Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 40

  1 [स]
      सॊ ऽभिगर्जन धनुष्पाणिर जयां विकर्षन पुनः पुनः
      तयॊर महात्मनॊस तूर्णं रथान्तरम अवापतत
  2 सॊ ऽविध्यद दशभिर बाणैर अभिमन्युं दुरासदम
      सच छत्त्र धवजयन्तारं साश्वम आशु समयन्न इव
  3 पितृपैतामहं कर्म कुर्वाणम अतिमानुषम
      दृष्ट्वार्दितं शरैः कार्ष्णिं तवदीया हृषिताभवन
  4 तस्याभिमन्युर आयम्य समयन्न एकेन पत्रिणा
      शिरः परच्यावयाम आस स रथात परपतद भुवि
  5 कर्णिकारम इवॊद्धूतं वातेन मथितं नगात
      भरातरं निहतं दृष्ट्वा राजन कर्णॊ वयथां ययौ
  6 विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः
      अन्यान अपि महेष्वासांस तूर्णम एवाभिदुद्रुवे
  7 ततस तद विततं जालं हस्त्यश्वरथपत्तिमत
      झषः करुद्ध इवाभिन्दद अभिमन्युर महायशाः
  8 कर्णस तु बहुभिर बाणैर अर्द्यमानॊ ऽभिमन्युना
      अपायाज जवनैर अश्वैस ततॊ ऽनीकम अभिद्यत
  9 शलभैर इव चाकाशे धाराभिर इव चावृते
      अभिमन्यॊः शरै राजन न पराज्ञायत किं चन
  10 तावकानां तु यॊधानां वध्यतां निशितैः शरैः
     अन्यत्र सैन्धवाद राजन न सम कश चिद अतिष्ठत
 11 सौभद्रस तु ततः शङ्खं परध्माप्य पुरुषर्षभः
     शीघ्रम अभ्यपतत सेनां भारतीं भरतर्षभ
 12 स कक्षे ऽगनिर इवॊत्सृष्टॊ निर्दहंस तरसा रिपून
     मध्ये भारत सैन्यानाम आर्जुनिः पर्यवर्तत
 13 रथनागाश्वमनुजान अर्दयन निशितैः शरैः
     स परविश्याकरॊद भूमिं कबन्ध गणसंकुलाम
 14 सौभद्र चापप्रभवैर निकृत्ताः परमेषुभिः
     सवान एवाब्निमुखान घन्तः परद्रवज जीवितार्थिनः
 15 ते घॊरा रौद्रकर्माणॊ विपाठाः पृथवः शिताः
     निघ्नन्तॊ रघ नागाश्वाञ जग्मुर आशु वसुंधराम
 16 सायुधाः साङ्गुलि तराणाः स खड्गाः साङ्गदा रणे
     दृश्यन्ते बाहवश छिन्ना हेमाभरण भूषिताः
 17 शराश चापानि खड्गाश च शरीराणि शिरांसि च
     सकुण्डलानि सरग्वीणि भूमाव आसन सहस्रशः
 18 अपस्करैर अधिष्ठानैर ईषा दण्डकबन्धुरैः
     अक्षैर विमथितैश चक्रैर भग्नैश च बहुधा रथैः
     शक्तिचापायुधैश चापि पतिपैश च महाध्वजैः
 19 निहतैः कषत्रियैर अश्वैर वारणैश च विशां पते
     अगम्यकल्पा पृथिवी कषणेनासीत सुदारुणा
 20 वध्यतां राजपुत्राणां करन्दताम इतरेतरम
     परादुरासीन महाशब्दॊ भीरूणां भयवर्धनः
     स शब्दॊ भरतश्रेष्ठ दिशः सर्वा वयनादयत
 21 सौभद्रश चाद्रवत सेनां निघ्नन्न अश्वरथद्विपान
     वयचरत स दिशः सर्वाः परदिशश चाहितान रुजन
 22 तं तदा नानुपश्याम सैन्येन रजसावृतम
     आददानं गजाश्वानां नृणां चायूंषि भारत
 23 कषणेन भूयॊ ऽपश्याम सूर्यं मध्यं दिने यथा
     अभिमन्युं महाराज परतपन्तं दविषद गणान
 24 स वासव समः संख्ये वासवस्यात्मजात्मजः
     अभिमन्युर महाराज सैन्यमध्ये वयरॊचत
  1 [s]
      so 'bhigarjan dhanuṣpāṇir jyāṃ vikarṣan punaḥ punaḥ
      tayor mahātmanos tūrṇaṃ rathāntaram avāpatat
  2 so 'vidhyad daśabhir bāṇair abhimanyuṃ durāsadam
      sac chattra dhvajayantāraṃ sāśvam āśu smayann iva
  3 pitṛpaitāmahaṃ karma kurvāṇam atimānuṣam
      dṛṣṭvārditaṃ śaraiḥ kārṣṇiṃ tvadīyā hṛṣitābhavan
  4 tasyābhimanyur āyamya smayann ekena patriṇā
      śiraḥ pracyāvayām āsa sa rathāt prapatad bhuvi
  5 karṇikāram ivoddhūtaṃ vātena mathitaṃ nagāt
      bhrātaraṃ nihataṃ dṛṣṭvā rājan karṇo vyathāṃ yayau
  6 vimukhīkṛtya karṇaṃ tu saubhadraḥ kaṅkapatribhiḥ
      anyān api maheṣvāsāṃs tūrṇam evābhidudruve
  7 tatas tad vitataṃ jālaṃ hastyaśvarathapattimat
      jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ
  8 karṇas tu bahubhir bāṇair ardyamāno 'bhimanyunā
      apāyāj javanair aśvais tato 'nīkam abhidyata
  9 śalabhair iva cākāśe dhārābhir iva cāvṛte
      abhimanyoḥ śarai rājan na prājñāyata kiṃ cana
  10 tāvakānāṃ tu yodhānāṃ vadhyatāṃ niśitaiḥ śaraiḥ
     anyatra saindhavād rājan na sma kaś cid atiṣṭhata
 11 saubhadras tu tataḥ śaṅkhaṃ pradhmāpya puruṣarṣabhaḥ
     śīghram abhyapatat senāṃ bhāratīṃ bharatarṣabha
 12 sa kakṣe 'gnir ivotsṛṣṭo nirdahaṃs tarasā ripūn
     madhye bhārata sainyānām ārjuniḥ paryavartata
 13 rathanāgāśvamanujān ardayan niśitaiḥ śaraiḥ
     sa praviśyākarod bhūmiṃ kabandha gaṇasaṃkulām
 14 saubhadra cāpaprabhavair nikṛttāḥ parameṣubhiḥ
     svān evābnimukhān ghantaḥ pradravaj jīvitārthinaḥ
 15 te ghorā raudrakarmāṇo vipāṭhāḥ pṛthavaḥ śitāḥ
     nighnanto ragha nāgāśvāñ jagmur āśu vasuṃdharām
 16 sāyudhāḥ sāṅguli trāṇāḥ sa khaḍgāḥ sāṅgadā raṇe
     dṛśyante bāhavaś chinnā hemābharaṇa bhūṣitāḥ
 17 śarāś cāpāni khaḍgāś ca śarīrāṇi śirāṃsi ca
     sakuṇḍalāni sragvīṇi bhūmāv āsan sahasraśaḥ
 18 apaskarair adhiṣṭhānair īṣā daṇḍakabandhuraiḥ
     akṣair vimathitaiś cakrair bhagnaiś ca bahudhā rathaiḥ
     śakticāpāyudhaiś cāpi patipaiś ca mahādhvajaiḥ
 19 nihataiḥ kṣatriyair aśvair vāraṇaiś ca viśāṃ pate
     agamyakalpā pṛthivī kṣaṇenāsīt sudāruṇā
 20 vadhyatāṃ rājaputrāṇāṃ krandatām itaretaram
     prādurāsīn mahāśabdo bhīrūṇāṃ bhayavardhanaḥ
     sa śabdo bharataśreṣṭha diśaḥ sarvā vyanādayat
 21 saubhadraś cādravat senāṃ nighnann aśvarathadvipān
     vyacarat sa diśaḥ sarvāḥ pradiśaś cāhitān rujan
 22 taṃ tadā nānupaśyāma sainyena rajasāvṛtam
     ādadānaṃ gajāśvānāṃ nṛṇāṃ cāyūṃṣi bhārata
 23 kṣaṇena bhūyo 'paśyāma sūryaṃ madhyaṃ dine yathā
     abhimanyuṃ mahārāja pratapantaṃ dviṣad gaṇān
 24 sa vāsava samaḥ saṃkhye vāsavasyātmajātmajaḥ
     abhimanyur mahārāja sainyamadhye vyarocata


Next: Chapter 41