Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 61

  1 [धृ]
      शवॊभूते किम अकार्षुस ते दुःखशॊकसमन्विताः
      अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः
  2 जानन्तस तस्य कर्माणि कुरवः सव्यसाचिनः
      कथं तत किल्बिषं कृत्वा निर्भया बरूहि मामकाः
  3 पुत्रशॊकाभिसंतप्तं करुद्धं मृत्युम इवान्तकम
      आयान्तं पुरुषव्याघ्रं कथं ददृशुर आहवे
  4 कपिराजध्वजं संख्ये विधुन्वानं महद धनुः
      दृष्ट्वा पुत्र परिद्यूनं किम अकुर्वन्त मामकाः
  5 किं नु संजय संग्रामे वृत्तं दुर्यॊधनं परति
      परिदेवॊ महान अत्र शरुतॊ मे नाभिनन्दनम
  6 बभूवुर ये मनॊग्राह्याः शब्दाः शरुतिसुखावहाः
      न शरूयन्ते ऽदय ते सर्वे सैन्धवस्य निवेशने
  7 सतुवतां नाद्य शरूयन्ते पुत्राणां शिबिरे मम
      सूतमागध संघानां नर्तकानां च सर्वशः
  8 शब्देन नादिताभीक्ष्णम अभवद यत्र मे शरुतिः
      दीनानाम अद्य तं शब्दं न शृणॊमि समीरितम
  9 निवेशने सत्यधृतेः सॊमदत्तस्य संजय
      आसीनॊ ऽहं पुरा तात शब्दम अश्रौषम उत्तमम
  10 तद अद्य हीनपुण्यॊ ऽहम आर्तस्वरनिनादितम
     निवेशनं हतॊत्साहं पुत्राणां मम लक्षये
 11 विविंशतेर दुर्मुखस्य चित्रसेनविकर्णयॊः
     अन्येषां च सुतानां मे न तथा शरूयते धवनिः
 12 बराह्मणाः कषत्रिया वैश्या यं शिष्याः पर्युपासते
     दरॊणपुत्रं महेष्वासं पुत्राणां मे परायणम
 13 वितण्डालाप संलापैर हुतयाचित वन्दितैः
     गीतैश्च विविधैर इष्टै रमये यॊ दिवानिशम
 14 उपास्यमानॊ बहुभिः कुरुपाण्डवसात्वतैः
     सूत तस्य गृहे शब्धॊ नाद्य दरौणेर यथा पुरा
 15 दरॊणपुत्रं महेष्वासं गायना नर्तकाश च ये
     अत्यर्थम उपतिष्ठन्ति तेषां न शरूयते धवनिः
 16 विन्दानुविन्दयॊः सायं शिबिरे यॊ महाध्वनिः
     शरूयते सॊ ऽदय न तथा केकयानां च वेश्मसु
 17 नित्यप्रमुदितानां च तालगीत सवनॊ महान
     नृत्यतां शरूयते तात गणानां सॊ ऽदय न धवनिः
 18 सप्त तन्तून वितन्वाना यम उपासन्ति याजकाः
     सौमदत्तिं शरुतनिधिं तेषां न शरूयते धवनिः
 19 जयाघॊषॊ बरह्मघॊषश च तॊरमासि रथध्वनिः
     दरॊणस्यासीद अविरतॊ गृहे तन न शृणॊम्य अहम
 20 नानादेशसमुत्थानां गीतानां यॊ ऽभवत सवनः
     वादित्रनादितानां च सॊ ऽदय न शरूयते महान
 21 यदा परभृत्य उपप्लव्याच छान्तिम इच्छञ जनार्दनः
     आगतः सर्वभूतानाम अनुकम्पार्थम अच्युतः
 22 ततॊ ऽहम अब्रुवं सूत मन्दं दुर्यॊधनं तदा
     वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः
 23 कालप्राप्र्तम अहं मन्ये मा तवं दुर्यॊधनातिगाः
     शमे चेद याचमानं तवं परत्याख्यास्यसि केशवम
     हितार्थम अभिजल्पन्तं न तथास्त्य अपराजयः
 24 परत्याचष्ट स दाशार्हम ऋषभं सर्वधन्विनाम
     अनुनेयानि जल्पन्तम अनयान नान्वपद्यत
 25 ततॊ दुःशासनस्यैव कर्णस्य च मतं दवयॊः
     अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः
 26 न हय अहं दयूतम इच्छामि विदुरॊ न परशंसति
     सैन्धवॊ नेच्छते दयूतं भीष्मॊ न दयूतम इच्छति
 27 शल्यॊ भूरिश्रवाश चैव पुरुमित्रॊ जयस तथा
     अश्वत्थामा कृपॊ दरॊणॊ दयूतं नेच्छन्ति संजय
 28 एतेषां मतम आज्ञाय यदि वर्तेत पुत्रकः
     स जञातिमित्रः स सुहृच चिरं जीवेद अनामयः
 29 शलक्ष्णा मधुरसंभाषा जञातिमध्ये परियंवदाः
     कुलीनाः समताः पराज्ञाः सुखं पराप्स्यन्ति पाण्डवाः
 30 धर्मापेक्षॊ नरॊ नित्यं सर्वत्र लभते सुखम
     परेत्य भावे च कल्याणं परसादं परतिपद्यते
 31 अर्हन्त्य अर्धं पृथिव्यास ते भॊक्तुं सामर्थ्य साधनाः
     तेषाम अपि समुद्रान्ता पितृपैतामही मही
 32 नियुज्यमानाः सथास्यन्ति पाण्डवा धर्मवर्त्मनि
     सन्ति नॊ जञातयस तात येषां शरॊष्यन्ति पाण्डवाः
 33 शल्यस्य सॊमदत्तस्य भीष्मस्य च महात्मनः
     दरॊणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च
 34 अन्येषां चैव वृद्धानां भरतानां महात्मनाम
     तवदर्थं बरुवतां तातः करिष्यन्ति वचॊ हितम
 35 कं वा तवं मन्यसे तेषां यस तवा बरूयाद अतॊ ऽनयथा
     कृष्णॊ न धर्मं संजह्यात सर्वे ते च तवद अन्वयाः
 36 मयापि चॊक्तास ते वीरा वचनं धर्मसंहितम
     नान्यथा परकरिष्यन्ति धर्मात्मानॊ हि पाण्डवाः
 37 इत्य अहं विलपन सूत बहुशः पुत्रम उक्तवान
     न च मे शरुतवान मूढॊ मन्ये कालस्य पर्ययम
 38 वृकॊदरार्जुनौ यत्र वृष्णिवीरश च सात्यकिः
     उत्तमौजाश च पाञ्चाल्यॊ युधामन्युश च दुर्जयः
 39 धृष्टद्युम्नश च दुर्धर्षः शिखण्डी चापराजितः
     अश्मकाः केकयाश चैव कषत्रधर्मा च सौमकिः
 40 चैद्यश च चेकितानश च पुत्रः पाश्यस्य चाभिभुः
     दरौपदेया विराटश च दरुपदश च महारथः
     यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः
 41 क एताञ जातु युध्येत लॊके ऽसमिन वै जिजीविषुः
     दिव्यम अस्त्रं विकुर्वाणान संहरेयुर अरिंदमाः
 42 अन्यॊ दुर्यॊधनात कर्णाच छकुनेश चापि सौबलात
     दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम
 43 येषाम अभीशु हस्तः सयाद विष्वक्सेनॊ रथे सथितः
     संनद्धश चार्जुनॊ यॊधा तेषां नास्ति पराजयः
 44 तेषां मम विलापानां न हि दुर्यॊधनः समरेत
     हतौ हि पुरुषव्याघ्रौ भीष्मद्रॊणौ तवम आत्थ मे
 45 तेषां विदुर वाक्यानाम उक्तानां दीर्घदर्शिनाम
     दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शॊचन्ति पुत्रकाः
 46 हिमात्यये यथा कक्षं शुष्कं वातेरितॊ महान
     अग्निर दहेत तथा सेनां मामिकां सधनंजयः
 47 आचक्ष्व तद धि नः सर्वं कुशलॊ हय असि संजय
     यद उपायात तु सायाह्ने कृत्वा पार्थस्य किल्बिषम
     अभिमन्यौ हते तात कथम आसीन मनॊ हि वः
 48 न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः
     अपकृत्वा महत तात सॊढुं शक्ष्यन्ति मामकाः
 49 किं नु दुर्यॊधनः कृत्यं कर्णः कृत्यं किम अब्रवीत
     दुःशासनः सौबलश च तेषाम एवंगते अपि
     सर्वेषां समवेतानां पुत्राणां मम संजय
 50 यद्वृत्तं तात संग्रामे मन्दस्यापनयैर भृशम
     लॊभानुगत दुर्बुद्धेः करॊधेन विकृतात्मनः
 51 राज्यकामस्य मूढस्य रागॊपहत चेतसः
     दुर्नीतं वा सुनीतं वा तन ममाचक्ष्व संजय
  1 [dhṛ]
      śvobhūte kim akārṣus te duḥkhaśokasamanvitāḥ
      abhimanyau hate tatra ke vāyudhyanta māmakāḥ
  2 jānantas tasya karmāṇi kuravaḥ savyasācinaḥ
      kathaṃ tat kilbiṣaṃ kṛtvā nirbhayā brūhi māmakāḥ
  3 putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam
      āyāntaṃ puruṣavyāghraṃ kathaṃ dadṛśur āhave
  4 kapirājadhvajaṃ saṃkhye vidhunvānaṃ mahad dhanuḥ
      dṛṣṭvā putra paridyūnaṃ kim akurvanta māmakāḥ
  5 kiṃ nu saṃjaya saṃgrāme vṛttaṃ duryodhanaṃ prati
      paridevo mahān atra śruto me nābhinandanam
  6 babhūvur ye manogrāhyāḥ śabdāḥ śrutisukhāvahāḥ
      na śrūyante 'dya te sarve saindhavasya niveśane
  7 stuvatāṃ nādya śrūyante putrāṇāṃ śibire mama
      sūtamāgadha saṃghānāṃ nartakānāṃ ca sarvaśaḥ
  8 śabdena nāditābhīkṣṇam abhavad yatra me śrutiḥ
      dīnānām adya taṃ śabdaṃ na śṛṇomi samīritam
  9 niveśane satyadhṛteḥ somadattasya saṃjaya
      āsīno 'haṃ purā tāta śabdam aśrauṣam uttamam
  10 tad adya hīnapuṇyo 'ham ārtasvaranināditam
     niveśanaṃ hatotsāhaṃ putrāṇāṃ mama lakṣaye
 11 viviṃśater durmukhasya citrasenavikarṇayoḥ
     anyeṣāṃ ca sutānāṃ me na tathā śrūyate dhvaniḥ
 12 brāhmaṇāḥ kṣatriyā vaiśyā yaṃ śiṣyāḥ paryupāsate
     droṇaputraṃ maheṣvāsaṃ putrāṇāṃ me parāyaṇam
 13 vitaṇḍālāpa saṃlāpair hutayācita vanditaiḥ
     gītaiśca vividhair iṣṭai ramaye yo divāniśam
 14 upāsyamāno bahubhiḥ kurupāṇḍavasātvataiḥ
     sūta tasya gṛhe śabdho nādya drauṇer yathā purā
 15 droṇaputraṃ maheṣvāsaṃ gāyanā nartakāś ca ye
     atyartham upatiṣṭhanti teṣāṃ na śrūyate dhvaniḥ
 16 vindānuvindayoḥ sāyaṃ śibire yo mahādhvaniḥ
     śrūyate so 'dya na tathā kekayānāṃ ca veśmasu
 17 nityapramuditānāṃ ca tālagīta svano mahān
     nṛtyatāṃ śrūyate tāta gaṇānāṃ so 'dya na dhvaniḥ
 18 sapta tantūn vitanvānā yam upāsanti yājakāḥ
     saumadattiṃ śrutanidhiṃ teṣāṃ na śrūyate dhvaniḥ
 19 jyāghoṣo brahmaghoṣaś ca toramāsi rathadhvaniḥ
     droṇasyāsīd avirato gṛhe tan na śṛṇomy aham
 20 nānādeśasamutthānāṃ gītānāṃ yo 'bhavat svanaḥ
     vāditranāditānāṃ ca so 'dya na śrūyate mahān
 21 yadā prabhṛty upaplavyāc chāntim icchañ janārdanaḥ
     āgataḥ sarvabhūtānām anukampārtham acyutaḥ
 22 tato 'ham abruvaṃ sūta mandaṃ duryodhanaṃ tadā
     vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ
 23 kālaprāprtam ahaṃ manye mā tvaṃ duryodhanātigāḥ
     śame ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam
     hitārtham abhijalpantaṃ na tathāsty aparājayaḥ
 24 pratyācaṣṭa sa dāśārham ṛṣabhaṃ sarvadhanvinām
     anuneyāni jalpantam anayān nānvapadyata
 25 tato duḥśāsanasyaiva karṇasya ca mataṃ dvayoḥ
     anvavartata hitvā māṃ kṛṣṭaḥ kālena durmatiḥ
 26 na hy ahaṃ dyūtam icchāmi viduro na praśaṃsati
     saindhavo necchate dyūtaṃ bhīṣmo na dyūtam icchati
 27 śalyo bhūriśravāś caiva purumitro jayas tathā
     aśvatthāmā kṛpo droṇo dyūtaṃ necchanti saṃjaya
 28 eteṣāṃ matam ājñāya yadi varteta putrakaḥ
     sa jñātimitraḥ sa suhṛc ciraṃ jīved anāmayaḥ
 29 ślakṣṇā madhurasaṃbhāṣā jñātimadhye priyaṃvadāḥ
     kulīnāḥ samatāḥ prājñāḥ sukhaṃ prāpsyanti pāṇḍavāḥ
 30 dharmāpekṣo naro nityaṃ sarvatra labhate sukham
     pretya bhāve ca kalyāṇaṃ prasādaṃ pratipadyate
 31 arhanty ardhaṃ pṛthivyās te bhoktuṃ sāmarthya sādhanāḥ
     teṣām api samudrāntā pitṛpaitāmahī mahī
 32 niyujyamānāḥ sthāsyanti pāṇḍavā dharmavartmani
     santi no jñātayas tāta yeṣāṃ śroṣyanti pāṇḍavāḥ
 33 śalyasya somadattasya bhīṣmasya ca mahātmanaḥ
     droṇasyātha vikarṇasya bāhlikasya kṛpasya ca
 34 anyeṣāṃ caiva vṛddhānāṃ bharatānāṃ mahātmanām
     tvadarthaṃ bruvatāṃ tātaḥ kariṣyanti vaco hitam
 35 kaṃ vā tvaṃ manyase teṣāṃ yas tvā brūyād ato 'nyathā
     kṛṣṇo na dharmaṃ saṃjahyāt sarve te ca tvad anvayāḥ
 36 mayāpi coktās te vīrā vacanaṃ dharmasaṃhitam
     nānyathā prakariṣyanti dharmātmāno hi pāṇḍavāḥ
 37 ity ahaṃ vilapan sūta bahuśaḥ putram uktavān
     na ca me śrutavān mūḍho manye kālasya paryayam
 38 vṛkodarārjunau yatra vṛṣṇivīraś ca sātyakiḥ
     uttamaujāś ca pāñcālyo yudhāmanyuś ca durjayaḥ
 39 dhṛṣṭadyumnaś ca durdharṣaḥ śikhaṇḍī cāparājitaḥ
     aśmakāḥ kekayāś caiva kṣatradharmā ca saumakiḥ
 40 caidyaś ca cekitānaś ca putraḥ pāśyasya cābhibhuḥ
     draupadeyā virāṭaś ca drupadaś ca mahārathaḥ
     yamau ca puruṣavyāghrau mantrī ca madhusūdanaḥ
 41 ka etāñ jātu yudhyeta loke 'smin vai jijīviṣuḥ
     divyam astraṃ vikurvāṇān saṃhareyur ariṃdamāḥ
 42 anyo duryodhanāt karṇāc chakuneś cāpi saubalāt
     duḥśāsanacaturthānāṃ nānyaṃ paśyāmi pañcamam
 43 yeṣām abhīśu hastaḥ syād viṣvakseno rathe sthitaḥ
     saṃnaddhaś cārjuno yodhā teṣāṃ nāsti parājayaḥ
 44 teṣāṃ mama vilāpānāṃ na hi duryodhanaḥ smaret
     hatau hi puruṣavyāghrau bhīṣmadroṇau tvam āttha me
 45 teṣāṃ vidura vākyānām uktānāṃ dīrghadarśinām
     dṛṣṭvemāṃ phalanirvṛttiṃ manye śocanti putrakāḥ
 46 himātyaye yathā kakṣaṃ śuṣkaṃ vāterito mahān
     agnir dahet tathā senāṃ māmikāṃ sadhanaṃjayaḥ
 47 ācakṣva tad dhi naḥ sarvaṃ kuśalo hy asi saṃjaya
     yad upāyāt tu sāyāhne kṛtvā pārthasya kilbiṣam
     abhimanyau hate tāta katham āsīn mano hi vaḥ
 48 na jātu tasya karmāṇi yudhi gāṇḍīvadhanvanaḥ
     apakṛtvā mahat tāta soḍhuṃ śakṣyanti māmakāḥ
 49 kiṃ nu duryodhanaḥ kṛtyaṃ karṇaḥ kṛtyaṃ kim abravīt
     duḥśāsanaḥ saubalaś ca teṣām evaṃgate api
     sarveṣāṃ samavetānāṃ putrāṇāṃ mama saṃjaya
 50 yadvṛttaṃ tāta saṃgrāme mandasyāpanayair bhṛśam
     lobhānugata durbuddheḥ krodhena vikṛtātmanaḥ
 51 rājyakāmasya mūḍhasya rāgopahata cetasaḥ
     durnītaṃ vā sunītaṃ vā tan mamācakṣva saṃjaya


Next: Chapter 62