Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 81

  1 [धृ]
      अर्जुने सैधवं पराप्ते भारद्वाजेन संवृताः
      पाञ्चालाः कुरुभिः सार्धं किम अकुर्वत संजय
  2 [स]
      अपराह्णे महाराज संग्रामे लॊमहर्षणे
      पाञ्चालानां कुरूणां च दरॊणे दयूतम अवर्तत
  3 पाञ्चाला हि जिघांसन्तॊ दरॊणं संहृष्टचेतसः
      अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष
  4 ततः सुतुमुलस तेषां संग्रामॊ ऽवर्तताद्भुतः
      पाञ्चालानां कुरूणां च घॊरॊ देवासुरॊपमः
  5 सर्वे दरॊण रथं पराप्य पाञ्चालाः पण्डवैः सह
      तद अनीकं बिभित्सन्तॊ महास्त्राणि वयदर्शयन
  6 दरॊणस्य रथपर्यन्तं रथिनॊ रथम आस्थिताः
      कम्पयन्तॊ ऽभयवर्तन्त वेगम आस्थाय मध्यमम
  7 तम अभ्यगाद बृहत कषत्रः केकयानां महारथः
      परवपन निशितान बाणान महेन्द्राशनिसंनिभान
  8 तं तु परत्युदियाच छीघ्रं कषेमधूर्तिर महायशाः
      विमुञ्चन निशितान बाणाञ शतशॊ ऽथ सहस्रशः
  9 धृष्टकेतुश च चेदीनाम ऋषभॊ ऽतिबलॊदितः
      तवरितॊ ऽभयद्रवद दरॊणं महेन्द्र इव शम्बरम
  10 तम आपतन्तं सहसा वयादितास्यम इवान्तकम
     वीर धन्वा महेष्वासस तवरमाणः समभ्ययात
 11 युधिष्ठिरं महाराज जिगीषुं समवस्थितम
     सहानीकं ततॊ दरॊणॊ नयवारयत वीर्यवान
 12 नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी
     अभ्यगच्छत समायान्तं विकर्णस ते सुतः परभॊ
 13 सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः
     शनैर अनेकसाहस्रैः समवाकिरद आशुगैः
 14 सात्यकिं तु नरव्याघ्रं वयाघ्रदत्तस तव अवारयत
     शरैः सुनिशितैस तीक्ष्णैः कम्पयन वै मुहुर मुहुः
 15 दरौपदेयान नरव्याघ्रान मुञ्चतः सायकॊत्तमान
     संरब्धान रथिनां शरेष्ठान सौमदत्तिर अवारयत
 16 भीमसेनं तथा करुद्धं भीमरूपॊ भयानकम
     परत्यवारयद आयान्तम आर्ष्यशृङ्गिर महारथः
 17 तयॊः समभवद युद्धं नरराक्षसयॊर मृधे
     यादृग एव पुरावृत्तं रामरावणयॊर नृप
 18 ततॊ युधिष्ठिरॊ दरॊणं नवत्या नतपर्वणाम
     आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत
 19 तं दरॊणः पञ्चविंशत्या निजघान सतनान्तरे
     रॊषितॊ भरतश्रेष्ठ कौन्तेयेन यशस्विना
 20 भूय एव तु विंशत्या सायकानां समाचिनॊत
     साश्वसूत धवजं दरॊणः पश्यतां सर्वधन्विनाम
 21 ताञ शरान दरॊण मुक्तांस तु शरवर्षेण पाण्डवः
     अवारयत धर्मात्मा दर्शयन पाणिलाघवम
 22 ततॊ दरॊणॊ भृशं करुद्धॊ धर्मराजस्य संयुगे
     चिच्छेद सहसा धन्वी धनुस तस्य महात्मनः
 23 अथैनं छिन्नधन्वानं तवरमाणॊ महारथः
     शरैर अनेकसाहस्रैः पुरयाम आस सर्वतः
 24 अदृश्यं दृश्यराजानं भारद्वाजस्य सायकैः
     सर्वभूतान्य अमन्यन्त हतम एव युधिष्ठिरम
 25 के चिच चैनम अमन्यन्त तथा वै विमुखीकृतम
     हृतॊ राजेति राजेन्द्र बराह्मणेन यशस्विना
 26 स कृच्छ्रं परमं पराप्तॊ धर्मराजॊ युधिष्ठिरः
     तयक्त्वा तत कार्मुकं छिन्नं भारद्वाजेन संयुगे
     आददे ऽनयद धनुर दिव्यं भारघ्नं वेगवत्तरम
 27 ततस तान सायकान सर्वान दरॊण मुक्तान सहस्रशः
     चिच्छेद समरे वीरस तद अद्भुतम इवाभवत
 28 छित्त्वा च ताञ शरान राजा करॊधसंरक्तलॊचनः
     शक्तिं जग्राह समरे गिरीणाम अपि दारणीम
     सवर्णदण्डां महाघॊराम अष्टघण्टां भयावहाम
 29 समुत्क्षिप्य च तां हृष्टॊ ननाद बलवद बली
     नादेन सर्वभूतानि तरासयन्न इव भारत
 30 शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे
     सवस्ति दरॊणाय सहसा सर्वभूतान्य अथाब्रुवन
 31 सा राजभुज निर्मुक्ता निर्मुक्तरग संनिभा
     परज्वालयन्ती गगनं दिशश च विदिशस तथा
     दरॊणान्तिकम अनुप्राप्ता दीप्तास्या पन्नगी यथा
 32 ताम आपतन्तीं सहसा परेक्ष्य दरॊणॊ विशां पते
     परादुश्चक्रे ततॊ बराह्मम अस्त्रम अस्त्रविदां वरः
 33 तद अस्त्रं भस्मसात कृत्वा तां शक्तिं घॊरदर्शनाम
     जगाम सयन्दनं तूर्णं पाण्डवस्य यशस्विनः
 34 ततॊ युधिष्ठिरॊ राजा दरॊणास्त्रं तत समुद्यतम
     अशामयन महाप्राज्ञॊ बरह्मास्त्रेणैव भारत
 35 विव्याध च रणे दरॊणं पञ्चभिर नतपर्वभिः
     कषुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद धनुः
 36 तद अपास्य धनुश छिन्नं दरॊणः कषत्रिय मर्दनः
     गदां चिक्षेप सहसा धर्मपुत्राय मारिष
 37 ताम आपतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः
     गदाम एवाग्रहीत करुद्धश चिक्षेप च परंतपः
 38 ते गदे सहसा मुक्ते समासाद्य परस्परम
     संघर्षात पावकं मुक्त्वा समेयातां महीतले
 39 ततॊ दरॊणॊ भृशं करुद्धॊ धर्मराजस्य मारिष
     चतुर्भिर निशितैस तीक्ष्णैर हयाञ जघ्ने शरॊत्तमैः
 40 धनुश चैकेन बाणेन चिच्छेदेन्द्र धवजॊपमम
     केतुम एकेन चिच्छेद पाण्डवं चार्दयत तरिभिः
 41 हयाश्वत तु रथात तूर्णम अवप्लुत्य युधिष्ठिरः
     तस्थाव ऊर्ध्वभुजॊ राजा वयायुधॊ भरतर्षभ
 42 विरथं तं समालॊक्य वयायुधं च विशेषतः
     दरॊणॊ वयमॊहयच छत्रून सर्वसैन्यानि चाभिभॊ
 43 मुञ्चन्न इषुगणांस तीक्ष्णाँल लघुहस्तॊ दृढव्रतः
     अभिदुद्राव राजानं सिंहॊ मृगम इवॊल्बणः
 44 तम अभिद्रुतम आलॊक्य दरॊणेनामित्र घातिना
     हाहेति सहसा शब्दः पाण्डूनां समजायत
 45 हृतॊ राजा हृतॊ राजा भारद्वाजेन मारिष
     इत्य आसीत सुमहाञ शब्दः पाण्डुसैन्यस्य सर्वतः
 46 ततस तवरितम आरुह्य सहदेव रथं नृपः
     अपायाज जवनैर अश्वैः कुन्तीपुत्रॊ युधिष्ठिरः
  1 [dhṛ]
      arjune saidhavaṃ prāpte bhāradvājena saṃvṛtāḥ
      pāñcālāḥ kurubhiḥ sārdhaṃ kim akurvata saṃjaya
  2 [s]
      aparāhṇe mahārāja saṃgrāme lomaharṣaṇe
      pāñcālānāṃ kurūṇāṃ ca droṇe dyūtam avartata
  3 pāñcālā hi jighāṃsanto droṇaṃ saṃhṛṣṭacetasaḥ
      abhyavarṣanta garjantaḥ śaravarṣāṇi māriṣa
  4 tataḥ sutumulas teṣāṃ saṃgrāmo 'vartatādbhutaḥ
      pāñcālānāṃ kurūṇāṃ ca ghoro devāsuropamaḥ
  5 sarve droṇa rathaṃ prāpya pāñcālāḥ paṇḍavaiḥ saha
      tad anīkaṃ bibhitsanto mahāstrāṇi vyadarśayan
  6 droṇasya rathaparyantaṃ rathino ratham āsthitāḥ
      kampayanto 'bhyavartanta vegam āsthāya madhyamam
  7 tam abhyagād bṛhat kṣatraḥ kekayānāṃ mahārathaḥ
      pravapan niśitān bāṇān mahendrāśanisaṃnibhān
  8 taṃ tu pratyudiyāc chīghraṃ kṣemadhūrtir mahāyaśāḥ
      vimuñcan niśitān bāṇāñ śataśo 'tha sahasraśaḥ
  9 dhṛṣṭaketuś ca cedīnām ṛṣabho 'tibaloditaḥ
      tvarito 'bhyadravad droṇaṃ mahendra iva śambaram
  10 tam āpatantaṃ sahasā vyāditāsyam ivāntakam
     vīra dhanvā maheṣvāsas tvaramāṇaḥ samabhyayāt
 11 yudhiṣṭhiraṃ mahārāja jigīṣuṃ samavasthitam
     sahānīkaṃ tato droṇo nyavārayata vīryavān
 12 nakulaṃ kuśalaṃ yuddhe parākrāntaṃ parākramī
     abhyagacchat samāyāntaṃ vikarṇas te sutaḥ prabho
 13 sahadevaṃ tathāyāntaṃ durmukhaḥ śatrukarśanaḥ
     śanair anekasāhasraiḥ samavākirad āśugaiḥ
 14 sātyakiṃ tu naravyāghraṃ vyāghradattas tv avārayat
     śaraiḥ suniśitais tīkṣṇaiḥ kampayan vai muhur muhuḥ
 15 draupadeyān naravyāghrān muñcataḥ sāyakottamān
     saṃrabdhān rathināṃ śreṣṭhān saumadattir avārayat
 16 bhīmasenaṃ tathā kruddhaṃ bhīmarūpo bhayānakam
     pratyavārayad āyāntam ārṣyaśṛṅgir mahārathaḥ
 17 tayoḥ samabhavad yuddhaṃ nararākṣasayor mṛdhe
     yādṛg eva purāvṛttaṃ rāmarāvaṇayor nṛpa
 18 tato yudhiṣṭhiro droṇaṃ navatyā nataparvaṇām
     ājaghne bharataśreṣṭha sarvamarmasu bhārata
 19 taṃ droṇaḥ pañcaviṃśatyā nijaghāna stanāntare
     roṣito bharataśreṣṭha kaunteyena yaśasvinā
 20 bhūya eva tu viṃśatyā sāyakānāṃ samācinot
     sāśvasūta dhvajaṃ droṇaḥ paśyatāṃ sarvadhanvinām
 21 tāñ śarān droṇa muktāṃs tu śaravarṣeṇa pāṇḍavaḥ
     avārayata dharmātmā darśayan pāṇilāghavam
 22 tato droṇo bhṛśaṃ kruddho dharmarājasya saṃyuge
     ciccheda sahasā dhanvī dhanus tasya mahātmanaḥ
 23 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ
     śarair anekasāhasraiḥ purayām āsa sarvataḥ
 24 adṛśyaṃ dṛśyarājānaṃ bhāradvājasya sāyakaiḥ
     sarvabhūtāny amanyanta hatam eva yudhiṣṭhiram
 25 ke cic cainam amanyanta tathā vai vimukhīkṛtam
     hṛto rājeti rājendra brāhmaṇena yaśasvinā
 26 sa kṛcchraṃ paramaṃ prāpto dharmarājo yudhiṣṭhiraḥ
     tyaktvā tat kārmukaṃ chinnaṃ bhāradvājena saṃyuge
     ādade 'nyad dhanur divyaṃ bhāraghnaṃ vegavattaram
 27 tatas tān sāyakān sarvān droṇa muktān sahasraśaḥ
     ciccheda samare vīras tad adbhutam ivābhavat
 28 chittvā ca tāñ śarān rājā krodhasaṃraktalocanaḥ
     śaktiṃ jagrāha samare girīṇām api dāraṇīm
     svarṇadaṇḍāṃ mahāghorām aṣṭaghaṇṭāṃ bhayāvahām
 29 samutkṣipya ca tāṃ hṛṣṭo nanāda balavad balī
     nādena sarvabhūtāni trāsayann iva bhārata
 30 śaktiṃ samudyatāṃ dṛṣṭvā dharmarājena saṃyuge
     svasti droṇāya sahasā sarvabhūtāny athābruvan
 31 sā rājabhuja nirmuktā nirmuktaraga saṃnibhā
     prajvālayantī gaganaṃ diśaś ca vidiśas tathā
     droṇāntikam anuprāptā dīptāsyā pannagī yathā
 32 tām āpatantīṃ sahasā prekṣya droṇo viśāṃ pate
     prāduścakre tato brāhmam astram astravidāṃ varaḥ
 33 tad astraṃ bhasmasāt kṛtvā tāṃ śaktiṃ ghoradarśanām
     jagāma syandanaṃ tūrṇaṃ pāṇḍavasya yaśasvinaḥ
 34 tato yudhiṣṭhiro rājā droṇāstraṃ tat samudyatam
     aśāmayan mahāprājño brahmāstreṇaiva bhārata
 35 vivyādha ca raṇe droṇaṃ pañcabhir nataparvabhiḥ
     kṣurapreṇa ca tīkṣṇena cicchedāsya mahad dhanuḥ
 36 tad apāsya dhanuś chinnaṃ droṇaḥ kṣatriya mardanaḥ
     gadāṃ cikṣepa sahasā dharmaputrāya māriṣa
 37 tām āpatantīṃ sahasā gadāṃ dṛṣṭvā yudhiṣṭhiraḥ
     gadām evāgrahīt kruddhaś cikṣepa ca paraṃtapaḥ
 38 te gade sahasā mukte samāsādya parasparam
     saṃgharṣāt pāvakaṃ muktvā sameyātāṃ mahītale
 39 tato droṇo bhṛśaṃ kruddho dharmarājasya māriṣa
     caturbhir niśitais tīkṣṇair hayāñ jaghne śarottamaiḥ
 40 dhanuś caikena bāṇena cicchedendra dhvajopamam
     ketum ekena ciccheda pāṇḍavaṃ cārdayat tribhiḥ
 41 hayāśvat tu rathāt tūrṇam avaplutya yudhiṣṭhiraḥ
     tasthāv ūrdhvabhujo rājā vyāyudho bharatarṣabha
 42 virathaṃ taṃ samālokya vyāyudhaṃ ca viśeṣataḥ
     droṇo vyamohayac chatrūn sarvasainyāni cābhibho
 43 muñcann iṣugaṇāṃs tīkṣṇāṁl laghuhasto dṛḍhavrataḥ
     abhidudrāva rājānaṃ siṃho mṛgam ivolbaṇaḥ
 44 tam abhidrutam ālokya droṇenāmitra ghātinā
     hāheti sahasā śabdaḥ pāṇḍūnāṃ samajāyata
 45 hṛto rājā hṛto rājā bhāradvājena māriṣa
     ity āsīt sumahāñ śabdaḥ pāṇḍusainyasya sarvataḥ
 46 tatas tvaritam āruhya sahadeva rathaṃ nṛpaḥ
     apāyāj javanair aśvaiḥ kuntīputro yudhiṣṭhiraḥ


Next: Chapter 82