Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 53

  1 [स]
      परतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा
      वासुदेवॊ महाबाहुर धनंजयम अभाषत
  2 भरातॄणां मतम आज्ञाय तवया वाचा परतिश्रुतम
      सैन्धवं शवॊ ऽसमि हन्तेति तत साहसतमं कृतम
  3 असंमन्त्र्य मया सार्धम अतिभारॊ ऽयम उद्यतः
      कथं नु सर्वलॊकस्य नावहास्या भवेमहि
  4 धार्तराष्ट्रस्य शिबिरे मया परणिहिताश चराः
      त इमे शीघ्रम आगम्य परवृत्तिं वेदयन्ति नः
  5 तवया वै संप्रतिज्ञाते सिन्धुराजवधे तदा
      सिंहनादः स वादित्रः सुमहान इह तैः शरुतः
  6 तेन शब्देन वित्रस्ता धार्तराष्ट्राः स सैन्धवाः
      नाकस्मात सिंहनादॊ ऽयम इति मत्वा वयवस्थिताः
  7 सुमहाञ शब्दसंपातः कौरवाणां महाभुज
      आसीन नागाश्वपत्तीनां रथघॊषश च भैरवः
  8 अभिमन्युवधं शरुत्वा धरुवम आर्तॊ धनंजयः
      रात्रौ निर्यास्यति करॊधाद इति मत्वा वयवस्थिताः
  9 तैर यतद्भिर इयं सत्या शरुता सत्यवतस तव
      परतिज्ञा सिन्धुराजस्य वधे राजीवलॊचन
  10 ततॊ विमनसः सर्वे तरस्ताः कषुद्रमृगा इव
     आसन सुयॊधनामात्याः स च राजा जयद्रथः
 11 अथॊत्थाय सहामात्यैर दीनः शिबिरम आत्मनः
     आयात सौवीरसिन्धूनाम ईश्वरॊ भृशदुःखितः
 12 स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेयसीः करियाः
     सुयॊधनम इदं वाक्यम अब्रवीद राजसंसदि
 13 माम असौ पुत्र हन्तेति शवॊ ऽभियाता धनंजयः
     परतिज्ञातॊ हि सेनाया मध्ये तेन वधॊ मम
 14 तां न देवा न गन्धर्वा नासुरॊरग राक्षसाः
     उत्सहन्ते ऽनयथा कर्तुं परतिज्ञां सव्यसाचिनः
 15 ते मां रक्षत संग्रामे मा वॊ मूर्ध्नि धनंजयः
     पदं कृत्वाप्नुयाल लक्ष्यं तस्माद अत्र विधीयताम
 16 अथ रक्षा न मे संख्ये करियते कुरुनन्दन
     अनुजानीहि मां राजन गमिष्यामि गृहान परति
 17 एवम उक्तस तव अवाक्शीर्षॊ विमनाः स सुयॊधनः
     शरुत्वाभिशप्तवन्तं तवां धयानम एवान्वपद्यत
 18 तम आर्तम अभिसंप्रेक्ष्य राजा किल स सैन्धवः
     मृदु चात्महितं चैव सापेक्षम इदम उक्तवान
 19 नाहं पश्यामि भवतां तथा वीर्यं धनुर्धरम
     यॊ ऽरजुनस्यास्त्रम अस्त्रेण परतिहन्यान महाहवे
 20 वासुदेवसहायस्य गाण्डीवं धुन्वतॊ धनुः
     कॊ ऽरजुनस्याग्रतस तिष्ठेत साक्षाद अपि शतक्रतुः
 21 महेश्वरॊ ऽपि पार्थेन शरूयते यॊधितः पुरा
     पदातिना महातेजा गिरौ हिमवति परभुः
 22 दानवानां सहस्राणि हिरण्यपुरवासिनाम
     जघान एकरथेनैव देवराजप्रचॊदितः
 23 समायुक्तॊ हि कौनेयॊ वासुदेवेन धीमता
     सामरान अपि लॊकांस तरीन निहन्याद इति मे मतिः
 24 सॊ ऽहम इच्छाम्य अनुज्ञातुं रक्षितुं वा महात्मना
     दरॊणेन सह पुत्रेण वीरेण यदि मन्स्यसे
 25 स राज्ञा सवयम आचार्यॊ भृशम आक्रन्दितॊ ऽरजुन
     संविधानं च विहितं रथाश च किल सज्जिताः
 26 कर्णॊ भूरिश्रवा दरौणिर वृषसेनश च दुर्जयः
     कृपश च मद्रराजश च षड एते ऽसय पुरॊगमाः
 27 शकटः पद्मपश चार्धॊ वयूहॊ दरॊणेन कल्पितः
     पद्मकर्णिकमध्यस्थः सूची पाशे जयद्रथः
     सथास्यते रक्षितॊ वीरैः सिन्धुराड युद्धदुर्मदैः
 28 धनुष्य अस्त्रे च वीर्ये च पराणे चैव तथॊरसि
     अविषह्यतमा हय एते निश्चिताः पार्थ षड रथाः
     एतान अजित्वा सगणान नैव पराप्यॊ जयद्रथः
 29 तेषाम एकैकशॊ वीर्यं षण्णां तवम अनुचिन्तय
     सहिता हि नरव्याघ्रा न शक्या जेतुम अञ्जसा
 30 भूयश च चिन्तयिष्यामि नीतिम आत्महिताय वै
     मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये
 31 [अर्ज]
     षड रथान धार्तराष्ट्रस्य मन्यसे यान बलाधिकान
     तेषां वीर्यं ममार्धेन न तुल्यम इति लक्षये
 32 अस्त्रम अस्त्रेण सर्वेषाम एतेषां मधुसूदन
     मया दरक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा
 33 दरॊणस्य मिषतः सॊ ऽहं सगणस्य विलप्स्यतः
     मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले
 34 यदि साध्याश च रुद्राश च वसवश च सहाश्विनः
     मरुतश च सहेन्द्रेण विश्वे देवास तथासुराः
 35 पितरः सह गन्धर्वाः सुपर्णाः सागराद्रयः
     दयौर वियत पृथिवी चेयं दिशश च स दिग ईश्वराः
 36 गराम्यारण्यानि भूतानि सथावराणि चराणि च
     तरातारः सिन्धुराजस्य भवन्ति मधुसूदन
 37 तथापि बाणैर निहतं शवॊ दरष्टासि रणे मया
     सत्येन ते शपे कृष्ण तथैवायुधम आलभे
 38 यश च गॊप्ता महेष्वासस तस्य पापस्य दुर्मतेः
     तम एव परथमं दरॊणम अभियास्यामि केशव
 39 तस्मिन दयूतम इदं बद्धं मन्यते सम सुयॊधनः
     तस्मात तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम
 40 दरष्टासि शवॊ महेष्वासान नाराचैस तिग्मतेजनैः
     शृङ्गाणीव गिरेर वर्जैर दार्यमाणान मया युधि
 41 नरनागाश्वदेहेभ्यॊ विस्रविष्यति शॊणितम
     पतद्भ्यः पतितेभ्यश च विभिन्नेभ्यः शितैः शरैः
 42 गाण्डीवप्रेषिता बाणा मनॊऽनिलसमा जवे
     नृनागाश्वान विदेहासून कर्तारश च सहस्रशः
 43 यमात कुबेराद वरुणाद रुद्राद इन्द्राच च यन मया
     उपात्तम अस्त्रं घॊरं वै तद दरष्टारॊ नरा युधि
 44 बराह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे
     मया दरष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम
 45 शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः
     आस्तीर्यमाणां पृथिवीं दरष्टासि शवॊ मया युधि
 46 करव्यादांस तर्पयिष्यामि दरावयिष्यामि शात्रवान
     सुहृदॊ नन्दयिष्यामि पातयिष्यामि सैन्धवम
 47 बह्व आगस्कृत कुसंबन्धी पापदेशसमुद्भवः
     मया सैन्धवकॊ राजा हतः सवाञ शॊचयिष्यति
 48 सर्वक्षीरान्न भॊक्तारः पापाचारा रणाजिरे
     मया सराजका बाणैर नुन्ना नंक्ष्यन्ति सैन्धवाः
 49 तथा परभाते कर्तास्मि यथा कृष्ण सुयॊधनः
     नान्यं धनुर्धरं लॊके मंस्यते मत्समं युधि
 50 गाण्डीवं च धनुर दिव्यं यॊद्धा चाहं नरर्षभ
     तवं च यन्ता हृषीकेश किं नु सयाद अजितं मया
 51 यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम
     एवम एतां परतिज्ञां मे सत्यां विद्धि जनार्दन
 52 मावमंस्था ममास्त्राणि मावमंस्था धनुर दृढम
     मावमंस्था बलं बाह्वॊर मावमंस्था धनंजयम
 53 यथा हि यात्वा संग्रामे न जीये विजयामि च
     तेन सत्येन संग्रामे हतं विद्धि जयद्रथम
 54 धरुवं वै बराह्मणे सत्यं धरुवा साधुषु संनतिः
     शरीर धरुवा चापि दक्षेषु धरुवॊ नारायणे जयः
 55 [स]
     एवम उक्त्वा हृषीकेशं सवयम आत्मानम आत्मना
     संदिदेशार्जुनॊ नर्दन वासविः केशवं परभुम
 56 यथा परभातां रजनीं कल्पितः सयाद रथॊ मम
     तथा कार्यं तवया कृष्ण कार्यं हि महद उद्यतम
  1 [s]
      pratijñāte tu pārthena sindhurājavadhe tadā
      vāsudevo mahābāhur dhanaṃjayam abhāṣata
  2 bhrātṝṇāṃ matam ājñāya tvayā vācā pratiśrutam
      saindhavaṃ śvo 'smi hanteti tat sāhasatamaṃ kṛtam
  3 asaṃmantrya mayā sārdham atibhāro 'yam udyataḥ
      kathaṃ nu sarvalokasya nāvahāsyā bhavemahi
  4 dhārtarāṣṭrasya śibire mayā praṇihitāś carāḥ
      ta ime śīghram āgamya pravṛttiṃ vedayanti naḥ
  5 tvayā vai saṃpratijñāte sindhurājavadhe tadā
      siṃhanādaḥ sa vāditraḥ sumahān iha taiḥ śrutaḥ
  6 tena śabdena vitrastā dhārtarāṣṭrāḥ sa saindhavāḥ
      nākasmāt siṃhanādo 'yam iti matvā vyavasthitāḥ
  7 sumahāñ śabdasaṃpātaḥ kauravāṇāṃ mahābhuja
      āsīn nāgāśvapattīnāṃ rathaghoṣaś ca bhairavaḥ
  8 abhimanyuvadhaṃ śrutvā dhruvam ārto dhanaṃjayaḥ
      rātrau niryāsyati krodhād iti matvā vyavasthitāḥ
  9 tair yatadbhir iyaṃ satyā śrutā satyavatas tava
      pratijñā sindhurājasya vadhe rājīvalocana
  10 tato vimanasaḥ sarve trastāḥ kṣudramṛgā iva
     āsan suyodhanāmātyāḥ sa ca rājā jayadrathaḥ
 11 athotthāya sahāmātyair dīnaḥ śibiram ātmanaḥ
     āyāt sauvīrasindhūnām īśvaro bhṛśaduḥkhitaḥ
 12 sa mantrakāle saṃmantrya sarvā naiḥśreyasīḥ kriyāḥ
     suyodhanam idaṃ vākyam abravīd rājasaṃsadi
 13 mām asau putra hanteti śvo 'bhiyātā dhanaṃjayaḥ
     pratijñāto hi senāyā madhye tena vadho mama
 14 tāṃ na devā na gandharvā nāsuroraga rākṣasāḥ
     utsahante 'nyathā kartuṃ pratijñāṃ savyasācinaḥ
 15 te māṃ rakṣata saṃgrāme mā vo mūrdhni dhanaṃjayaḥ
     padaṃ kṛtvāpnuyāl lakṣyaṃ tasmād atra vidhīyatām
 16 atha rakṣā na me saṃkhye kriyate kurunandana
     anujānīhi māṃ rājan gamiṣyāmi gṛhān prati
 17 evam uktas tv avākśīrṣo vimanāḥ sa suyodhanaḥ
     śrutvābhiśaptavantaṃ tvāṃ dhyānam evānvapadyata
 18 tam ārtam abhisaṃprekṣya rājā kila sa saindhavaḥ
     mṛdu cātmahitaṃ caiva sāpekṣam idam uktavān
 19 nāhaṃ paśyāmi bhavatāṃ tathā vīryaṃ dhanurdharam
     yo 'rjunasyāstram astreṇa pratihanyān mahāhave
 20 vāsudevasahāyasya gāṇḍīvaṃ dhunvato dhanuḥ
     ko 'rjunasyāgratas tiṣṭhet sākṣād api śatakratuḥ
 21 maheśvaro 'pi pārthena śrūyate yodhitaḥ purā
     padātinā mahātejā girau himavati prabhuḥ
 22 dānavānāṃ sahasrāṇi hiraṇyapuravāsinām
     jaghān ekarathenaiva devarājapracoditaḥ
 23 samāyukto hi kauneyo vāsudevena dhīmatā
     sāmarān api lokāṃs trīn nihanyād iti me matiḥ
 24 so 'ham icchāmy anujñātuṃ rakṣituṃ vā mahātmanā
     droṇena saha putreṇa vīreṇa yadi mansyase
 25 sa rājñā svayam ācāryo bhṛśam ākrandito 'rjuna
     saṃvidhānaṃ ca vihitaṃ rathāś ca kila sajjitāḥ
 26 karṇo bhūriśravā drauṇir vṛṣasenaś ca durjayaḥ
     kṛpaś ca madrarājaś ca ṣaḍ ete 'sya purogamāḥ
 27 śakaṭaḥ padmapaś cārdho vyūho droṇena kalpitaḥ
     padmakarṇikamadhyasthaḥ sūcī pāśe jayadrathaḥ
     sthāsyate rakṣito vīraiḥ sindhurāḍ yuddhadurmadaiḥ
 28 dhanuṣy astre ca vīrye ca prāṇe caiva tathorasi
     aviṣahyatamā hy ete niścitāḥ pārtha ṣaḍ rathāḥ
     etān ajitvā sagaṇān naiva prāpyo jayadrathaḥ
 29 teṣām ekaikaśo vīryaṃ ṣaṇṇāṃ tvam anucintaya
     sahitā hi naravyāghrā na śakyā jetum añjasā
 30 bhūyaś ca cintayiṣyāmi nītim ātmahitāya vai
     mantrajñaiḥ sacivaiḥ sārdhaṃ suhṛdbhiḥ kāryasiddhaye
 31 [arj]
     ṣaḍ rathān dhārtarāṣṭrasya manyase yān balādhikān
     teṣāṃ vīryaṃ mamārdhena na tulyam iti lakṣaye
 32 astram astreṇa sarveṣām eteṣāṃ madhusūdana
     mayā drakṣyasi nirbhinnaṃ jayadrathavadhaiṣiṇā
 33 droṇasya miṣataḥ so 'haṃ sagaṇasya vilapsyataḥ
     mūrdhānaṃ sindhurājasya pātayiṣyāmi bhūtale
 34 yadi sādhyāś ca rudrāś ca vasavaś ca sahāśvinaḥ
     marutaś ca sahendreṇa viśve devās tathāsurāḥ
 35 pitaraḥ saha gandharvāḥ suparṇāḥ sāgarādrayaḥ
     dyaur viyat pṛthivī ceyaṃ diśaś ca sa dig īśvarāḥ
 36 grāmyāraṇyāni bhūtāni sthāvarāṇi carāṇi ca
     trātāraḥ sindhurājasya bhavanti madhusūdana
 37 tathāpi bāṇair nihataṃ śvo draṣṭāsi raṇe mayā
     satyena te śape kṛṣṇa tathaivāyudham ālabhe
 38 yaś ca goptā maheṣvāsas tasya pāpasya durmateḥ
     tam eva prathamaṃ droṇam abhiyāsyāmi keśava
 39 tasmin dyūtam idaṃ baddhaṃ manyate sma suyodhanaḥ
     tasmāt tasyaiva senāgraṃ bhittvā yāsyāmi saindhavam
 40 draṣṭāsi śvo maheṣvāsān nārācais tigmatejanaiḥ
     śṛṅgāṇīva girer varjair dāryamāṇān mayā yudhi
 41 naranāgāśvadehebhyo visraviṣyati śoṇitam
     patadbhyaḥ patitebhyaś ca vibhinnebhyaḥ śitaiḥ śaraiḥ
 42 gāṇḍīvapreṣitā bāṇā mano'nilasamā jave
     nṛnāgāśvān videhāsūn kartāraś ca sahasraśaḥ
 43 yamāt kuberād varuṇād rudrād indrāc ca yan mayā
     upāttam astraṃ ghoraṃ vai tad draṣṭāro narā yudhi
 44 brāhmeṇāstreṇa cāstrāṇi hanyamānāni saṃyuge
     mayā draṣṭāsi sarveṣāṃ saindhavasyābhirakṣiṇām
 45 śaravegasamutkṛttai rājñāṃ keśava mūrdhabhiḥ
     āstīryamāṇāṃ pṛthivīṃ draṣṭāsi śvo mayā yudhi
 46 kravyādāṃs tarpayiṣyāmi drāvayiṣyāmi śātravān
     suhṛdo nandayiṣyāmi pātayiṣyāmi saindhavam
 47 bahv āgaskṛt kusaṃbandhī pāpadeśasamudbhavaḥ
     mayā saindhavako rājā hataḥ svāñ śocayiṣyati
 48 sarvakṣīrānna bhoktāraḥ pāpācārā raṇājire
     mayā sarājakā bāṇair nunnā naṃkṣyanti saindhavāḥ
 49 tathā prabhāte kartāsmi yathā kṛṣṇa suyodhanaḥ
     nānyaṃ dhanurdharaṃ loke maṃsyate matsamaṃ yudhi
 50 gāṇḍīvaṃ ca dhanur divyaṃ yoddhā cāhaṃ nararṣabha
     tvaṃ ca yantā hṛṣīkeśa kiṃ nu syād ajitaṃ mayā
 51 yathā hi lakṣma candre vai samudre ca yathā jalam
     evam etāṃ pratijñāṃ me satyāṃ viddhi janārdana
 52 māvamaṃsthā mamāstrāṇi māvamaṃsthā dhanur dṛḍham
     māvamaṃsthā balaṃ bāhvor māvamaṃsthā dhanaṃjayam
 53 yathā hi yātvā saṃgrāme na jīye vijayāmi ca
     tena satyena saṃgrāme hataṃ viddhi jayadratham
 54 dhruvaṃ vai brāhmaṇe satyaṃ dhruvā sādhuṣu saṃnatiḥ
     śrīr dhruvā cāpi dakṣeṣu dhruvo nārāyaṇe jayaḥ
 55 [s]
     evam uktvā hṛṣīkeśaṃ svayam ātmānam ātmanā
     saṃdideśārjuno nardan vāsaviḥ keśavaṃ prabhum
 56 yathā prabhātāṃ rajanīṃ kalpitaḥ syād ratho mama
     tathā kāryaṃ tvayā kṛṣṇa kāryaṃ hi mahad udyatam


Next: Chapter 54