Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 95

  1 [स]
      ततः स सात्यकिर धीमान महात्मा वृष्णिपुंगवः
      सुदर्शनं निहत्याजौ यन्तारम इदम अब्रवीत
  2 रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम
      खड्गमत्स्यं गदा गराहं शूरायुध महास्वनम
  3 पराणापहारिणं रौद्रं वादित्रॊत्क्रुष्ट नादितम
      यॊधानाम असुखस्पर्शं दुर्धर्षम अजयैषिणाम
  4 तीर्णाः सम दुस्तरं तात दरॊणानीक महार्णवम
      जलसंध बलेनाजौ पुरुषादैर इवावृतम
  5 अतॊ ऽनयं पृतना शेषं मन्ये कुनदिकाम इव
      तर्तव्याम अल्पसलिलां चेदयाश्वान असंभ्रमम
  6 हस्तप्राप्तम अहं मन्ये सांप्रतं सव्यसाचिनम
      निर्जित्य दुर्धरं दरॊणं सपदानुगम आहवे
  7 हार्दिक्यं यॊधवर्यं च पराप्तं मन्ये धनंजयम
      न हि मे जायते तरासॊ दृष्ट्वा सैन्यान्य अनेकशः
      वह्नेर इव परदीप्तस्य गरीष्मे शुष्कं तृणॊलपम
  8 पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना
      पत्त्यश्वरथनागौघैः पतितैर विषमीकृताम
  9 अभ्याशस्थम अहं मन्ये शवेताश्वं कृष्णसारथिम
      स एष शरूयते शब्दॊ गाण्डीवस्यामितौजसः
  10 यादृशानि निमित्तानि मम परादुर्भवन्ति वै
     अनस्तं गत आदित्ये हन्ता सैन्धवम अर्जुनः
 11 शनैर विश्रम्भयन्न अश्वान याहि यत्तॊ ऽरिवाहिनीम
     यत्रैते सतनुत्राणाः सुयॊधनपुरॊगमाः
 12 दंशिताः करूरकर्माणः काम्बॊजा युद्धदुर्मदाः
     शरबाणासन धरा यवनाश च परहारिणः
 13 शकाः किराता दरदा बर्बरास ताम्रलिप्तकाः
     अन्ये च बहवॊ मलेच्छा विविधायुधपाणयः
     माम एवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः
 14 एतान सरथनागाश्वान निहत्याजौ स पत्तिनः
     इदं दुर्गं महाघॊरं तीर्णम एवॊपधारय
 15 [स]
     न संभ्रमॊ मे वार्ष्णेय विद्यते सत्यविक्रम
     यद्य अपि सयात सुसंक्रुद्धॊ जामदग्न्यॊ ऽगरतः सथितः
 16 दरॊणॊ वा रथिनां शरेष्ठः कृपॊ मद्रेश्वरॊ ऽपि वा
     तथापि संभ्रमॊ न सयात तवाम आश्रित्य महाभुज
 17 तवया सुहववॊ युद्धे निर्जिताः शत्रुसूदन
     न च मे संभ्रमः कश चिद भूतपूर्वः कदा चन
     किम उ चैतत समासाद्य वीर संयुगगॊष्पदम
 18 आयुस्मन कतरेण तवा परापयामि धनंजयम
     केषां करुद्धॊ ऽसि वार्ष्णेय केषां मृत्युर उपस्थितः
     केषं संयमनीम अद्य गन्तुम उत्सहते मनः
 19 के तवां युधि पराक्रान्तं कालान्तकयमॊपमम
     दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे
     केषां वैवस्वतॊ राजा समरते ऽदय महाभुज
 20 [स]
     मुण्डान एतान हनिष्यामि दानवान इव वासवः
     परतिज्ञां पारयिष्यामि काम्बॊजान एव मा वह
     अद्यैषां कदनं कृत्वा कषिप्रं यास्यामि पाण्डवम
 21 अद्य दरक्ष्यन्ति मे वीर्यं कौरवाः स सुयॊधनाः
     मुण्डानीके हते सूत सर्वसैन्येषु चासकृत
 22 अद्य कौरव सैन्यस्य दीर्यमाणस्य संयुगे
     शरुत्वा विरावं बहुधा संतप्स्यति सुयॊधनः
 23 अद्य पाण्डवमुख्यस्य शवेताश्वस्य महात्मनः
     आचार्यक कृतं मार्गं दर्शयिष्यामि संयुगे
 24 अद्य मद्बाणनिहतान यॊधमुख्यान सहस्रशः
     दृष्ट्वा दुर्यॊधनॊ राजा पश्चात तापं गमिष्यति
 25 अद्य मे कषिप्रहस्तस्य कषिपतः सायकॊत्तमान
     अलातचक्रप्रतिमं धनुर दरक्ष्यन्ति कौरवाः
 26 मत्सायकचिताङ्गानां रुधिरं सरवतां बहु
     सैनिकानां वधं दृष्ट्वा संतप्स्यति सुयॊधनः
 27 अद्य मे करुद्ध रूपस्य निघ्नतश च वरान वरान
     दविर अर्जुनम इमं लॊकं मंस्यते स सुयॊधनः
 28 अद्य राजसहस्राणि निहतानि मया रणे
     दृष्ट्वा दुर्यॊधनॊ राजा संतप्स्यति महामृधे
 29 अद्य सनेहं च भक्तिं च पाण्डवेषु महात्मसु
     हत्वा राजसहस्राणि दर्शयिष्यामि राजसु
 30 [स]
     एवम उक्तस तदा सूतः शिक्षितान साधु वाहिनः
     शशाङ्कसंनिकाशान वै वाजिनॊ ऽचूचुदद भृशम
 31 ते पिबन्त इवाकाशं युयुधानं हयॊत्तमाः
     परापयन यवनाञ शीघ्रं मनः पवनरंहसः
 32 सात्यकिं ते समासाद्य पृतनास्व अनिवर्तिनम
     बहवॊ लघुहस्ताश च शरवर्षैर अवाकिरन
 33 तेषाम इषून अथास्त्राणि वेगवन नतपर्वभिः
     अच्छिनत सात्यकी राजन नैनं ते पराप्नुवञ शराः
 34 रुक्मपुङ्खैः सुनिशितैर गार्ध्रपत्रैर अजिह्मगैः
     उच्चकर्त शिरांस्य उग्रॊ यवनानां भुजान अपि
 35 शैक्यायसानि वर्माणि कांस्यानि च समन्ततः
     भित्त्वा देहांस तथा तेषां शरा जग्मुर महीतलम
 36 ते हन्यमाना वीरेण मलेच्छाः सात्यकिना रणे
     शतशॊ नयपतंस तत्र वयसवॊ वसुधातले
 37 सुपूर्णायत मुक्तैस तान अव्यवच्छिन्न पिण्डितैः
     पञ्चषट सप्त चाष्टौ च बिभेद यवनाञ शरैः
 38 काम्बॊजानां सहस्रैस तु शकानां च विशां पते
     शबराणां किरातानां बर्बराणां तथैव च
 39 अगम्यरूपां पृथिवीं मांसशॊणितकर्दमाम
     कृतवांस तत्र शैनेयः कषपयंस तावकं बलम
 40 दस्यूनां स शिरस तराणैः शिरॊभिर लूनमूर्धजैः
     तत्र तत्र मही कीर्णा विबर्हैर अण्डजैर इव
 41 रुधिरॊक्षितसर्वाङ्गैस तैस तद आयॊधनं बभौ
     कबन्हैः संवृतं सर्वं ताम्राभ्रैः खम इवावृतम
 42 वज्राशनिसमस्पर्शैः सुपर्वभिर अजिह्मगैः
     ते साश्वयाना निहताः समावव्रुर वसुंधराम
 43 अल्पावशिष्टाः संभग्नाः कृच्छ्रप्राणा विचेतसः
     जिताः संख्ये महाराज युयुधानेन दंशिताः
 44 पार्ष्णिभिश च कशाभिश च ताडयन्तस तुरंगमान
     जवम उत्तमम आस्थाय सर्वतः पराद्रवन भयात
 45 काम्बॊजसैन्यं विद्राव्य दुर्जयं युधि भारत
     यवनानां च तत सैन्यं शकानां च महद बलम
 46 स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः
     परहृष्टस तावकाञ जित्वा सूतं याहीत्य अचॊदयत
 47 तं यान्तं पृष्ठगॊप्तारम अर्जुनस्य विशां पते
     चारणाः परेक्ष्य संहृष्टास तवदीयाश चाप्य अपूजयन
  1 [s]
      tataḥ sa sātyakir dhīmān mahātmā vṛṣṇipuṃgavaḥ
      sudarśanaṃ nihatyājau yantāram idam abravīt
  2 rathāśvanāgakalilaṃ śaraśaktyūrmimālinam
      khaḍgamatsyaṃ gadā grāhaṃ śūrāyudha mahāsvanam
  3 prāṇāpahāriṇaṃ raudraṃ vāditrotkruṣṭa nāditam
      yodhānām asukhasparśaṃ durdharṣam ajayaiṣiṇām
  4 tīrṇāḥ sma dustaraṃ tāta droṇānīka mahārṇavam
      jalasaṃdha balenājau puruṣādair ivāvṛtam
  5 ato 'nyaṃ pṛtanā śeṣaṃ manye kunadikām iva
      tartavyām alpasalilāṃ cedayāśvān asaṃbhramam
  6 hastaprāptam ahaṃ manye sāṃprataṃ savyasācinam
      nirjitya durdharaṃ droṇaṃ sapadānugam āhave
  7 hārdikyaṃ yodhavaryaṃ ca prāptaṃ manye dhanaṃjayam
      na hi me jāyate trāso dṛṣṭvā sainyāny anekaśaḥ
      vahner iva pradīptasya grīṣme śuṣkaṃ tṛṇolapam
  8 paśya pāṇḍavamukhyena yātāṃ bhūmiṃ kirīṭinā
      pattyaśvarathanāgaughaiḥ patitair viṣamīkṛtām
  9 abhyāśastham ahaṃ manye śvetāśvaṃ kṛṣṇasārathim
      sa eṣa śrūyate śabdo gāṇḍīvasyāmitaujasaḥ
  10 yādṛśāni nimittāni mama prādurbhavanti vai
     anastaṃ gata āditye hantā saindhavam arjunaḥ
 11 śanair viśrambhayann aśvān yāhi yatto 'rivāhinīm
     yatraite satanutrāṇāḥ suyodhanapurogamāḥ
 12 daṃśitāḥ krūrakarmāṇaḥ kāmbojā yuddhadurmadāḥ
     śarabāṇāsana dharā yavanāś ca prahāriṇaḥ
 13 śakāḥ kirātā daradā barbarās tāmraliptakāḥ
     anye ca bahavo mlecchā vividhāyudhapāṇayaḥ
     mām evābhimukhāḥ sarve tiṣṭhanti samarārthinaḥ
 14 etān sarathanāgāśvān nihatyājau sa pattinaḥ
     idaṃ durgaṃ mahāghoraṃ tīrṇam evopadhāraya
 15 [s]
     na saṃbhramo me vārṣṇeya vidyate satyavikrama
     yady api syāt susaṃkruddho jāmadagnyo 'grataḥ sthitaḥ
 16 droṇo vā rathināṃ śreṣṭhaḥ kṛpo madreśvaro 'pi vā
     tathāpi saṃbhramo na syāt tvām āśritya mahābhuja
 17 tvayā suhavavo yuddhe nirjitāḥ śatrusūdana
     na ca me saṃbhramaḥ kaś cid bhūtapūrvaḥ kadā cana
     kim u caitat samāsādya vīra saṃyugagoṣpadam
 18 āyusman katareṇa tvā prāpayāmi dhanaṃjayam
     keṣāṃ kruddho 'si vārṣṇeya keṣāṃ mṛtyur upasthitaḥ
     keṣaṃ saṃyamanīm adya gantum utsahate manaḥ
 19 ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam
     dṛṣṭvā vikramasaṃpannaṃ vidraviṣyanti saṃyuge
     keṣāṃ vaivasvato rājā smarate 'dya mahābhuja
 20 [s]
     muṇḍān etān haniṣyāmi dānavān iva vāsavaḥ
     pratijñāṃ pārayiṣyāmi kāmbojān eva mā vaha
     adyaiṣāṃ kadanaṃ kṛtvā kṣipraṃ yāsyāmi pāṇḍavam
 21 adya drakṣyanti me vīryaṃ kauravāḥ sa suyodhanāḥ
     muṇḍānīke hate sūta sarvasainyeṣu cāsakṛt
 22 adya kaurava sainyasya dīryamāṇasya saṃyuge
     śrutvā virāvaṃ bahudhā saṃtapsyati suyodhanaḥ
 23 adya pāṇḍavamukhyasya śvetāśvasya mahātmanaḥ
     ācāryaka kṛtaṃ mārgaṃ darśayiṣyāmi saṃyuge
 24 adya madbāṇanihatān yodhamukhyān sahasraśaḥ
     dṛṣṭvā duryodhano rājā paścāt tāpaṃ gamiṣyati
 25 adya me kṣiprahastasya kṣipataḥ sāyakottamān
     alātacakrapratimaṃ dhanur drakṣyanti kauravāḥ
 26 matsāyakacitāṅgānāṃ rudhiraṃ sravatāṃ bahu
     sainikānāṃ vadhaṃ dṛṣṭvā saṃtapsyati suyodhanaḥ
 27 adya me kruddha rūpasya nighnataś ca varān varān
     dvir arjunam imaṃ lokaṃ maṃsyate sa suyodhanaḥ
 28 adya rājasahasrāṇi nihatāni mayā raṇe
     dṛṣṭvā duryodhano rājā saṃtapsyati mahāmṛdhe
 29 adya snehaṃ ca bhaktiṃ ca pāṇḍaveṣu mahātmasu
     hatvā rājasahasrāṇi darśayiṣyāmi rājasu
 30 [s]
     evam uktas tadā sūtaḥ śikṣitān sādhu vāhinaḥ
     śaśāṅkasaṃnikāśān vai vājino 'cūcudad bhṛśam
 31 te pibanta ivākāśaṃ yuyudhānaṃ hayottamāḥ
     prāpayan yavanāñ śīghraṃ manaḥ pavanaraṃhasaḥ
 32 sātyakiṃ te samāsādya pṛtanāsv anivartinam
     bahavo laghuhastāś ca śaravarṣair avākiran
 33 teṣām iṣūn athāstrāṇi vegavan nataparvabhiḥ
     acchinat sātyakī rājan nainaṃ te prāpnuvañ śarāḥ
 34 rukmapuṅkhaiḥ suniśitair gārdhrapatrair ajihmagaiḥ
     uccakarta śirāṃsy ugro yavanānāṃ bhujān api
 35 śaikyāyasāni varmāṇi kāṃsyāni ca samantataḥ
     bhittvā dehāṃs tathā teṣāṃ śarā jagmur mahītalam
 36 te hanyamānā vīreṇa mlecchāḥ sātyakinā raṇe
     śataśo nyapataṃs tatra vyasavo vasudhātale
 37 supūrṇāyata muktais tān avyavacchinna piṇḍitaiḥ
     pañcaṣaṭ sapta cāṣṭau ca bibheda yavanāñ śaraiḥ
 38 kāmbojānāṃ sahasrais tu śakānāṃ ca viśāṃ pate
     śabarāṇāṃ kirātānāṃ barbarāṇāṃ tathaiva ca
 39 agamyarūpāṃ pṛthivīṃ māṃsaśoṇitakardamām
     kṛtavāṃs tatra śaineyaḥ kṣapayaṃs tāvakaṃ balam
 40 dasyūnāṃ sa śiras trāṇaiḥ śirobhir lūnamūrdhajaiḥ
     tatra tatra mahī kīrṇā vibarhair aṇḍajair iva
 41 rudhirokṣitasarvāṅgais tais tad āyodhanaṃ babhau
     kabanhaiḥ saṃvṛtaṃ sarvaṃ tāmrābhraiḥ kham ivāvṛtam
 42 vajrāśanisamasparśaiḥ suparvabhir ajihmagaiḥ
     te sāśvayānā nihatāḥ samāvavrur vasuṃdharām
 43 alpāvaśiṣṭāḥ saṃbhagnāḥ kṛcchraprāṇā vicetasaḥ
     jitāḥ saṃkhye mahārāja yuyudhānena daṃśitāḥ
 44 pārṣṇibhiś ca kaśābhiś ca tāḍayantas turaṃgamān
     javam uttamam āsthāya sarvataḥ prādravan bhayāt
 45 kāmbojasainyaṃ vidrāvya durjayaṃ yudhi bhārata
     yavanānāṃ ca tat sainyaṃ śakānāṃ ca mahad balam
 46 sa tataḥ puruṣavyāghraḥ sātyakiḥ satyavikramaḥ
     prahṛṣṭas tāvakāñ jitvā sūtaṃ yāhīty acodayat
 47 taṃ yāntaṃ pṛṣṭhagoptāram arjunasya viśāṃ pate
     cāraṇāḥ prekṣya saṃhṛṣṭās tvadīyāś cāpy apūjayan


Next: Chapter 96