Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 26

  1 [स]
      यन मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि
      तच छृणुष्व महाराज पार्थॊ यद अकरॊन मृधे
  2 रजॊ दृष्ट्वा समुद्भूतं शरुत्वा च गजनिस्वनम
      भज्यतां भगदत्तेन कौन्तेयः कृष्णम अब्रवीत
  3 यथा पराग्ज्यॊतिषॊ राजा गजेन मधुसूदन
      तवरमाणॊ ऽभयतिक्रान्तॊ धरुवं तस्यैष निस्वनः
  4 इन्द्राद अनवरः संख्ये गजयानविशारदः
      परथमॊ वा दवितीयॊ वा पृथिव्याम इति मे मतिः
  5 स चापि दविरदश्रेष्ठः सदा परतिगजॊ युधि
      सर्वशब्दातिगः संख्ये कृतकर्मा जितक्लमः
  6 सहः शस्त्रनिपातानाम अग्निस्पर्शस्य चानघ
      स पाण्डव बलं वयक्तम अद्यैकॊ नाशयिष्यति
  7 न चावाभ्याम ऋते ऽनयॊ ऽसति शक्तस तं परतिबाधितुम
      तवरमाणस ततॊ याहि यतः पराग्ज्यॊतिषाधिपः
  8 शक्र सख्याद दविपबलैर वयसा चापि विस्मितम
      अद्यैनं परेषयिष्यामि बलहन्तुः परियातिथिम
  9 वचनाद अथ कृष्णस तु परययौ सव्यसाचिनः
      दार्यते भगदत्तेन यत्र पाण्डव वाहिनी
  10 तं परयान्तं ततः पश्चाद आह्वयन्तॊ महारथाः
     संशप्तकाः समारॊहन सहस्राणि चतुर्दश
 11 दशैव तु सहस्राणि तरिगर्तानां नराधिप
     चत्वारि तु सहस्राणि वासुदेवस्य ये ऽनुगाः
 12 दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष
     आहूयमानस्य च तैर अभवद धृदयं दविधा
 13 किं नु शरेयः करं कर्म भवेद इति विचिन्तयन
     इतॊ वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम
 14 तस्य बुद्ध्या विचार्यैतद अर्जुनस्य कुरूद्वह
     अभवद भूयसी बुद्धिः संशप्तकवधे सथिरा
 15 स संनिवृत्तः सहसा कपिप्रवर केतनः
     एकॊ रथसहस्राणि निहन्तुं वासवी रणे
 16 सा हि दुर्यॊधनस्यासीन मतिः कर्णस्य चॊभयॊः
     अर्जुनस्य वधॊपाये तेन दवैधम अकल्पयत
 17 स तु संवर्तयाम आस दवैधी भावेन पाण्डवः
     रथेन तु रथाग्र्याणाम अकरॊत तां मृषा तदा
 18 ततः शतसहस्राणि शराणां नतपर्वणाम
     वयसृजन्न अर्जुने राजन संशप्तकमहारथाः
 19 नैव कुन्तीसुतः पार्थॊ नैव कृष्णॊ जनार्दनः
     न हया न रथॊ राजन दृश्यन्ते सम शरैश चिताः
 20 यदा मॊहम अनुप्राप्तः स सवेदश च जनार्दनः
     ततस तान परायशः पार्थॊ वज्रास्त्रेण निजघ्निवान
 21 शतशः पाणयश छिन्नाः सेषु जयातलकार्मुकाः
     केतवॊ वाजिनः सूता रथिनश चापतन कषितौ
 22 दरुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः
     हतारॊहाः कषितौ पेतुर दविपाः पार्थ शराहताः
 23 विप्र विद्ध कुथा वल्गाश छिन्नभाण्डाः परासवः
     सारॊहास तुरगाः पेतुर मथिताः पार्थ मार्गणैः
 24 सर्ष्टि चर्मासि नखराः स मुद्गरपरश्वधाः
     संछिन्ना बाहवः पेतुर नृणां भल्लैः किरीटिना
 25 बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष
     संछिन्नान्य अर्जुन शरैः शिरांस्य उर्वीं परपेदिरे
 26 जज्वालालंकृतैः सेनापत्रिभिः पराणभॊजनैः
     नाना लिङ्गैर अदामित्रान करुद्धे निघ्नति फल्गुने
 27 कषॊभयन्तं तदा सेनां दविरदं नलिनीम इव
     धनंजयं भूतगणाः साधु साध्व इत्य अपूजयन
 28 दृष्ट्वा तत कर्म पार्थस्य वासवस्येव माधवः
     विस्मयं परमं गत्वा तलम आहत्य पूजयत
 29 ततः संशप्तकान हत्वा भूयिष्ठं ये वयवस्थिताः
     भगदत्ताय याहीति पार्थः कृष्णम अचॊदयत
  1 [s]
      yan māṃ pārthasya saṃgrāme karmāṇi paripṛcchasi
      tac chṛṇuṣva mahārāja pārtho yad akaron mṛdhe
  2 rajo dṛṣṭvā samudbhūtaṃ śrutvā ca gajanisvanam
      bhajyatāṃ bhagadattena kaunteyaḥ kṛṣṇam abravīt
  3 yathā prāgjyotiṣo rājā gajena madhusūdana
      tvaramāṇo 'bhyatikrānto dhruvaṃ tasyaiṣa nisvanaḥ
  4 indrād anavaraḥ saṃkhye gajayānaviśāradaḥ
      prathamo vā dvitīyo vā pṛthivyām iti me matiḥ
  5 sa cāpi dviradaśreṣṭhaḥ sadā pratigajo yudhi
      sarvaśabdātigaḥ saṃkhye kṛtakarmā jitaklamaḥ
  6 sahaḥ śastranipātānām agnisparśasya cānagha
      sa pāṇḍava balaṃ vyaktam adyaiko nāśayiṣyati
  7 na cāvābhyām ṛte 'nyo 'sti śaktas taṃ pratibādhitum
      tvaramāṇas tato yāhi yataḥ prāgjyotiṣādhipaḥ
  8 śakra sakhyād dvipabalair vayasā cāpi vismitam
      adyainaṃ preṣayiṣyāmi balahantuḥ priyātithim
  9 vacanād atha kṛṣṇas tu prayayau savyasācinaḥ
      dāryate bhagadattena yatra pāṇḍava vāhinī
  10 taṃ prayāntaṃ tataḥ paścād āhvayanto mahārathāḥ
     saṃśaptakāḥ samārohan sahasrāṇi caturdaśa
 11 daśaiva tu sahasrāṇi trigartānāṃ narādhipa
     catvāri tu sahasrāṇi vāsudevasya ye 'nugāḥ
 12 dāryamāṇāṃ camūṃ dṛṣṭvā bhagadattena māriṣa
     āhūyamānasya ca tair abhavad dhṛdayaṃ dvidhā
 13 kiṃ nu śreyaḥ karaṃ karma bhaved iti vicintayan
     ito vā vinivarteyaṃ gaccheyaṃ vā yudhiṣṭhiram
 14 tasya buddhyā vicāryaitad arjunasya kurūdvaha
     abhavad bhūyasī buddhiḥ saṃśaptakavadhe sthirā
 15 sa saṃnivṛttaḥ sahasā kapipravara ketanaḥ
     eko rathasahasrāṇi nihantuṃ vāsavī raṇe
 16 sā hi duryodhanasyāsīn matiḥ karṇasya cobhayoḥ
     arjunasya vadhopāye tena dvaidham akalpayat
 17 sa tu saṃvartayām āsa dvaidhī bhāvena pāṇḍavaḥ
     rathena tu rathāgryāṇām akarot tāṃ mṛṣā tadā
 18 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām
     vyasṛjann arjune rājan saṃśaptakamahārathāḥ
 19 naiva kuntīsutaḥ pārtho naiva kṛṣṇo janārdanaḥ
     na hayā na ratho rājan dṛśyante sma śaraiś citāḥ
 20 yadā moham anuprāptaḥ sa svedaś ca janārdanaḥ
     tatas tān prāyaśaḥ pārtho vajrāstreṇa nijaghnivān
 21 śataśaḥ pāṇayaś chinnāḥ seṣu jyātalakārmukāḥ
     ketavo vājinaḥ sūtā rathinaś cāpatan kṣitau
 22 drumācalāgrāmbudharaiḥ samarūpāḥ sukalpitāḥ
     hatārohāḥ kṣitau petur dvipāḥ pārtha śarāhatāḥ
 23 vipra viddha kuthā valgāś chinnabhāṇḍāḥ parāsavaḥ
     sārohās turagāḥ petur mathitāḥ pārtha mārgaṇaiḥ
 24 sarṣṭi carmāsi nakharāḥ sa mudgaraparaśvadhāḥ
     saṃchinnā bāhavaḥ petur nṛṇāṃ bhallaiḥ kirīṭinā
 25 bālādityāmbujendūnāṃ tulyarūpāṇi māriṣa
     saṃchinnāny arjuna śaraiḥ śirāṃsy urvīṃ prapedire
 26 jajvālālaṃkṛtaiḥ senāpatribhiḥ prāṇabhojanaiḥ
     nānā liṅgair adāmitrān kruddhe nighnati phalgune
 27 kṣobhayantaṃ tadā senāṃ dviradaṃ nalinīm iva
     dhanaṃjayaṃ bhūtagaṇāḥ sādhu sādhv ity apūjayan
 28 dṛṣṭvā tat karma pārthasya vāsavasyeva mādhavaḥ
     vismayaṃ paramaṃ gatvā talam āhatya pūjayat
 29 tataḥ saṃśaptakān hatvā bhūyiṣṭhaṃ ye vyavasthitāḥ
     bhagadattāya yāhīti pārthaḥ kṛṣṇam acodayat


Next: Chapter 27