakopamam
     nedṛśaṃ śaknuyat kaś cid raṇe kartuṃ parākramam
     yādṛśaṃ kṛtavān adya tvam ekaḥ śatrutāpanaḥ
 26 evam eva hate karṇe sānubandhe durātmani
     vardhayiṣyāmi bhūyas tvāṃ vijitāriṃ hatadviṣam
 27 tam arjunaḥ pratyuvāca prasādāt tava mādhava
     pratijñeyaṃ mayottīrṇā vibudhair api dustarā
 28 anāścaryo jayas teṣāṃ yeṣāṃ nātho 'si mādhava
     tvatprasādān mahīṃ kṛtsnāṃ saṃprāpsyati yudhiṣṭhiraḥ
 29 tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho
     vardhanīyās tava vayaṃ preṣyāś ca madhusūdana
 30 evam uktaḥ smayan kṛṣṇaḥ śanakair vāhayan hayān
     darśayām āsa pārthāya krūram āyodhanaṃ mahat
 31 [k]
     prārthayanto jayaṃ yuddhe pratitaṃ ca mahad yaśaḥ
     pṛthivyāṃ śerate śūrāḥ parthivās tvac charair hatāḥ
 32 vikīrṇaśastrābharaṇā vipannāśvarathadvipāḥ
     saṃchinnabhinna varmāṇo vaiklavyaṃ paramaṃ gatāḥ
 33 sa sattvagatasattvāś ca prabhayā parayā yutāḥ
     sa jīvā iva lakṣyante gatasattvā narādhipāḥ
 34 teṣāṃ śaraiḥ svarṇapuṅkhaiḥ śastraiś ca vividhaiḥ śitaiḥ
     vāhanair āyudhaiś caiva saṃpūrṇāṃ paśya medinīm
 35 varmabhiś carmabhir hāraiḥ śirobhiś ca sakuṇḍalaiḥ
     uṣṇīṣair mukuṭaiḥ sragbhiś cūḍāmaṇibhir ambaraiḥ
 36 kaṇṭhasūtrair aṅgadaiś ca niṣkair api ca suprabhaiḥ
     anyaiś cābrahaṇaiś citrair bhāti bhārata medinī
 37 cāmarair vyajanaiś citrair dhvajaiś cāśvarathadvipaiḥ
     vividhaiś ca paristomair aśvānāṃ ca prakīrṇakaiḥ
 38 kuthābhiś ca vicitrābhir varūthaiś ca mahādhanaiḥ
     saṃstīrṇāṃ vasudhāṃ paśya citrapaṭṭair ivāvṛtām
 39 nāgebhyaḥ patitān anyān kalpitebhyo dvipaiḥ saha
     siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān
 40 saṃsyūtān vājibhiḥ sārdhaṃ dharaṇyāṃ paśya cāparān
     padātisādi saṃghāṃś ca kṣatajaughapariplutān
 41 [s]
     evaṃ saṃdarśayan kṛṣṇo raṇabhūmiṃ kirīṭinaḥ
     svaiḥ sametaḥ sa muditaḥ pāñcajanyaṃ vyanādayat


Next: Chapter 124