Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 47

  1 [स]
      स कर्णं कर्णिना कर्णे पुनर विव्याध फाल्गुनिः
      शरैः पञ्चाशता चैनम अविध्यत कॊपयन भृशम
  2 परतिविव्याध राधेयस तावद्भिर अथ तं पुनः
      स तैर आचितसर्वाङ्गॊ बह्व अशॊभत भारत
  3 कर्णं चाप्य अकरॊत करुद्धॊ रुधिरॊत्पीड वाहिनम
      कर्णॊ ऽपि विबभौ शूरः शरैश चित्रॊ ऽसृग आप्लुतः
  4 ताव उभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ
      बभूवतुर महात्मानौ पुष्पिताव इव किंशुकौ
  5 अथ कर्णस्य सचिवान षट शूरांश चित्रयॊधिनः
      साश्वसूत धवजरथान सौभद्रॊ निजघान ह
  6 अथेतरान महेष्वासान दशभिर दशभिः शरैः
      परत्यविध्यद असंभ्रान्तस तद अद्भुतम इवाभवत
  7 मागधस्य पुनः पुत्रं हत्वा षड्भिर अजिह्मगैः
      साश्वं ससूतं तरुणम अश्वकेतुम अपातयत
  8 मार्तिकावतकं भॊजं ततः कुञ्जरकेतनम
      कषुरप्रेण समुन्मथ्य ननाद विसृजञ शरान
  9 तस्य दौःशासनिर विद्ध्वा चतुर्भिश चतुरॊ हयान
      सूतम एकेन विव्याध दशभिश चार्जुनात्मजम
  10 ततॊ दौःशासनिं कार्ष्णिर विद्ध्वा सप्तभिर आशुगैः
     संरम्भाद रक्तनयनॊ वाक्यम उच्चैर अथाब्रवीत
 11 पिता तवाहवं तयक्त्वा गतः कापुरुषॊ यथा
     दिष्ट्या तवम अपि जानीषे यॊद्धुं न तव अद्य मॊक्ष्यसे
 12 एतावद उक्त्वा वचनं कर्मार परिमार्जितम
     नाराचं विससर्जास्मै तं दरौणिस तरिभिर आच्छिनत
 13 तस्यार्जुनिर धवजं छित्त्वा शल्यं तरिभिर अताडयत
     तं शल्यॊ नवभिर बाणैर गार्ध्रपत्रैर अताडयत
 14 तस्यार्जुनिर धवजं छित्त्वा उभौ च पार्ष्णिसारथी
     तं विव्याधायसैः षड्भिः सॊ ऽपक्रामद रथान्तरम
 15 शत्रुंजयं चन्द्रकेतुं मेघवेगं सुवर्चसम
     सूर्यभासं च पञ्चैतान हत्वा विव्याध सौबलम
 16 तं सौबलस तरिभिर विद्ध्वा दुर्यॊधनम अथाब्रवीत
     सर्व एनं परमथ्नीमः पुरैकैकं हिनस्ति नः
 17 अथाब्रवीत तदा दरॊणं कर्णॊ वैकर्तनॊ वृषा
     पुरा सर्वान परमथ्नाति बरूह्य अस्य वधम आशु नः
 18 ततॊ दरॊणॊ महेष्वासः सर्वांस तान परत्यभाषत
     अस्तॊ वॊ ऽसयान्तरं कश चित कुमारस्य परपश्यति
 19 अन्व अस्य पितरं हय अद्य चरतः सर्वतॊदिशम
     शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत
 20 धनुर्मण्डलम एवास्य रथमार्गेषु दृश्यते
     संदधानस्य विशिखाञ शीघ्रं चैव विमुञ्चतः
 21 आरुजन्न इव मे पराणान मॊहयन्न अपि सायकैः
     परहर्षयति मा भूयः सौभद्रः परवीरहा
 22 अति मा नन्दयत्य एष सौभद्रॊ विचरन रणे
     अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः
 23 अस्यतॊ लघुहस्तस्य दिशः सर्वा महेषुभिः
     न विशेषं परपश्यामि रणे गाण्डीवधन्वनः
 24 अथ कर्णः पुनर दरॊणम आहार्जुनिशरार्दितः
     सथातव्यम इति तिष्ठामि पीड्यमानॊ ऽभिमन्युना
 25 तेजस्विनः कुमारस्य शराः परमदारुणाः
     कषिण्वन्ति हृदयं मे ऽदय घॊराः पावकतेजसः
 26 तम आचार्यॊ ऽबरवीत कर्णं शनकैः परहसन्न इव
     अभेद्यम अस्य कवचं युवा चाशु पराक्रमः
 27 उपदिष्टा मया अस्य पितुः कवचधारणा
     ताम एष निखिलां वेत्ति धरुवं परपुरंजयः
 28 शक्यं तव अस्य धनुश छेत्तुं जयां च बाणैः समाहितैः
     अभीशवॊ हयाश चैव तथॊभौ पार्ष्णिसारथी
 29 एतत कुरु महेष्वास राधेय यदि शक्यते
     अथैनं विमुखीकृत्य पश्चात परहरणं कुरु
 30 सधनुष्कॊ न शक्यॊ ऽयम अपि जेतुं सुरासुरैः
     विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि
 31 तद आचार्यवचः शरुत्वा कर्णॊ वैकर्तनस तवरन
     अस्यतॊ लघुहस्तस्य पृषत्कैर धनुर आच्छिनत
 32 अश्वान अस्यावधीद भॊजॊ गौतमः पार्ष्णिसारथी
     शेषास तु छिन्नधन्वानं शरवर्षैर अवाकिरन
 33 तवरमाणास तवरा काले विरथं षण महारथाः
     शरवर्षैर अकरुणा बालम एकम अवाकिरन
 34 स छिन्नधन्वा विरथः सवधर्मम अनुपालयन
     खड्गचर्म धरः शरीमान उत्पपात विहायसम
 35 मार्गैः स कैशिकाद्यैश च लाघवेन बलेन च
     आर्जुनिर वयचरद वयॊम्नि भृशं वै पक्षिराड इव
 36 मय्य एव निपतत्य एष सासिर इत्य ऊर्ध्वदृष्टयः
     विव्यधुस तं महेष्वासाः समरे छिद्रदर्शिनः
 37 तस्य दरॊणॊ ऽछिनन मुष्टौ खड्गं मणिमय तसरुम
     राधेयॊ निशितैर बाणैर वयधमच चर्म चॊत्तमम
 38 वयसि चर्मेषु पूर्णाङ्गः सॊ ऽनतरिक्षात पुनः कषितिम
     आस्थितश चक्रम उद्यम्य दरॊणं करुद्धॊ ऽभयधावत
 39 सचक्ररेणूज्ज्वल शॊभिताङ्गॊ; बभावति इवॊन्नत चक्रपाणिः
     रणे ऽभिमन्युः कषणदा सुभद्रः; स वासुभद्रानुकृतिं परकुर्वन
 40 सरुत रुधिरकृतैक रागवक्त्रॊ; भरुकुटि पुटाकुटिलॊ ऽतिसिंह नादः
     परभुर अमितबलॊ रणे ऽभिमन्युर; नृप वरमध्य गतॊ भृशं वयराजत
  1 [s]
      sa karṇaṃ karṇinā karṇe punar vivyādha phālguniḥ
      śaraiḥ pañcāśatā cainam avidhyat kopayan bhṛśam
  2 prativivyādha rādheyas tāvadbhir atha taṃ punaḥ
      sa tair ācitasarvāṅgo bahv aśobhata bhārata
  3 karṇaṃ cāpy akarot kruddho rudhirotpīḍa vāhinam
      karṇo 'pi vibabhau śūraḥ śaraiś citro 'sṛg āplutaḥ
  4 tāv ubhau śaracitrāṅgau rudhireṇa samukṣitau
      babhūvatur mahātmānau puṣpitāv iva kiṃśukau
  5 atha karṇasya sacivān ṣaṭ śūrāṃś citrayodhinaḥ
      sāśvasūta dhvajarathān saubhadro nijaghāna ha
  6 athetarān maheṣvāsān daśabhir daśabhiḥ śaraiḥ
      pratyavidhyad asaṃbhrāntas tad adbhutam ivābhavat
  7 māgadhasya punaḥ putraṃ hatvā ṣaḍbhir ajihmagaiḥ
      sāśvaṃ sasūtaṃ taruṇam aśvaketum apātayat
  8 mārtikāvatakaṃ bhojaṃ tataḥ kuñjaraketanam
      kṣurapreṇa samunmathya nanāda visṛjañ śarān
  9 tasya dauḥśāsanir viddhvā caturbhiś caturo hayān
      sūtam ekena vivyādha daśabhiś cārjunātmajam
  10 tato dauḥśāsaniṃ kārṣṇir viddhvā saptabhir āśugaiḥ
     saṃrambhād raktanayano vākyam uccair athābravīt
 11 pitā tavāhavaṃ tyaktvā gataḥ kāpuruṣo yathā
     diṣṭyā tvam api jānīṣe yoddhuṃ na tv adya mokṣyase
 12 etāvad uktvā vacanaṃ karmāra parimārjitam
     nārācaṃ visasarjāsmai taṃ drauṇis tribhir ācchinat
 13 tasyārjunir dhvajaṃ chittvā śalyaṃ tribhir atāḍayat
     taṃ śalyo navabhir bāṇair gārdhrapatrair atāḍayat
 14 tasyārjunir dhvajaṃ chittvā ubhau ca pārṣṇisārathī
     taṃ vivyādhāyasaiḥ ṣaḍbhiḥ so 'pakrāmad rathāntaram
 15 śatruṃjayaṃ candraketuṃ meghavegaṃ suvarcasam
     sūryabhāsaṃ ca pañcaitān hatvā vivyādha saubalam
 16 taṃ saubalas tribhir viddhvā duryodhanam athābravīt
     sarva enaṃ pramathnīmaḥ puraikaikaṃ hinasti naḥ
 17 athābravīt tadā droṇaṃ karṇo vaikartano vṛṣā
     purā sarvān pramathnāti brūhy asya vadham āśu naḥ
 18 tato droṇo maheṣvāsaḥ sarvāṃs tān pratyabhāṣata
     asto vo 'syāntaraṃ kaś cit kumārasya prapaśyati
 19 anv asya pitaraṃ hy adya carataḥ sarvatodiśam
     śīghratāṃ narasiṃhasya pāṇḍaveyasya paśyata
 20 dhanurmaṇḍalam evāsya rathamārgeṣu dṛśyate
     saṃdadhānasya viśikhāñ śīghraṃ caiva vimuñcataḥ
 21 ārujann iva me prāṇān mohayann api sāyakaiḥ
     praharṣayati mā bhūyaḥ saubhadraḥ paravīrahā
 22 ati mā nandayaty eṣa saubhadro vicaran raṇe
     antaraṃ yasya saṃrabdhā na paśyanti mahārathāḥ
 23 asyato laghuhastasya diśaḥ sarvā maheṣubhiḥ
     na viśeṣaṃ prapaśyāmi raṇe gāṇḍīvadhanvanaḥ
 24 atha karṇaḥ punar droṇam āhārjuniśarārditaḥ
     sthātavyam iti tiṣṭhāmi pīḍyamāno 'bhimanyunā
 25 tejasvinaḥ kumārasya śarāḥ paramadāruṇāḥ
     kṣiṇvanti hṛdayaṃ me 'dya ghorāḥ pāvakatejasaḥ
 26 tam ācāryo 'bravīt karṇaṃ śanakaiḥ prahasann iva
     abhedyam asya kavacaṃ yuvā cāśu parākramaḥ
 27 upadiṣṭā mayā asya pituḥ kavacadhāraṇā
     tām eṣa nikhilāṃ vetti dhruvaṃ parapuraṃjayaḥ
 28 śakyaṃ tv asya dhanuś chettuṃ jyāṃ ca bāṇaiḥ samāhitaiḥ
     abhīśavo hayāś caiva tathobhau pārṣṇisārathī
 29 etat kuru maheṣvāsa rādheya yadi śakyate
     athainaṃ vimukhīkṛtya paścāt praharaṇaṃ kuru
 30 sadhanuṣko na śakyo 'yam api jetuṃ surāsuraiḥ
     virathaṃ vidhanuṣkaṃ ca kuruṣvainaṃ yadīcchasi
 31 tad ācāryavacaḥ śrutvā karṇo vaikartanas tvaran
     asyato laghuhastasya pṛṣatkair dhanur ācchinat
 32 aśvān asyāvadhīd bhojo gautamaḥ pārṣṇisārathī
     śeṣās tu chinnadhanvānaṃ śaravarṣair avākiran
 33 tvaramāṇās tvarā kāle virathaṃ ṣaṇ mahārathāḥ
     śaravarṣair akaruṇā bālam ekam avākiran
 34 sa chinnadhanvā virathaḥ svadharmam anupālayan
     khaḍgacarma dharaḥ śrīmān utpapāta vihāyasam
 35 mārgaiḥ sa kaiśikādyaiś ca lāghavena balena ca
     ārjunir vyacarad vyomni bhṛśaṃ vai pakṣirāḍ iva
 36 mayy eva nipataty eṣa sāsir ity ūrdhvadṛṣṭayaḥ
     vivyadhus taṃ maheṣvāsāḥ samare chidradarśinaḥ
 37 tasya droṇo 'chinan muṣṭau khaḍgaṃ maṇimaya tsarum
     rādheyo niśitair bāṇair vyadhamac carma cottamam
 38 vyasi carmeṣu pūrṇāṅgaḥ so 'ntarikṣāt punaḥ kṣitim
     āsthitaś cakram udyamya droṇaṃ kruddho 'bhyadhāvata
 39 sacakrareṇūjjvala śobhitāṅgo; babhāvati ivonnata cakrapāṇiḥ
     raṇe 'bhimanyuḥ kṣaṇadā subhadraḥ; sa vāsubhadrānukṛtiṃ prakurvan
 40 sruta rudhirakṛtaika rāgavaktro; bhrukuṭi puṭākuṭilo 'tisiṃha nādaḥ
     prabhur amitabalo raṇe 'bhimanyur; nṛpa varamadhya gato bhṛśaṃ vyarājat


Next: Chapter 48