Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 58

  1 [स]
      तयॊः संवदतॊर एव कृष्ण दारुकयॊस तदा
      सात्यगाद रजनी राजन्न अथ राजान्वबुध्यत
  2 पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः
      वैलातिकाश च सूताश च तुष्टुवुः पुरुषर्षभम
  3 नर्तकाश चाप्य अनृत्यन्त जगुर गीतानि गायकाः
      कुरुवंशस्वतार्थानि मधुरं रक्तकण्ठिनः
  4 मृदङ्गा झर्झरा भेर्यः पणवानकगॊमुखाः
      आडम्बराश च शङ्खाश च दुन्दुभ्यश च महास्वनाः
  5 एवम एतानि सर्वाणि तथान्यान्य अपि भारत
      वादयन्ति सम संहृष्टाः कुशलाः साधु शिक्षिताः
  6 स मेघसमनिर्घॊषॊ महाञ शब्दॊ ऽसपृशद दिवम
      पार्थिव परवरं सुप्तं युधिष्ठिरम अबॊधयत
  7 परतिबुद्धः सुखं सुप्तॊ महार्हे शयनॊत्तमे
      उत्थायावश्यकायार्थं ययौ सनानगृहं ततः
  8 ततः शुक्लाम्बराः सनातास तरुणाष्टॊत्तरं शतम
      सनापकाः काञ्चनैर कुम्भैः पूर्णैः समुपतस्थिरे
  9 भद्रासने सूपविष्टः परिधायाम्बरं लघु
      सस्नौ चन्दनसंयुक्तैः पानीयैर अभिमन्त्रितैः
  10 उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः
     आप्लुतः साधिवासेन बलेन च सुगन्धिना
 11 हरिणा चन्दनेनाङ्गम अनुलिप्य महाभुजः
     सरग्वी चाक्लिष्टवसनः पराङ्मुखः पराञ्जलिः सथितः
 12 जजाप जप्यं कौन्तेयः सतां मार्गम अनुष्ठितः
     ततॊ ऽगनिशरणं दीप्तं परविवेश विनीतवत
 13 समिद्धं स पवित्राभिर अग्निम आहुतिभिस तथा
     मन्त्रपूताभिर अर्चित्वा निश्चक्राम गृहात ततः
 14 दवितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः
     तत्र वेदविदॊ विप्रान अपश्यद बराह्मणर्षभान
 15 दान्तान वेद वरतस्नातान सनातान अवभृथेषु च
     सहस्रानुचरान सौरान अष्टौ दशशतानि च
 16 अक्षतैः सुमनॊभिश च वाचयित्वा महाभुजः
     तान दविजान मधु सर्पिर्भ्यां फलैः शरेष्ठैः सुमङ्गलैः
 17 परादात काञ्चनम एकैकं निष्कं विप्राय पाण्डवः
     अलंकृतं चाश्वशतं वासांसीष्टाश च दक्षिणाः
 18 तथा गाः कपिला दॊग्ध्रीः सर्षभाः पाण्डुनन्दनः
     हेमशृङ्गी रूप्यखरा दत्त्वा चक्रे परदक्षिणम
 19 सवस्तिकान वर्धमानांश च नन्द्यावर्तांश च काञ्चना
     माल्यं च जलकुम्भांश च जवलितं च हुताशनम
 20 पूर्णान्य अक्षत पात्राणि रुचकान रॊचनांस तथा
     सवलंकृताः शुभाः कन्या दधि सर्पिर्मधूदकम
 21 पङ्गल्यान पक्षिणश चैव यच चान्यद अपि पूजितम
     दृष्ट्वा सपृष्ट्वा च कौन्तेयॊ बाह्यं कक्ष्याम अगात ततः
 22 ततस तस्य महाबाहॊस तिष्ठतः परिचारकाः
     सौवर्णं सर्वतॊभद्रं मुक्ता वैडूर्य मण्डितम
 23 परार्ध्यास्तरणास्तीर्णं सॊत्तरच छदम ऋद्धिमत
     विश्वकर्म कृतं दिव्यम उपजह्रुर वरासनम
 24 तत्र तस्यॊपविष्टस्य भूषणानि महात्मनः
     उपजह्रुर महार्हाणि परेष्याः शुभ्राणि सर्वशः
 25 युक्ताभरण वेषस्य कौन्तेयस्य महात्मनः
     रूपम आसीन महाराज दविषतां शॊकवर्धनम
 26 पाण्डरैश चन्द्ररश्म्याभैर हेमदण्डैश च चामरैः
     दॊधूयमानः शुशुभे विद्युद्भिर इव तॊयदः
 27 संस्तूयमानः सूतैश च वन्द्यमानश च बन्दिभिः
     उपगीयमानॊ गन्धर्वैर आस्ते सम कुरुनन्दनः
 28 ततॊ मुहूर्ताद आसीत तु बन्धिनां निस्वनॊ महान
     नेमिघॊषश च रथिनां खुरघॊषश च वाजिनाम
 29 हरादेन गजघण्टानां शङ्खानां निनदेन च
     नराणां पदशब्दैश च कम्पतीव सम मेदिनी
 30 ततः शुद्धान्तम आसाद्य जानुभ्यां भूतले सथितः
     शिरसा वन्दनीयं तम अभिवन्द्य जगत्पतिम
 31 कुण्डली बद्धनिस्त्रिंशः संनद्ध कवचॊ युवा
     अभिप्रणम्य शिरसा दवाःस्थॊ धर्मात्मजाय वै
     नयवेदयद धृषीकेशम उपयातं महात्मने
 32 सॊ ऽबरवीत पुरुषव्याघ्रः सवागतेनैव माधवम
     अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम
 33 ततः परवेश्य वार्ष्णेयम उपवेश्य वरासने
     सत्कृत्य सत्कृतस तेन पर्यपृच्छद युधिष्ठिरः
  1 [s]
      tayoḥ saṃvadator eva kṛṣṇa dārukayos tadā
      sātyagād rajanī rājann atha rājānvabudhyata
  2 paṭhanti pāṇisvanikā māgadhā madhuparkikāḥ
      vailātikāś ca sūtāś ca tuṣṭuvuḥ puruṣarṣabham
  3 nartakāś cāpy anṛtyanta jagur gītāni gāyakāḥ
      kuruvaṃśasvatārthāni madhuraṃ raktakaṇṭhinaḥ
  4 mṛdaṅgā jharjharā bheryaḥ paṇavānakagomukhāḥ
      āḍambarāś ca śaṅkhāś ca dundubhyaś ca mahāsvanāḥ
  5 evam etāni sarvāṇi tathānyāny api bhārata
      vādayanti sma saṃhṛṣṭāḥ kuśalāḥ sādhu śikṣitāḥ
  6 sa meghasamanirghoṣo mahāñ śabdo 'spṛśad divam
      pārthiva pravaraṃ suptaṃ yudhiṣṭhiram abodhayat
  7 pratibuddhaḥ sukhaṃ supto mahārhe śayanottame
      utthāyāvaśyakāyārthaṃ yayau snānagṛhaṃ tataḥ
  8 tataḥ śuklāmbarāḥ snātās taruṇāṣṭottaraṃ śatam
      snāpakāḥ kāñcanair kumbhaiḥ pūrṇaiḥ samupatasthire
  9 bhadrāsane sūpaviṣṭaḥ paridhāyāmbaraṃ laghu
      sasnau candanasaṃyuktaiḥ pānīyair abhimantritaiḥ
  10 utsāditaḥ kaṣāyeṇa balavadbhiḥ suśikṣitaiḥ
     āplutaḥ sādhivāsena balena ca sugandhinā
 11 hariṇā candanenāṅgam anulipya mahābhujaḥ
     sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthitaḥ
 12 jajāpa japyaṃ kaunteyaḥ satāṃ mārgam anuṣṭhitaḥ
     tato 'gniśaraṇaṃ dīptaṃ praviveśa vinītavat
 13 samiddhaṃ sa pavitrābhir agnim āhutibhis tathā
     mantrapūtābhir arcitvā niścakrāma gṛhāt tataḥ
 14 dvitīyāṃ puruṣavyāghraḥ kakṣyāṃ niṣkramya pārthivaḥ
     tatra vedavido viprān apaśyad brāhmaṇarṣabhān
 15 dāntān veda vratasnātān snātān avabhṛtheṣu ca
     sahasrānucarān saurān aṣṭau daśaśatāni ca
 16 akṣataiḥ sumanobhiś ca vācayitvā mahābhujaḥ
     tān dvijān madhu sarpirbhyāṃ phalaiḥ śreṣṭhaiḥ sumaṅgalaiḥ
 17 prādāt kāñcanam ekaikaṃ niṣkaṃ viprāya pāṇḍavaḥ
     alaṃkṛtaṃ cāśvaśataṃ vāsāṃsīṣṭāś ca dakṣiṇāḥ
 18 tathā gāḥ kapilā dogdhrīḥ sarṣabhāḥ pāṇḍunandanaḥ
     hemaśṛṅgī rūpyakharā dattvā cakre pradakṣiṇam
 19 svastikān vardhamānāṃś ca nandyāvartāṃś ca kāñcanā
     mālyaṃ ca jalakumbhāṃś ca jvalitaṃ ca hutāśanam
 20 pūrṇāny akṣata pātrāṇi rucakān rocanāṃs tathā
     svalaṃkṛtāḥ śubhāḥ kanyā dadhi sarpirmadhūdakam
 21 paṅgalyān pakṣiṇaś caiva yac cānyad api pūjitam
     dṛṣṭvā spṛṣṭvā ca kaunteyo bāhyaṃ kakṣyām agāt tataḥ
 22 tatas tasya mahābāhos tiṣṭhataḥ paricārakāḥ
     sauvarṇaṃ sarvatobhadraṃ muktā vaiḍūrya maṇḍitam
 23 parārdhyāstaraṇāstīrṇaṃ sottarac chadam ṛddhimat
     viśvakarma kṛtaṃ divyam upajahrur varāsanam
 24 tatra tasyopaviṣṭasya bhūṣaṇāni mahātmanaḥ
     upajahrur mahārhāṇi preṣyāḥ śubhrāṇi sarvaśaḥ
 25 yuktābharaṇa veṣasya kaunteyasya mahātmanaḥ
     rūpam āsīn mahārāja dviṣatāṃ śokavardhanam
 26 pāṇḍaraiś candraraśmyābhair hemadaṇḍaiś ca cāmaraiḥ
     dodhūyamānaḥ śuśubhe vidyudbhir iva toyadaḥ
 27 saṃstūyamānaḥ sūtaiś ca vandyamānaś ca bandibhiḥ
     upagīyamāno gandharvair āste sma kurunandanaḥ
 28 tato muhūrtād āsīt tu bandhināṃ nisvano mahān
     nemighoṣaś ca rathināṃ khuraghoṣaś ca vājinām
 29 hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca
     narāṇāṃ padaśabdaiś ca kampatīva sma medinī
 30 tataḥ śuddhāntam āsādya jānubhyāṃ bhūtale sthitaḥ
     śirasā vandanīyaṃ tam abhivandya jagatpatim
 31 kuṇḍalī baddhanistriṃśaḥ saṃnaddha kavaco yuvā
     abhipraṇamya śirasā dvāḥstho dharmātmajāya vai
     nyavedayad dhṛṣīkeśam upayātaṃ mahātmane
 32 so 'bravīt puruṣavyāghraḥ svāgatenaiva mādhavam
     arghyaṃ caivāsanaṃ cāsmai dīyatāṃ paramārcitam
 33 tataḥ praveśya vārṣṇeyam upaveśya varāsane
     satkṛtya satkṛtas tena paryapṛcchad yudhiṣṭhiraḥ


Next: Chapter 59