Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 115

  1 [धृ]
      अहन्य अहनि मे दीप्तं यशः पतति संजय
      हता मे बहवॊ यॊधा मन्ये कालस्य पर्ययम
  2 धनंजयस तु संक्रुद्धः परविष्टॊ मामकं बलम
      रक्षितं दरॊणकर्णाभ्याम अप्रवेश्यं सुरैर अपि
  3 ताभ्याम ऊर्जितवीर्याभ्याम आप्यायित पराक्रमः
      सहितः कृष्ण भीमाभ्यां शिनीनाम ऋषभेण च
  4 तदा परभृति मा शॊकॊ दहत्य अग्निर इवाशयम
      गरस्तान हि परतिपश्यामि भूमिपालान स सैन्धवान
  5 अप्रियं सुमहत कृत्वा सिन्धुराजः किरीटिनः
      चक्षुर्विषयम आपन्नः कथं मुच्येत जीवितः
  6 अनुमानाच च पश्यामि नास्ति संजय सैन्धवः
      युद्धं तु तद यथावृत्तं तन ममाचक्ष्व पृच्छतः
  7 यच च विक्षॊभ्य महतीं सेनां संलॊड्य चासकृत
      एकः परविष्टः संक्रुद्धॊ नलिनीम इव कुञ्जरः
  8 तस्य वृष्णिप्रवीरस्य बरूहि युद्धं यथातथम
      धनंजयार्थे यत तस्य कुशलॊ हय असि संजय
  9 [स]
      तथा तु वैकर्तन पीडितं तं; भीमं परयान्तं पुरुषप्रवीरम
      समीक्ष्य राजन नरवीरमध्ये; शिनिप्रवीरॊ ऽनुययौ रथेन
  10 नदन यथा वज्रधरस तपान्ते; जवलन यथा जलदान्ते च सूर्यः
     निघ्नन्न अनिंत्रान धनुषा दृढेन; संकम्पयंस तव पुत्रस्य सेनाम
 11 तं यान्तम अश्वै रजतप्रकाशैर; आयॊधने नरवीरं चरन्तम
     नाशक्नुवन वारयितुं तवदीयाः; सर्वे रथा भारत माधवाग्र्यम
 12 अमर्षपूर्णस तव अनिवृत्त यॊधी; शरासनी काञ्चनवर्म धारी
     अलम्बुसः सात्यकिं माधवाग्र्यम; अवारयद राजवरॊ ऽभिपत्य
 13 तयॊर अभूद भारत संप्रहारस; तथागतॊ नैव बभूव कश चित
     परैक्षन्त एवाहव शॊभिनौ तौ; यॊधास तवदीयाश च परे च सर्वे
 14 अविध्यद एनं दशभिः पृषत्कैर; अलम्बुसॊ राजवरः परसह्य
     अनागतान एव तु तान पृषत्कांश; चिच्छेद बाणैः शिनिपुंगवॊ ऽपि
 15 पुनः स बाणैस तरिभिर अग्निकल्पैर; आकर्णपूर्णैर निशितैः सुपुङ्खैः
     विव्याध देहावरणं विदार्य; ते सात्यकेर आविविशुः शरीरम
 16 तैः कायम अस्याग्न्य अनिलप्रभावैर; विदार्य बाणैर अपरैर जवलद्भिः
     आजघ्निवांस तान रजतप्रकाशान; अश्वांश चतुर्भिश चतुरः परसह्य
 17 तथा तु तेनाभिहतस तरस्वी; नप्ता शिनेश चक्रधर परभावः
     अलम्बुसस्यॊत्तम वेगवद्भिर; हयांश चतुर्भिर निजघान बाणैः
 18 अथास्य सूतस्य शिरॊ निकृत्य; भल्लेन कालानलसंनिभेन
     सकुण्डलं पूर्णशशिप्रकाशं; भराजिष्णु वक्त्रं निचकर्त देहात
 19 निहत्य तं पार्थिव पुत्रपौत्रं; संख्ये मधूनाम ऋषभः परमाथी
     ततॊ ऽनवयाद अर्जुनम एव वीरः; सैन्यानि राजंस तव संनिवार्य
 20 अन्वागतं वृष्णिवरं समीक्ष्य; तथारिमध्ये परिवर्तमानम
     घनन्तं कुरूणाम इषुभिर बलानि; पुनः पुनर वायुर इवाभ्रपूगान
 21 ततॊ ऽवहन सैन्धवाः साधु दान्ता; गॊक्षीरकुन्देन्दु हिमप्रकाशाः
     सुवर्णजालावतताः सदश्वा; यतॊ यतः कामयते नृसिंहः
 22 अथात्मजास ते सहिताभिपेतुर; अन्ये च यॊधास तवरितास तवदीयाः
     कृत्वा मुखं भारत यॊधमुख्यं; दुःशासनं तवत्सुतम आजमीढ
 23 ते सर्वतः संपरिवार्य संख्ये; शैनेयम आजघ्नुर अनीक साहाः
     स चापि तान परवरः सात्वतानां; नयवारयद बाणजालेन वीरः
 24 निवार्य तांस तूर्णम अमित्रघाती; नप्ता शिनेः पत्रिभिर अग्निकल्पैः
     दुःशासनस्यापि जघान वाहान; उद्यम्य बाणासनम आजमीढ
  1 [dhṛ]
      ahany ahani me dīptaṃ yaśaḥ patati saṃjaya
      hatā me bahavo yodhā manye kālasya paryayam
  2 dhanaṃjayas tu saṃkruddhaḥ praviṣṭo māmakaṃ balam
      rakṣitaṃ droṇakarṇābhyām apraveśyaṃ surair api
  3 tābhyām ūrjitavīryābhyām āpyāyita parākramaḥ
      sahitaḥ kṛṣṇa bhīmābhyāṃ śinīnām ṛṣabheṇa ca
  4 tadā prabhṛti mā śoko dahaty agnir ivāśayam
      grastān hi pratipaśyāmi bhūmipālān sa saindhavān
  5 apriyaṃ sumahat kṛtvā sindhurājaḥ kirīṭinaḥ
      cakṣurviṣayam āpannaḥ kathaṃ mucyeta jīvitaḥ
  6 anumānāc ca paśyāmi nāsti saṃjaya saindhavaḥ
      yuddhaṃ tu tad yathāvṛttaṃ tan mamācakṣva pṛcchataḥ
  7 yac ca vikṣobhya mahatīṃ senāṃ saṃloḍya cāsakṛt
      ekaḥ praviṣṭaḥ saṃkruddho nalinīm iva kuñjaraḥ
  8 tasya vṛṣṇipravīrasya brūhi yuddhaṃ yathātatham
      dhanaṃjayārthe yat tasya kuśalo hy asi saṃjaya
  9 [s]
      tathā tu vaikartana pīḍitaṃ taṃ; bhīmaṃ prayāntaṃ puruṣapravīram
      samīkṣya rājan naravīramadhye; śinipravīro 'nuyayau rathena
  10 nadan yathā vajradharas tapānte; jvalan yathā jaladānte ca sūryaḥ
     nighnann aniṃtrān dhanuṣā dṛḍhena; saṃkampayaṃs tava putrasya senām
 11 taṃ yāntam aśvai rajataprakāśair; āyodhane naravīraṃ carantam
     nāśaknuvan vārayituṃ tvadīyāḥ; sarve rathā bhārata mādhavāgryam
 12 amarṣapūrṇas tv anivṛtta yodhī; śarāsanī kāñcanavarma dhārī
     alambusaḥ sātyakiṃ mādhavāgryam; avārayad rājavaro 'bhipatya
 13 tayor abhūd bhārata saṃprahāras; tathāgato naiva babhūva kaś cit
     praikṣanta evāhava śobhinau tau; yodhās tvadīyāś ca pare ca sarve
 14 avidhyad enaṃ daśabhiḥ pṛṣatkair; alambuso rājavaraḥ prasahya
     anāgatān eva tu tān pṛṣatkāṃś; ciccheda bāṇaiḥ śinipuṃgavo 'pi
 15 punaḥ sa bāṇais tribhir agnikalpair; ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ
     vivyādha dehāvaraṇaṃ vidārya; te sātyaker āviviśuḥ śarīram
 16 taiḥ kāyam asyāgny anilaprabhāvair; vidārya bāṇair aparair jvaladbhiḥ
     ājaghnivāṃs tān rajataprakāśān; aśvāṃś caturbhiś caturaḥ prasahya
 17 tathā tu tenābhihatas tarasvī; naptā śineś cakradhara prabhāvaḥ
     alambusasyottama vegavadbhir; hayāṃś caturbhir nijaghāna bāṇaiḥ
 18 athāsya sūtasya śiro nikṛtya; bhallena kālānalasaṃnibhena
     sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ; bhrājiṣṇu vaktraṃ nicakarta dehāt
 19 nihatya taṃ pārthiva putrapautraṃ; saṃkhye madhūnām ṛṣabhaḥ pramāthī
     tato 'nvayād arjunam eva vīraḥ; sainyāni rājaṃs tava saṃnivārya
 20 anvāgataṃ vṛṣṇivaraṃ samīkṣya; tathārimadhye parivartamānam
     ghnantaṃ kurūṇām iṣubhir balāni; punaḥ punar vāyur ivābhrapūgān
 21 tato 'vahan saindhavāḥ sādhu dāntā; gokṣīrakundendu himaprakāśāḥ
     suvarṇajālāvatatāḥ sadaśvā; yato yataḥ kāmayate nṛsiṃhaḥ
 22 athātmajās te sahitābhipetur; anye ca yodhās tvaritās tvadīyāḥ
     kṛtvā mukhaṃ bhārata yodhamukhyaṃ; duḥśāsanaṃ tvatsutam ājamīḍha
 23 te sarvataḥ saṃparivārya saṃkhye; śaineyam ājaghnur anīka sāhāḥ
     sa cāpi tān pravaraḥ sātvatānāṃ; nyavārayad bāṇajālena vīraḥ
 24 nivārya tāṃs tūrṇam amitraghātī; naptā śineḥ patribhir agnikalpaiḥ
     duḥśāsanasyāpi jaghāna vāhān; udyamya bāṇāsanam ājamīḍha


Next: Chapter 116