Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 72

  1 [स]
      तथा तस्मिन परवृत्ते तु संग्रामे लॊमहर्षणे
      कौरवेयांस तरिधा भूतान पाण्डवाः समुपाद्रवन
  2 जलसंधं महाबाहुर भीमसेनॊ नयवारयत
      युधिष्ठिरः सहानीकः कृतवर्माणम आहवे
  3 किरन्तं शरवर्षाणि रॊचमान इवांशुमान
      धृष्टद्युम्नॊ महाराज दरॊणम अभ्यद्रवद रणे
  4 ततः परववृते युद्धं तवरतां सर्वधन्विनाम
      कुरूणां सॊमकानां च संक्रुद्धानां परस्परम
  5 संक्षये तु तथा भूते वर्तमाने महाभये
      दवंद्वी भूतेषु सैन्येषु युध्यमानेष्व अभीतवत
  6 दरॊणः पाञ्चाल पुत्रेण बली बलवता सह
      विचिक्षेप पृषत्कौघांस तद अद्भुतम इवाभवत
  7 पुण्डरीकवनानीव विध्वस्तानि समन्ततः
      चक्राते दरॊण पाञ्चाल्यौ नृणां शीर्षाण्य अनेकशः
  8 विनिकीर्णानि वीराणाम अनीकेषु समन्ततः
      वस्त्राभरण शस्त्राणि धवजवर्मायुधानि च
  9 तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च
      संसक्ता इव दृश्यन्ते मेघसंघाः स विद्युतः
  10 कुञ्जराश्वनरान संख्ये पातयन्तः पतत्रिभिः
     तालमात्राणि चापानि विकर्षन्तॊ महारथाः
 11 असि चर्माणि चापानि शिरांसि कवचानि च
     विप्रकीर्यन्त शूराणां संप्रहारे महात्मनाम
 12 उत्थितान्य अगणेयानि कबन्धानि समन्ततः
     अदृश्यन्त महाराज तस्मिन परमसंकुले
 13 गृध्राः कङ्का वडाः शयेना वायसा जम्बुकास तथा
     बहवः पिशिताशाश च तत्रादृश्यन्त मारिष
 14 भक्षयन्तः सम मांसानि पिबन्तश चापि शॊणितम
     विलुम्पन्तः सम केशांश च मज्जाश च बहुधा नृप
 15 आकर्षन्तः शरीराणि शरीरावयवांस तथा
     नराश्वगजसंघानां शिरांसि च ततस ततः
 16 कृतास्त्रा रणदीक्षाभिर दीक्षिताः शरधारिणः
     रणे जयं परार्थयन्तॊ भृशं युयुधिरे तदा
 17 असि मार्गान बहुविधान विचेरुस तावका रणे
     ऋष्टिभिः शक्तिभिः परासैः शूलतॊमर पट्टिशैः
 18 गदाभिः परिघैश चान्ये वयायुधाश च भुजैर अपि
     अन्यॊन्यं जघ्निरे करुद्धा युद्धरङ्ग गता नराः
 19 रथिनॊ रथिभिः सार्धम अश्वारॊहाश च सादिभिः
     मातङ्गा वरमातङ्गैः पदाताश च पदातिभिः
 20 कषीबा इवान्ये चॊन्मत्ता रङ्गेष्व इव च चारणाः
     उच्चुक्रुशुस तथान्यॊन्यं जघ्नुर अन्यॊन्यम आहवे
 21 वर्तमाने तथा युद्धे निर्मर्यादे विशां पते
     धृष्टद्युम्नॊ हयान अश्वैर दरॊणस्य वयत्यमिश्रयत
 22 ते हया साध्व अशॊभन्त विमिश्रा वातरंहसः
     पारावत सवर्णाश च रक्तशॊणाश च संयुगे
     हयाः शुशुभिरे राजन मेघा इव स विद्युतः
 23 धृष्टद्युम्नश च संप्रेक्ष्य दरॊणम अभ्याशम आगतम
     असि चर्माददे वीरॊ धनुर उत्सृज्य भारत
 24 चिकीर्षुर दुष्करं कर्म पार्षतः परवीरहा
     ईषया समतिक्रम्य दरॊणस्य रथम आविशत
 25 अतिष्ठद युगमध्ये स युगसंनहनेषु च
     जघानार्धेषु चाश्वानां तत सैन्यान्य अभ्यपूजयन
 26 खड्गेन चरतस तस्य शॊणाश्वान अधितिष्ठतः
     न ददर्शान्तरं दरॊणस तद अद्भुतम इवाभवत
 27 यथा शयेनस्य पतनं वनेष्व आमिष गृद्धिनः
     तथैवासीद अभीसारस तस्य दरॊणं जिघांसतः
 28 ततः शरशतेनास्य शतचन्द्रं समाक्षिपत
     दरॊणॊ दरुपदपुत्रस्य खड्गं च दशभिः शरैः
 29 हयांश चैव चतुःषष्ट्या शराणां जघ्निवान बली
     धवजं छत्रं च भल्लाभ्यां तथॊभौ पार्ष्णिसारथी
 30 अथास्मै तवरितॊ बाणम अपरं जीवितान्तकम
     आकर्णपूर्णं चिक्षेप वज्रं वज्रधरॊ यथा
 31 तं चतुर्दशभिर बाणैर बाणं चिच्छेद सात्यकिः
     परस्तम आचार्य मुख्येन धृष्टद्युम्नम अमॊचयत
 32 सिंहेनेव मृगं गरस्तं नरसिंहेन मारिष
     दरॊणेन मॊचयाम आस पाञ्चाल्यं शिनिपुंगवः
 33 सात्यकिं परेक्ष्य गॊप्तारं पाञ्चाल्यस्य महाहवे
     शराणां तवरितॊ दरॊणः षड्विंशत्या समर्पयत
 34 ततॊ दरॊणं शिनेः पौत्रॊ गरसन्तम इव सृञ्जयान
     परत्यविध्यच छितैर बाणैः षड्विंशत्या सतनानरे
 35 ततः सर्वे रथास तूर्णं पाञ्चाला जय गृद्धिनः
     सात्वताभिसृते दरॊणे धृष्टद्युम्नम अमॊचयन
  1 [s]
      tathā tasmin pravṛtte tu saṃgrāme lomaharṣaṇe
      kauraveyāṃs tridhā bhūtān pāṇḍavāḥ samupādravan
  2 jalasaṃdhaṃ mahābāhur bhīmaseno nyavārayat
      yudhiṣṭhiraḥ sahānīkaḥ kṛtavarmāṇam āhave
  3 kirantaṃ śaravarṣāṇi rocamāna ivāṃśumān
      dhṛṣṭadyumno mahārāja droṇam abhyadravad raṇe
  4 tataḥ pravavṛte yuddhaṃ tvaratāṃ sarvadhanvinām
      kurūṇāṃ somakānāṃ ca saṃkruddhānāṃ parasparam
  5 saṃkṣaye tu tathā bhūte vartamāne mahābhaye
      dvaṃdvī bhūteṣu sainyeṣu yudhyamāneṣv abhītavat
  6 droṇaḥ pāñcāla putreṇa balī balavatā saha
      vicikṣepa pṛṣatkaughāṃs tad adbhutam ivābhavat
  7 puṇḍarīkavanānīva vidhvastāni samantataḥ
      cakrāte droṇa pāñcālyau nṛṇāṃ śīrṣāṇy anekaśaḥ
  8 vinikīrṇāni vīrāṇām anīkeṣu samantataḥ
      vastrābharaṇa śastrāṇi dhvajavarmāyudhāni ca
  9 tapanīyavicitrāṅgāḥ saṃsiktā rudhireṇa ca
      saṃsaktā iva dṛśyante meghasaṃghāḥ sa vidyutaḥ
  10 kuñjarāśvanarān saṃkhye pātayantaḥ patatribhiḥ
     tālamātrāṇi cāpāni vikarṣanto mahārathāḥ
 11 asi carmāṇi cāpāni śirāṃsi kavacāni ca
     viprakīryanta śūrāṇāṃ saṃprahāre mahātmanām
 12 utthitāny agaṇeyāni kabandhāni samantataḥ
     adṛśyanta mahārāja tasmin paramasaṃkule
 13 gṛdhrāḥ kaṅkā vaḍāḥ śyenā vāyasā jambukās tathā
     bahavaḥ piśitāśāś ca tatrādṛśyanta māriṣa
 14 bhakṣayantaḥ sma māṃsāni pibantaś cāpi śoṇitam
     vilumpantaḥ sma keśāṃś ca majjāś ca bahudhā nṛpa
 15 ākarṣantaḥ śarīrāṇi śarīrāvayavāṃs tathā
     narāśvagajasaṃghānāṃ śirāṃsi ca tatas tataḥ
 16 kṛtāstrā raṇadīkṣābhir dīkṣitāḥ śaradhāriṇaḥ
     raṇe jayaṃ prārthayanto bhṛśaṃ yuyudhire tadā
 17 asi mārgān bahuvidhān vicerus tāvakā raṇe
     ṛṣṭibhiḥ śaktibhiḥ prāsaiḥ śūlatomara paṭṭiśaiḥ
 18 gadābhiḥ parighaiś cānye vyāyudhāś ca bhujair api
     anyonyaṃ jaghnire kruddhā yuddharaṅga gatā narāḥ
 19 rathino rathibhiḥ sārdham aśvārohāś ca sādibhiḥ
     mātaṅgā varamātaṅgaiḥ padātāś ca padātibhiḥ
 20 kṣībā ivānye conmattā raṅgeṣv iva ca cāraṇāḥ
     uccukruśus tathānyonyaṃ jaghnur anyonyam āhave
 21 vartamāne tathā yuddhe nirmaryāde viśāṃ pate
     dhṛṣṭadyumno hayān aśvair droṇasya vyatyamiśrayat
 22 te hayā sādhv aśobhanta vimiśrā vātaraṃhasaḥ
     pārāvata savarṇāś ca raktaśoṇāś ca saṃyuge
     hayāḥ śuśubhire rājan meghā iva sa vidyutaḥ
 23 dhṛṣṭadyumnaś ca saṃprekṣya droṇam abhyāśam āgatam
     asi carmādade vīro dhanur utsṛjya bhārata
 24 cikīrṣur duṣkaraṃ karma pārṣataḥ paravīrahā
     īṣayā samatikramya droṇasya ratham āviśat
 25 atiṣṭhad yugamadhye sa yugasaṃnahaneṣu ca
     jaghānārdheṣu cāśvānāṃ tat sainyāny abhyapūjayan
 26 khaḍgena caratas tasya śoṇāśvān adhitiṣṭhataḥ
     na dadarśāntaraṃ droṇas tad adbhutam ivābhavat
 27 yathā śyenasya patanaṃ vaneṣv āmiṣa gṛddhinaḥ
     tathaivāsīd abhīsāras tasya droṇaṃ jighāṃsataḥ
 28 tataḥ śaraśatenāsya śatacandraṃ samākṣipat
     droṇo drupadaputrasya khaḍgaṃ ca daśabhiḥ śaraiḥ
 29 hayāṃś caiva catuḥṣaṣṭyā śarāṇāṃ jaghnivān balī
     dhvajaṃ chatraṃ ca bhallābhyāṃ tathobhau pārṣṇisārathī
 30 athāsmai tvarito bāṇam aparaṃ jīvitāntakam
     ākarṇapūrṇaṃ cikṣepa vajraṃ vajradharo yathā
 31 taṃ caturdaśabhir bāṇair bāṇaṃ ciccheda sātyakiḥ
     prastam ācārya mukhyena dhṛṣṭadyumnam amocayat
 32 siṃheneva mṛgaṃ grastaṃ narasiṃhena māriṣa
     droṇena mocayām āsa pāñcālyaṃ śinipuṃgavaḥ
 33 sātyakiṃ prekṣya goptāraṃ pāñcālyasya mahāhave
     śarāṇāṃ tvarito droṇaḥ ṣaḍviṃśatyā samarpayat
 34 tato droṇaṃ śineḥ pautro grasantam iva sṛñjayān
     pratyavidhyac chitair bāṇaiḥ ṣaḍviṃśatyā stanānare
 35 tataḥ sarve rathās tūrṇaṃ pāñcālā jaya gṛddhinaḥ
     sātvatābhisṛte droṇe dhṛṣṭadyumnam amocayan


Next: Chapter 73