Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 66

  1 [स]
      दुःशासन बलं हत्वा सव्यसाची धनंजयः
      सिन्धुराजं परीप्सन वै दरॊणानीकम उपाद्रवत
  2 स तु दरॊणं समासाद्य वयूहस्य परमुखे सथितम
      कृताञ्जलिर इदं वाक्यं कृष्णस्यानुमते ऽबरवीत
  3 शिवेन धयाहि मां बरह्म सवस्ति चैव वदस्व मे
      भवत्प्रसादाद इच्छामि परवेष्टुं दुर्भिदां चमूम
  4 भवान पितृसमॊ मह्यं धर्मराज समॊ ऽपि च
      तथा कृष्ण समश चैव सत्यम एतद बरवीमि ते
  5 अश्वत्थामा यथा तात रक्षणीयस तवानघ
      तथाहम अपि ते रक्ष्यः सदैव दविजसत्तम
  6 तव परसादाद इच्छामि सिन्धुराजानम आहवे
      निहन्तुं दविपदां शरेष्ठ परतिज्ञां रक्ष मे विभॊ
  7 एवम उक्तस तदाचार्यः परत्युवाच समयन्न इव
      माम अजित्वा न बीभत्सॊ शक्यॊ जेतुं जयद्रथः
  8 एतावद उक्त्वा तं दरॊणः शरव्रातैर अवाकिरत
      स रथाश्वध्वजं तीक्ष्णैः परहसन वै स सारथिम
  9 ततॊ ऽरजुनः शरव्रातान दरॊणस्यावार्य सायकैः
      दरॊणम अभ्यर्दयद बाणघॊररूपैर महत्तरैः
  10 विव्याध च रणे दरॊणम अनुमान्य विशां पते
     कषत्रधर्मं समास्थाय नवभिः सायकैः पुनः
 11 तस्येषून इषुभिश छित्त्वा दरॊणॊ विव्याध ताव उभौ
     विषाग्निज्वलनप्रख्यैर इषुभिः कृष्ण पाण्डवौ
 12 इयेष पाण्डवस तस्य बाणैश छेत्तुं शरासनम
     तस्य चिन्तयतस तव एवं फल्गुनस्य महात्मनः
     दरॊणः शरैर असंभ्रान्तॊ जयां चिच्छेदाशु वीर्यवान
 13 विव्याध च हयान अस्य धवजं सारथिम एव च
     अर्जुनं च शरैर वीरं समयमानॊ ऽभयवाकिरत
 14 एतस्मिन्न अन्तरे पार्थः सज्जं कृत्वा महद धनुः
     विशेषयिष्यन्न आचार्यं सर्वास्त्रविदुषां वरम
     मुमॊच षट्शतान बाणान गृहीत्वैकम इव दरुतम
 15 पुनः सप्तशतान अन्यान सहस्रं चानिवर्तिनाम
     चिक्षेपायुतशश चान्यांस ते ऽघनन दरॊणस्य तां चमूम
 16 तैः सम्यग अस्तैर बलिना कृतिना चित्रयॊधिना
     मनुष्यवाजि मातङ्गा विद्धाः पेतुर गतासवः
 17 विद्रुताश च रणे पेतुः संछिन्नायुध जीविताः
     रथिनॊ रथमुख्येभ्यः सहयाः शरपीडिताः
 18 चूर्णिताक्षिप्त दग्धानां वज्रानिलहुताशनैः
     तुल्यरूपा गजाः पेतुर गिर्यग्राम्बुद वेश्मनाम
 19 पेतुर अश्वसहस्राणि परहतान्य अर्जुनेषुभिः
     हंसा हिमवतः पृष्ठे वारि विप्रहता इव
 20 रथाश्वद्विपपत्त्यॊघाः सलिलौघा इवाद्भुताः
     युगान्तादित्यरश्म्याभः पाण्डवास्त शरैर हताः
 21 तं पाण्डवादित्य शरांशु जालं; कुरुप्रवीरान युधि निष्टपन्तम
     स दरॊण मेघः शरवर्ष वेगैः; पराच्छादयन मेघ इवार्क रश्मीन
 22 अथात्यर्थ विषृष्ट्तेन दविषताम असु भॊजिना
     आजघ्ने वक्षसि दरॊणॊ नाराचेन धनंजयम
 23 स वह्वलित सर्वाङ्गः कषितिकम्पे यथाचलः
     धैर्यम आलम्ब्य बीभत्सुर दरॊणं विव्याध पत्रिभिः
 24 दरॊणस तु पञ्चभिर बाणैर वासुदेवम अताडयत
     अर्जुनं च तरिसप्तत्या धवजं चास्य तरिभिः शरैः
 25 विशेषयिष्यञ शिष्यं च दरॊमॊ राजन पराक्रमी
     अदृश्यम अर्जुनं चक्रे निमेषाच छरवृष्टिभिः
 26 परसक्तान अप्ततॊ ऽदराक्ष्म भारद्वाजस्य सायकान
     मण्डलीकृतम एवास्य धनुश चादृश्यताद्भुतम
 27 ते ऽभययुः समरे राजन वासुदेवधनंजयौ
     दरॊण सृष्टाः सुबहवः कङ्कपत्र परिच्छदाः
 28 तद दृष्ट्वा तादृशं युद्धं दरॊण पाण्डवयॊस तदा
     वासुदेवॊ महाबुद्धिः कार्यवत्ताम अचिन्तयत
 29 ततॊ ऽबरवीद वासुदेवॊ धनंजयम इदं वचः
     पार्थ पार्थ महाबाहॊ न नः कालात्ययॊ भवेत
 30 दरॊणम उत्सृज्य गच्छामः कृत्यम एतन महत्तरम
     पार्थश चाप्य अब्रवीत कृष्णं यथेष्टम इति केशव
 31 ततः परदक्षिणं कृत्वा दरॊणं परायान महाभुजः
     परिवृत्तश च बीभत्सुर अगच्छद विसृजञ शरान
 32 ततॊ ऽबरवीत समयन दरॊणः कवेदं पाण्डव गम्यते
     ननु नाम रणे शत्रुम अजित्वा न निवर्तसे
 33 [अर्ज]
     गुरुर भवान अन मे शत्रुः शिष्यः पुत्रसमॊ ऽसमि ते
     न चास्मि स पुमाँल लॊके यस तवां युधि पराजयेत
 34 [स]
     एवं बरुवाणॊ बीभत्सुर जयद्रथवधॊत्सुकः
     तवरायुक्तॊ महाबाहुस तत सैन्यं समुपाद्रवत
 35 तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ
     अन्वयातां महात्मानौ विशन्तं तावकं बलम
 36 ततॊ जयॊ महाराज कृतवर्मा च सात्त्वतः
     काम्बॊजश च शरुतायुश च धनंजयम अवारयन
 37 तेषां दशसहस्राणि रथानाम अनुयायिनाम
     अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः
 38 माचेल्लका ललित्थाश च केकया मद्रकास तथा
     नारायणाश च गॊपालाः काम्बॊजानां च ये गणाः
 39 कर्णेन विजिताः पूर्वं संग्रामे शूर संमताः
     भारद्वाजं पुरस्कृत्य तयक्तात्मानॊ ऽरजुनं परति
 40 पुत्रशॊकाभिसंतप्तं करुद्धं मृत्युम इवान्तकम
     तयजन्तं तुमुले पराणान संनद्धं चित्रयॊधिनम
 41 गाहमानम अनीकानि मातङ्गम इव यूथपम
     महेष्वासं पराक्रान्तं नरव्याघ्रम अवारयन
 42 ततः परववृते युद्धं तुमुलं लॊमहर्षणम
     अन्यॊन्यं वै परार्थयतां यॊधानाम अर्जुनस्य च
 43 जयद्रथ वधप्रेप्सुम आयान्तं पुरुषर्षभम
     नयवारयन्त सहिताः करिया वयाधिम इवॊत्थितम
  1 [s]
      duḥśāsana balaṃ hatvā savyasācī dhanaṃjayaḥ
      sindhurājaṃ parīpsan vai droṇānīkam upādravat
  2 sa tu droṇaṃ samāsādya vyūhasya pramukhe sthitam
      kṛtāñjalir idaṃ vākyaṃ kṛṣṇasyānumate 'bravīt
  3 śivena dhyāhi māṃ brahma svasti caiva vadasva me
      bhavatprasādād icchāmi praveṣṭuṃ durbhidāṃ camūm
  4 bhavān pitṛsamo mahyaṃ dharmarāja samo 'pi ca
      tathā kṛṣṇa samaś caiva satyam etad bravīmi te
  5 aśvatthāmā yathā tāta rakṣaṇīyas tavānagha
      tathāham api te rakṣyaḥ sadaiva dvijasattama
  6 tava prasādād icchāmi sindhurājānam āhave
      nihantuṃ dvipadāṃ śreṣṭha pratijñāṃ rakṣa me vibho
  7 evam uktas tadācāryaḥ pratyuvāca smayann iva
      mām ajitvā na bībhatso śakyo jetuṃ jayadrathaḥ
  8 etāvad uktvā taṃ droṇaḥ śaravrātair avākirat
      sa rathāśvadhvajaṃ tīkṣṇaiḥ prahasan vai sa sārathim
  9 tato 'rjunaḥ śaravrātān droṇasyāvārya sāyakaiḥ
      droṇam abhyardayad bāṇaghorarūpair mahattaraiḥ
  10 vivyādha ca raṇe droṇam anumānya viśāṃ pate
     kṣatradharmaṃ samāsthāya navabhiḥ sāyakaiḥ punaḥ
 11 tasyeṣūn iṣubhiś chittvā droṇo vivyādha tāv ubhau
     viṣāgnijvalanaprakhyair iṣubhiḥ kṛṣṇa pāṇḍavau
 12 iyeṣa pāṇḍavas tasya bāṇaiś chettuṃ śarāsanam
     tasya cintayatas tv evaṃ phalgunasya mahātmanaḥ
     droṇaḥ śarair asaṃbhrānto jyāṃ cicchedāśu vīryavān
 13 vivyādha ca hayān asya dhvajaṃ sārathim eva ca
     arjunaṃ ca śarair vīraṃ smayamāno 'bhyavākirat
 14 etasminn antare pārthaḥ sajjaṃ kṛtvā mahad dhanuḥ
     viśeṣayiṣyann ācāryaṃ sarvāstraviduṣāṃ varam
     mumoca ṣaṭśatān bāṇān gṛhītvaikam iva drutam
 15 punaḥ saptaśatān anyān sahasraṃ cānivartinām
     cikṣepāyutaśaś cānyāṃs te 'ghnan droṇasya tāṃ camūm
 16 taiḥ samyag astair balinā kṛtinā citrayodhinā
     manuṣyavāji mātaṅgā viddhāḥ petur gatāsavaḥ
 17 vidrutāś ca raṇe petuḥ saṃchinnāyudha jīvitāḥ
     rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ
 18 cūrṇitākṣipta dagdhānāṃ vajrānilahutāśanaiḥ
     tulyarūpā gajāḥ petur giryagrāmbuda veśmanām
 19 petur aśvasahasrāṇi prahatāny arjuneṣubhiḥ
     haṃsā himavataḥ pṛṣṭhe vāri viprahatā iva
 20 rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ
     yugāntādityaraśmyābhaḥ pāṇḍavāsta śarair hatāḥ
 21 taṃ pāṇḍavāditya śarāṃśu jālaṃ; kurupravīrān yudhi niṣṭapantam
     sa droṇa meghaḥ śaravarṣa vegaiḥ; prācchādayan megha ivārka raśmīn
 22 athātyartha viṣṛṣṭtena dviṣatām asu bhojinā
     ājaghne vakṣasi droṇo nārācena dhanaṃjayam
 23 sa vahvalita sarvāṅgaḥ kṣitikampe yathācalaḥ
     dhairyam ālambya bībhatsur droṇaṃ vivyādha patribhiḥ
 24 droṇas tu pañcabhir bāṇair vāsudevam atāḍayat
     arjunaṃ ca trisaptatyā dhvajaṃ cāsya tribhiḥ śaraiḥ
 25 viśeṣayiṣyañ śiṣyaṃ ca dromo rājan parākramī
     adṛśyam arjunaṃ cakre nimeṣāc charavṛṣṭibhiḥ
 26 prasaktān aptato 'drākṣma bhāradvājasya sāyakān
     maṇḍalīkṛtam evāsya dhanuś cādṛśyatādbhutam
 27 te 'bhyayuḥ samare rājan vāsudevadhanaṃjayau
     droṇa sṛṣṭāḥ subahavaḥ kaṅkapatra paricchadāḥ
 28 tad dṛṣṭvā tādṛśaṃ yuddhaṃ droṇa pāṇḍavayos tadā
     vāsudevo mahābuddhiḥ kāryavattām acintayat
 29 tato 'bravīd vāsudevo dhanaṃjayam idaṃ vacaḥ
     pārtha pārtha mahābāho na naḥ kālātyayo bhavet
 30 droṇam utsṛjya gacchāmaḥ kṛtyam etan mahattaram
     pārthaś cāpy abravīt kṛṣṇaṃ yatheṣṭam iti keśava
 31 tataḥ pradakṣiṇaṃ kṛtvā droṇaṃ prāyān mahābhujaḥ
     parivṛttaś ca bībhatsur agacchad visṛjañ śarān
 32 tato 'bravīt smayan droṇaḥ kvedaṃ pāṇḍava gamyate
     nanu nāma raṇe śatrum ajitvā na nivartase
 33 [arj]
     gurur bhavān an me śatruḥ śiṣyaḥ putrasamo 'smi te
     na cāsmi sa pumāṁl loke yas tvāṃ yudhi parājayet
 34 [s]
     evaṃ bruvāṇo bībhatsur jayadrathavadhotsukaḥ
     tvarāyukto mahābāhus tat sainyaṃ samupādravat
 35 taṃ cakrarakṣau pāñcālyau yudhāmanyūttamaujasau
     anvayātāṃ mahātmānau viśantaṃ tāvakaṃ balam
 36 tato jayo mahārāja kṛtavarmā ca sāttvataḥ
     kāmbojaś ca śrutāyuś ca dhanaṃjayam avārayan
 37 teṣāṃ daśasahasrāṇi rathānām anuyāyinām
     abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
 38 mācellakā lalitthāś ca kekayā madrakās tathā
     nārāyaṇāś ca gopālāḥ kāmbojānāṃ ca ye gaṇāḥ
 39 karṇena vijitāḥ pūrvaṃ saṃgrāme śūra saṃmatāḥ
     bhāradvājaṃ puraskṛtya tyaktātmāno 'rjunaṃ prati
 40 putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam
     tyajantaṃ tumule prāṇān saṃnaddhaṃ citrayodhinam
 41 gāhamānam anīkāni mātaṅgam iva yūthapam
     maheṣvāsaṃ parākrāntaṃ naravyāghram avārayan
 42 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
     anyonyaṃ vai prārthayatāṃ yodhānām arjunasya ca
 43 jayadratha vadhaprepsum āyāntaṃ puruṣarṣabham
     nyavārayanta sahitāḥ kriyā vyādhim ivotthitam


Next: Chapter 67