Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 111

  1 [स]
      तवात्मजांस तु पतितान दृष्ट्वा कर्णः परतापवान
      करॊधेन महताविष्टॊ निर्विण्णॊ ऽभूत स जीवितात
  2 आगः कृतम इवात्मानं मेने चाधिरथिस तदा
      भीमसेनं ततः करुद्धः समाद्रवत संभ्रमात
  3 स भीमं पञ्चभिर विद्ध्वा राधेयः परहसन्न इव
      पुनर विव्याध सप्तत्या सवर्णपुङ्खैः शिलाशितैः
  4 अवहासं तु तं पार्थॊ नामृष्यत वृकॊदरः
      ततॊ विव्याध राधेयं शतेन नतपर्वणाम
  5 पुनश च विशिखैस तीक्ष्णैर विद्ध्वा पञ्चभिर आशुगैः
      धनुश चिच्छेद भल्लेन सूतपुत्रस्य मारिष
  6 अथान्यद धनुर आदाय कर्णॊ भारत दुर्मनाः
      इषुभिश छादयाम आस भीमसेनं समन्ततः
  7 तस्य भीमॊ हयान हत्वा विनिहत्य च सारथिम
      परजहास महाहासं कृते परतिकृतं पुनः
  8 इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः
      तत पपात महाराज सवर्णपृष्ठं महास्वनम
  9 अवारॊहद रथात तस्माद अथ कर्णॊ महारथः
      गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत
  10 ताम आपतन्तीं सहसा गदां दृष्ट्वा वृकॊदरः
     शरैर अवारयद राजन सर्वसैन्यस्य पश्यतः
 11 ततॊ बाणसहस्राणि परेषयाम आस पाण्डवः
     सूतपुत्र वधाकाङ्क्षी तवरमाणः पराक्रमी
 12 तान इषून इषुभिः कर्णॊ वारयित्वा महामृधे
     कवचं भीमसेनस्य पातयाम आस सायकैः
 13 अथैनं पञ्चविंशत्या कषुद्रकाणां समार्पयत
     पश्यतां सर्वभूतानां तद अद्भुतम इवाभवत
 14 ततॊ भीमॊ महाराज नवभिर नतपर्वणाम
     रणे ऽपरेषयत करुद्धः सूतपुत्रस्य मारिष
 15 ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम
     अभ्यगुर धरणीं तीक्ष्णा वल्मीकम इव पन्नगाः
 16 राधेयं तु रणे दृष्ट्वा पदातिनम अवस्थितम
     भीमसेनेन संरब्धं राजा दुर्यॊधनॊ ऽबरवीत
     तवरध्वं सर्वतॊ यत्ता राधेयस्य रथं परति
 17 ततस तव सुता राजञ शरुत्वा भरातुर वचॊ दरुतम
     अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ शरान
 18 चित्रॊपचित्रश चित्राक्षश चारु चित्रः शरासनः
     चित्रायुधश चित्रवर्मा समरे चित्रयॊधिनः
 19 आगच्छतस तान सहसा भीमॊ राजन महारथः
     साश्वसूत धवजान यत्तान पातयाम आस संयुगे
     ते हता नयपतन भूमौ वातनुन्ना इव दरुमाः
 20 दृष्ट्वा विनिहतान पुत्रांस तव राजन महारथान
     अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत
 21 रथम अन्यं समास्थाय विधिवत कल्पितं पुनः
     अभ्ययात पाण्डवं युद्धे तवरमाणः पराक्रमी
 22 ताव अन्यॊन्यं शरैर विद्ध्वा सवर्णपुङ्खैः शिलाशितैः
     वयभ्राजेतां महाराज पुष्पिताव इव किंशुकौ
 23 षट तरिंशद्भिस ततॊ भल्लैर निशितैस तिग्मतेजनैः
     वयधमत कवचं करुद्धः सूतपुत्रस्य पाण्डवः
 24 रक्तचन्दन दिग्धाङ्गौ शरैः कृतमहाव्रणौ
     शॊणिताक्तौ वयराजेतां कालसूर्याव इवॊदितौ
 25 तौ शॊणितॊक्षितैर गात्रैः शरैश छिन्नतनुच छदौ
     विवर्माणौ वयराजेतां निर्मुक्ताव इव पन्नगौ
 26 वयाघ्राव इव नरव्याघ्रौ दंष्ट्राभिर इतरेतरम
     शरदंष्ट्रा विधुन्वानौ ततक्षतुर अरिंदमौ
 27 वारणाव इव संसक्तौ रङ्गमध्ये विरेजतुः
     तुदन्तौ विशिखैस तीक्ष्णैर मत्तवारणविक्रमौ
 28 परच्छादयन्तौ समरे शल जालैः परस्परम
     रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः
 29 तौ रथाभ्यां महाराज मण्डलावर्तनादिषु
     वयरॊचेतां महात्मानौ वृत्र वज्रधराव इव
 30 स हस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन धनुः
     वयरॊचत रणे भीमः स विद्युद इव तॊयदः
 31 स चापघॊषस्तनितः शरधाराम्बुदॊ महान
     भीम मेघॊ महाराज कर्ण पर्वतम अभ्ययात
 32 ततः शरसहस्रेण धनुर्मुक्तेन भारत
     पाण्डवॊ वयकिरत कर्णं घनॊ ऽदरिम इव वृष्टिभिः
 33 तत्रावैक्षन्त पुत्रास ते भीमसेनस्य विक्रमम
     सुपुङ्खैः कङ्कवासॊभिर यत कर्णं छादयच छरैः
 34 स नन्दयन रणे पार्थं केशवं च यशस्विनम
     सात्यकिं चक्ररक्षौ च भीमः कर्णम अयॊधयत
 35 विक्रमं भुजयॊर वीर्यं धैर्यं च विदितात्मनः
     पुत्रास तव महाराज ददृशुः पाण्डवस्य ह
  1 [s]
      tavātmajāṃs tu patitān dṛṣṭvā karṇaḥ pratāpavān
      krodhena mahatāviṣṭo nirviṇṇo 'bhūt sa jīvitāt
  2 āgaḥ kṛtam ivātmānaṃ mene cādhirathis tadā
      bhīmasenaṃ tataḥ kruddhaḥ samādravata saṃbhramāt
  3 sa bhīmaṃ pañcabhir viddhvā rādheyaḥ prahasann iva
      punar vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ
  4 avahāsaṃ tu taṃ pārtho nāmṛṣyata vṛkodaraḥ
      tato vivyādha rādheyaṃ śatena nataparvaṇām
  5 punaś ca viśikhais tīkṣṇair viddhvā pañcabhir āśugaiḥ
      dhanuś ciccheda bhallena sūtaputrasya māriṣa
  6 athānyad dhanur ādāya karṇo bhārata durmanāḥ
      iṣubhiś chādayām āsa bhīmasenaṃ samantataḥ
  7 tasya bhīmo hayān hatvā vinihatya ca sārathim
      prajahāsa mahāhāsaṃ kṛte pratikṛtaṃ punaḥ
  8 iṣubhiḥ kārmukaṃ cāsya cakarta puruṣarṣabhaḥ
      tat papāta mahārāja svarṇapṛṣṭhaṃ mahāsvanam
  9 avārohad rathāt tasmād atha karṇo mahārathaḥ
      gadāṃ gṛhītvā samare bhīmasenāya cākṣipat
  10 tām āpatantīṃ sahasā gadāṃ dṛṣṭvā vṛkodaraḥ
     śarair avārayad rājan sarvasainyasya paśyataḥ
 11 tato bāṇasahasrāṇi preṣayām āsa pāṇḍavaḥ
     sūtaputra vadhākāṅkṣī tvaramāṇaḥ parākramī
 12 tān iṣūn iṣubhiḥ karṇo vārayitvā mahāmṛdhe
     kavacaṃ bhīmasenasya pātayām āsa sāyakaiḥ
 13 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat
     paśyatāṃ sarvabhūtānāṃ tad adbhutam ivābhavat
 14 tato bhīmo mahārāja navabhir nataparvaṇām
     raṇe 'preṣayata kruddhaḥ sūtaputrasya māriṣa
 15 te tasya kavacaṃ bhittvā tathā bāhuṃ ca dakṣiṇam
     abhyagur dharaṇīṃ tīkṣṇā valmīkam iva pannagāḥ
 16 rādheyaṃ tu raṇe dṛṣṭvā padātinam avasthitam
     bhīmasenena saṃrabdhaṃ rājā duryodhano 'bravīt
     tvaradhvaṃ sarvato yattā rādheyasya rathaṃ prati
 17 tatas tava sutā rājañ śrutvā bhrātur vaco drutam
     abhyayuḥ pāṇḍavaṃ yuddhe visṛjantaḥ śitāñ śarān
 18 citropacitraś citrākṣaś cāru citraḥ śarāsanaḥ
     citrāyudhaś citravarmā samare citrayodhinaḥ
 19 āgacchatas tān sahasā bhīmo rājan mahārathaḥ
     sāśvasūta dhvajān yattān pātayām āsa saṃyuge
     te hatā nyapatan bhūmau vātanunnā iva drumāḥ
 20 dṛṣṭvā vinihatān putrāṃs tava rājan mahārathān
     aśrupūrṇamukhaḥ karṇaḥ kaśmalaṃ samapadyata
 21 ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ
     abhyayāt pāṇḍavaṃ yuddhe tvaramāṇaḥ parākramī
 22 tāv anyonyaṃ śarair viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ
     vyabhrājetāṃ mahārāja puṣpitāv iva kiṃśukau
 23 ṣaṭ triṃśadbhis tato bhallair niśitais tigmatejanaiḥ
     vyadhamat kavacaṃ kruddhaḥ sūtaputrasya pāṇḍavaḥ
 24 raktacandana digdhāṅgau śaraiḥ kṛtamahāvraṇau
     śoṇitāktau vyarājetāṃ kālasūryāv ivoditau
 25 tau śoṇitokṣitair gātraiḥ śaraiś chinnatanuc chadau
     vivarmāṇau vyarājetāṃ nirmuktāv iva pannagau
 26 vyāghrāv iva naravyāghrau daṃṣṭrābhir itaretaram
     śaradaṃṣṭrā vidhunvānau tatakṣatur ariṃdamau
 27 vāraṇāv iva saṃsaktau raṅgamadhye virejatuḥ
     tudantau viśikhais tīkṣṇair mattavāraṇavikramau
 28 pracchādayantau samare śala jālaiḥ parasparam
     rathābhyāṃ nādayantau ca diśaḥ sarvā viceratuḥ
 29 tau rathābhyāṃ mahārāja maṇḍalāvartanādiṣu
     vyarocetāṃ mahātmānau vṛtra vajradharāv iva
 30 sa hastābharaṇābhyāṃ tu bhujābhyāṃ vikṣipan dhanuḥ
     vyarocata raṇe bhīmaḥ sa vidyud iva toyadaḥ
 31 sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān
     bhīma megho mahārāja karṇa parvatam abhyayāt
 32 tataḥ śarasahasreṇa dhanurmuktena bhārata
     pāṇḍavo vyakirat karṇaṃ ghano 'drim iva vṛṣṭibhiḥ
 33 tatrāvaikṣanta putrās te bhīmasenasya vikramam
     supuṅkhaiḥ kaṅkavāsobhir yat karṇaṃ chādayac charaiḥ
 34 sa nandayan raṇe pārthaṃ keśavaṃ ca yaśasvinam
     sātyakiṃ cakrarakṣau ca bhīmaḥ karṇam ayodhayat
 35 vikramaṃ bhujayor vīryaṃ dhairyaṃ ca viditātmanaḥ
     putrās tava mahārāja dadṛśuḥ pāṇḍavasya ha


Next: Chapter 112