Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 51

  1 [य]
      तवयि याते महाबाहॊ संशप्तकबलं परति
      परयत्नम अकरॊत तीव्रम आचार्यॊ गरहणे मम
  2 वयाढानीकं वयं दरॊणं वरयामः सम सर्वशः
      परतिव्यूह्य रथानीकं यतमानं तथा रणे
  3 स वार्यमाणॊ रथिभी रक्षितेन मया तथा
      अस्मान अपि जघानाशु पीडयन निशितैः शरैः
  4 ते पीड्यमाना दरॊणेन दरॊणानीकं न शक्नुमः
      परतिवीक्षितुम अप्य आजौ भेत्तुं तत कुत एव तु
  5 वयं तव अप्रतिमं वीर्ये सर्वे सौभद्रम आत्मजम
      उक्तवन्तः सम ते तात भिन्ध्य अनीकम इति परभॊ
  6 स तथा चॊदितॊ ऽसमाभिः सदश्व इव वीर्यवान
      असह्यम अपि तं भारं वॊढुम एवॊपचक्रमे
  7 स तवास्त्रॊपदेशेन वीर्येण च समन्वितः
      पराविशत तद बलं बालः सुपर्ण इव सागरम
  8 ते ऽनुयाता वयं वीरं सात्वती पुत्रम आहवे
      परवेष्टु कामास तेनैव येन स पराविशच चमूम
  9 ततः सैन्धवकॊ राजा कषुद्रस तात जयद्रथः
      वरदानेन रुद्रस्य सर्वान नः समवारयत
  10 ततॊ दरॊणः कृपः कर्णॊ दरौणिश च स बृहद्बलः
     कृतवर्मा च सौभद्रं षड रथाः पर्यवारयन
 11 परिवार्य तु तैः सर्वैर युधि बालॊ महारथैः
     यतमानः परं शक्त्या बहुभिर विरथी कृतः
 12 ततॊ दौःशासनिः कषिप्रं तथा तैर विरथी कृतम
     संशयं परमं पराप्य दिष्टान्तेनाभ्ययॊजयत
 13 स तु हत्वा सहस्राणि दविपाश्वरथसादिनाम
     राजपुत्र शतं चाग्र्यं वीरांश चालक्षितान बहून
 14 बृहद्बलं च राजानं सवर्गेणाजौ परयॊज्य ह
     ततः परमधर्मात्मा दिष्टान्तम उपजग्मिवान
 15 एतावद एव निर्वृत्तम अस्माकं शॊकवर्धनम
     स चैवं पुरुषव्याघ्रः सवर्गलॊकम अवाप्तवान
 16 [स]
     ततॊ ऽरजुनॊ वचः शरुत्वा धर्मराजेन भाषितम
     हा पुत्र इति निःश्वस्य वयथितॊ नयपतद भुवि
 17 विषण्णवदनाः सर्वे परिगृह्य धनंजयम
     नेत्रैर अनिमिषैर दीनाः परत्यवेक्षन परस्परम
 18 परतिलभ्य ततः संज्ञां वासविः करॊधमूर्छितः
     कम्पमानॊ जवरेणेव निःश्वसंश च मुहुर मुहुः
 19 पाणिं पाणौ विनिष्पिष्य शवसमानॊ ऽशरुनेत्रवान
     उन्मत्त इव विप्रेक्षन्न इदं वचनम अब्रवीत
 20 सत्यं वः परतिजानामि शवास्ति हन्ता जयद्रथम
     न चेद वधभयाद भीतॊ धर्तराष्ट्रान परहास्यति
 21 न चास्माञ शरणं गच्छेत कृष्णं वा पुरुषॊत्तमम
     भवन्तं वा महाराज शवॊ ऽसमि हन्ता जयद्रथम
 22 धार्तराष्ट्र परियकरं मयि विस्मृत सौहृदम
     पापं बालवधे हेतुं शवॊ ऽसमि हन्ता जयद्रथम
 23 रक्षमाणाश च तं संख्ये ये मां यॊत्स्यन्ति के चन
     अपि दरॊण कृपौ वीरौ छादयिष्यामि ताञ शरैः
 24 यद्य एतद एवं संग्रामे न कुर्यां पुरुषर्षभाः
     मा सम पुण्यकृतां लॊकान पराप्नुयां शूर संमतान
 25 ये लॊका मातृहन्तॄणां ये चापि पितृघातिनाम
     गुरु दारगामिनां ये च पिशुनानां च ये तथा
 26 साधून असूयतां ये च ये चापि परिवादिनाम
     ये च निक्षेप हर्तॄणां ये च विश्वासघातिनाम
 27 भुक्तपूर्वां सत्रियं ये च निन्दताम अघ शंसिनाम
     बरह्मघ्नानां च ये लॊका ये च गॊघातिनाम अपि
 28 पायसं वा यवान्नं वा शाकं कृसरम एव वा
     संयावापूप मांसानि ये च लॊका वृथाश्नताम
     तान अह्नैवाधिगच्छेयं न चेद धन्यां जयद्रथम
 29 वेदाध्यायिनम अत्यर्थं संशितं वा दविजॊत्तमम
     अवमन्यमानॊ यान याति वृद्धान साधूंस तथा गुरून
 30 सपृशतां बराह्मणं गां च पादेनाग्निं च यां लभेत
     याप्सु शरेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः
     तां गच्छेयं गतिं घॊरां न चेद धन्यां जयद्रथम
 31 नग्नस्य सनायमानस्य या च वन्ध्यातिथेर गतिः
     उत्कॊचिनां मृषॊक्तीनां वञ्चकानां च या गतिः
     आत्मापहारिणां या च या च मिथ्याभिशंसिनाम
 32 भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस तथा
     असंविभज्य कषुद्राणां या गतिर मृष्टम अश्नताम
     तां गच्छेयं गतिं घॊरां न चेद धन्यां जयद्रथम
 33 संश्रितं वापि यस तयक्त्वा साधुं तद वचने रतम
     न बिभर्ति नृशंसात्मा निन्दते चॊपकारिणम
 34 अर्हते परातिवेश्याय शराद्धं यॊ न ददाति च
     अनर्हते च यॊ दद्याद वृषली पत्युर एव च
 35 मद्यपॊ भिन्नमर्यादः कृतघ्नॊ भरातृनिन्दकः
     तेषां गतिम इयां कषिप्रं न चेद धन्यां जरद्रथम
 36 धर्माद अपेता ये चान्ये मया नात्रानुकीर्तिताः
     ये चानुकीर्तिताः कषिप्रं तेषां गतिम अवाप्नुयाम
     यदि वयुष्टाम इमां रात्रिं शवॊ न हन्यां जयद्रथम
 37 इमां चाप्य अपरां भूयः परतिज्ञां मे निबॊधत
     यद्य अस्मिन्न अहते पापे सूर्यॊ ऽसतम उपयास्यति
     इहैव संप्रवेष्टाहं जवलितं जातवेदसम
 38 असुरसुरमनुष्याः पक्षिणॊ वॊरगा वा; पितृरज निचरा वा बरह्म देवर्षयॊ वा
     चरम अचरम अपीदं यत परं चापि तस्मात; तद अपि मम रिपुं रक्षितुं नैव शक्ताः
 39 यदि विशति रसातलं तदग्र्यं; वियद अपि देवपुरं दितेः पुरं वा
     तद अपि शरशतैर अहं परभाते; भृशम अभिपत्य रिपॊः शिरॊ ऽभिहर्ता
 40 एवम उक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम
     तस्य शब्दम अतिक्रम्य धनुः शब्दॊ ऽसपृशद दिवम
 41 अर्जुनेन परतिज्ञाते पराञ्चजन्यं जनार्जनः
     परदध्मौ तत्र संक्रुद्धॊ देवदत्तं धनंजयः
 42 स पाञ्चजन्यॊ ऽचयुतवक्त्रवायुना; भृशं सुपर्णॊदर निःसृत धवनिः
     जगत स पातालवियद दिग ईश्वरं; परकम्पयाम आस युगात्यये यथा
 43 ततॊ वादित्रघॊषाश च परादुरासन समन्ततः
     सिंहनादाश च पाण्डूनां परतिज्ञाते महात्मना
  1 [y]
      tvayi yāte mahābāho saṃśaptakabalaṃ prati
      prayatnam akarot tīvram ācāryo grahaṇe mama
  2 vyāḍhānīkaṃ vayaṃ droṇaṃ varayāmaḥ sma sarvaśaḥ
      prativyūhya rathānīkaṃ yatamānaṃ tathā raṇe
  3 sa vāryamāṇo rathibhī rakṣitena mayā tathā
      asmān api jaghānāśu pīḍayan niśitaiḥ śaraiḥ
  4 te pīḍyamānā droṇena droṇānīkaṃ na śaknumaḥ
      prativīkṣitum apy ājau bhettuṃ tat kuta eva tu
  5 vayaṃ tv apratimaṃ vīrye sarve saubhadram ātmajam
      uktavantaḥ sma te tāta bhindhy anīkam iti prabho
  6 sa tathā codito 'smābhiḥ sadaśva iva vīryavān
      asahyam api taṃ bhāraṃ voḍhum evopacakrame
  7 sa tavāstropadeśena vīryeṇa ca samanvitaḥ
      prāviśat tad balaṃ bālaḥ suparṇa iva sāgaram
  8 te 'nuyātā vayaṃ vīraṃ sātvatī putram āhave
      praveṣṭu kāmās tenaiva yena sa prāviśac camūm
  9 tataḥ saindhavako rājā kṣudras tāta jayadrathaḥ
      varadānena rudrasya sarvān naḥ samavārayat
  10 tato droṇaḥ kṛpaḥ karṇo drauṇiś ca sa bṛhadbalaḥ
     kṛtavarmā ca saubhadraṃ ṣaḍ rathāḥ paryavārayan
 11 parivārya tu taiḥ sarvair yudhi bālo mahārathaiḥ
     yatamānaḥ paraṃ śaktyā bahubhir virathī kṛtaḥ
 12 tato dauḥśāsaniḥ kṣipraṃ tathā tair virathī kṛtam
     saṃśayaṃ paramaṃ prāpya diṣṭāntenābhyayojayat
 13 sa tu hatvā sahasrāṇi dvipāśvarathasādinām
     rājaputra śataṃ cāgryaṃ vīrāṃś cālakṣitān bahūn
 14 bṛhadbalaṃ ca rājānaṃ svargeṇājau prayojya ha
     tataḥ paramadharmātmā diṣṭāntam upajagmivān
 15 etāvad eva nirvṛttam asmākaṃ śokavardhanam
     sa caivaṃ puruṣavyāghraḥ svargalokam avāptavān
 16 [s]
     tato 'rjuno vacaḥ śrutvā dharmarājena bhāṣitam
     hā putra iti niḥśvasya vyathito nyapatad bhuvi
 17 viṣaṇṇavadanāḥ sarve parigṛhya dhanaṃjayam
     netrair animiṣair dīnāḥ pratyavekṣan parasparam
 18 pratilabhya tataḥ saṃjñāṃ vāsaviḥ krodhamūrchitaḥ
     kampamāno jvareṇeva niḥśvasaṃś ca muhur muhuḥ
 19 pāṇiṃ pāṇau viniṣpiṣya śvasamāno 'śrunetravān
     unmatta iva viprekṣann idaṃ vacanam abravīt
 20 satyaṃ vaḥ pratijānāmi śvāsti hantā jayadratham
     na ced vadhabhayād bhīto dhartarāṣṭrān prahāsyati
 21 na cāsmāñ śaraṇaṃ gacchet kṛṣṇaṃ vā puruṣottamam
     bhavantaṃ vā mahārāja śvo 'smi hantā jayadratham
 22 dhārtarāṣṭra priyakaraṃ mayi vismṛta sauhṛdam
     pāpaṃ bālavadhe hetuṃ śvo 'smi hantā jayadratham
 23 rakṣamāṇāś ca taṃ saṃkhye ye māṃ yotsyanti ke cana
     api droṇa kṛpau vīrau chādayiṣyāmi tāñ śaraiḥ
 24 yady etad evaṃ saṃgrāme na kuryāṃ puruṣarṣabhāḥ
     mā sma puṇyakṛtāṃ lokān prāpnuyāṃ śūra saṃmatān
 25 ye lokā mātṛhantṝṇāṃ ye cāpi pitṛghātinām
     guru dāragāmināṃ ye ca piśunānāṃ ca ye tathā
 26 sādhūn asūyatāṃ ye ca ye cāpi parivādinām
     ye ca nikṣepa hartṝṇāṃ ye ca viśvāsaghātinām
 27 bhuktapūrvāṃ striyaṃ ye ca nindatām agha śaṃsinām
     brahmaghnānāṃ ca ye lokā ye ca goghātinām api
 28 pāyasaṃ vā yavānnaṃ vā śākaṃ kṛsaram eva vā
     saṃyāvāpūpa māṃsāni ye ca lokā vṛthāśnatām
     tān ahnaivādhigaccheyaṃ na ced dhanyāṃ jayadratham
 29 vedādhyāyinam atyarthaṃ saṃśitaṃ vā dvijottamam
     avamanyamāno yān yāti vṛddhān sādhūṃs tathā gurūn
 30 spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet
     yāpsu śreṣma purīṣaṃ vā mūtraṃ vā muñcatāṃ gatiḥ
     tāṃ gaccheyaṃ gatiṃ ghorāṃ na ced dhanyāṃ jayadratham
 31 nagnasya snāyamānasya yā ca vandhyātither gatiḥ
     utkocināṃ mṛṣoktīnāṃ vañcakānāṃ ca yā gatiḥ
     ātmāpahāriṇāṃ yā ca yā ca mithyābhiśaṃsinām
 32 bhṛtyaiḥ saṃdṛśyamānānāṃ putradārāśritais tathā
     asaṃvibhajya kṣudrāṇāṃ yā gatir mṛṣṭam aśnatām
     tāṃ gaccheyaṃ gatiṃ ghorāṃ na ced dhanyāṃ jayadratham
 33 saṃśritaṃ vāpi yas tyaktvā sādhuṃ tad vacane ratam
     na bibharti nṛśaṃsātmā nindate copakāriṇam
 34 arhate prātiveśyāya śrāddhaṃ yo na dadāti ca
     anarhate ca yo dadyād vṛṣalī patyur eva ca
 35 madyapo bhinnamaryādaḥ kṛtaghno bhrātṛnindakaḥ
     teṣāṃ gatim iyāṃ kṣipraṃ na ced dhanyāṃ jaradratham
 36 dharmād apetā ye cānye mayā nātrānukīrtitāḥ
     ye cānukīrtitāḥ kṣipraṃ teṣāṃ gatim avāpnuyām
     yadi vyuṣṭām imāṃ rātriṃ śvo na hanyāṃ jayadratham
 37 imāṃ cāpy aparāṃ bhūyaḥ pratijñāṃ me nibodhata
     yady asminn ahate pāpe sūryo 'stam upayāsyati
     ihaiva saṃpraveṣṭāhaṃ jvalitaṃ jātavedasam
 38 asurasuramanuṣyāḥ pakṣiṇo voragā vā; pitṛraja nicarā vā brahma devarṣayo vā
     caram acaram apīdaṃ yat paraṃ cāpi tasmāt; tad api mama ripuṃ rakṣituṃ naiva śaktāḥ
 39 yadi viśati rasātalaṃ tadagryaṃ; viyad api devapuraṃ diteḥ puraṃ vā
     tad api śaraśatair ahaṃ prabhāte; bhṛśam abhipatya ripoḥ śiro 'bhihartā
 40 evam uktvā vicikṣepa gāṇḍīvaṃ savyadakṣiṇam
     tasya śabdam atikramya dhanuḥ śabdo 'spṛśad divam
 41 arjunena pratijñāte prāñcajanyaṃ janārjanaḥ
     pradadhmau tatra saṃkruddho devadattaṃ dhanaṃjayaḥ
 42 sa pāñcajanyo 'cyutavaktravāyunā; bhṛśaṃ suparṇodara niḥsṛta dhvaniḥ
     jagat sa pātālaviyad dig īśvaraṃ; prakampayām āsa yugātyaye yathā
 43 tato vāditraghoṣāś ca prādurāsan samantataḥ
     siṃhanādāś ca pāṇḍūnāṃ pratijñāte mahātmanā


Next: Chapter 52